पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] विधानस्य स्वरार्थत्वात् । ठकि उदात्तनिवृत्तिखरेण मध्योदात्त ताप्रसङ्गाच्च । वृद्धि (७१२ ११८ ) प्रसङ्गाच्च ॥ ( २ ) ॥ ॥ द्वे 'मौनशीलस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ननोऽवासा दिगम्बरः । नेति ॥ नजते स्म । 'ओ नजी व्रीडे' ( सु० आ० से ० ) । अकर्मकत्वात् तः (३१४१७२ ) | 'ओदितच' (८२१४५) इति नत्वम् । 'नग्नो वन्दिक्षपणयोः पुंसि त्रिषु विवाससि इति विश्वः (मेदिनी) ॥ (१) ॥*॥ न वासोऽस्य ॥ (२) ॥ ॥ दिगेवाम्बरं यस्य । 'दिगम्बर: स्यात्क्षपणेऽधने तमसि शं- करे' (इति मेदिनी) ॥ (३) ॥ * ॥ त्रीणि 'नग्नस्य' ॥ निष्कासितोऽवकृष्टः स्यात् नीति ॥ निष्कास्यते स्म । 'कस गतौ' (भ्वा०प० से ० ) । ण्यन्तः । तः (३।२।१०२) ॥ (१) ॥ ॥ अवकृष्यते स । 'कृष विलेखने' (भ्वा० प०अ०) । तः (३।२।१०२ ) ॥ (२) ॥ ॥ द्वे 'निष्कासितस्य' || दापितः साधितः समौ । निकृतः स्याद्विप्रकृतः नीति ॥ न्यकारि । क्तः (३|२|१२) | 'निकृतं विप्र लब्धे स्याच्छठे विप्रकृते त्रिषु' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ विप्राकारि ॥ (२) ॥*॥ द्वे 'तिरस्कृतस्य' ॥ विप्रलब्धस्तु वञ्चितः । वीति ॥ विप्रलभ्यते स्म । 'डुलभष् प्राप्तौ' (भ्वा० आ० अ०) । तः (३।२।१०२) ॥ (१) ॥*॥ ‘बहु गतौ' (भ्वा० प० से ० ) । ण्यन्तः । वञ्चयते स्म । क्तः ( ३ | २ | १०२ ) ॥ ( २ ) ॥ * ॥ द्वे 'वञ्चितस्य' | मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥ मेति ॥ मनो हतं यस्य ॥ ( १ ) ॥ ॥ प्रति हन्यते स्म । (इति मेदिनी) ॥ (२) ॥*॥ प्रतिबध्यते स्म । ‘बन्ध बन्धने’ तः (३।२।१०२) । 'भवेत्प्रतिहतं द्विष्टे प्रतिस्खलितरुद्धयोः' (क्या० प० अ० ) | क्तः (३२॥ १०२ ) ॥ (३) ॥*॥ हृ- न्यते स्म । क्तः ॥ (४) ॥* ॥ चत्वारि 'कृतमनोभङ्गस्य ॥ अधिक्षिप्तः प्रतिक्षिप्तः अपध्वस्तस्तु धिकृतः ॥ ३९ ॥ अपेति ॥ अपध्वस्यते स्म । 'ध्वंसु अधःस्रंसने, गतौ च' (भ्वा० आ० से०) । क्तः (३।२।१०२) । 'अपध्वस्तः परि त्यक्ते निन्दितेऽप्यवचूर्णिते’ ( इति मेदिनी) ॥ ( १ ) ॥ * ॥ ‘धिक्' इति कृतः ॥ (२) ॥ * ॥ द्वे 'धिकृतस्य' ॥ आत्तगर्वोऽभिभूतः स्यात् आत्तेति ॥ आत्तो गर्यो यस्य ॥ * ॥ 'आत्तगन्धः' इति पाठान्तरम् । 'गन्धो गन्धक आमोदे संवन्धे लेशगर्वयोः' इति विश्वः । 'गन्धो गर्वो लवोऽपि च' इति त्रिकाण्डशेषः ॥ (१) ॥*॥ अभिभूयते स्म । तः (३१२११०२) ॥ (२) ः (३।२।१०२) ॥ (१) ॥*॥ कील्यते स । ‘कील बन्धे’ बेति ॥ बद्ध्यते स्म । 'बन्ध बन्धने' (क्या० प० अ० ) । ॥ * ॥ द्वे 'गर्वारुढस्य' ॥ - चत्वारः पर्यायाः - इत्येके ॥ ( स्वा० प० से ० ) | क्तः ( ३१२|१०२ ) ॥ ( २ ) ॥ ॥ संय- म्यते स्म । ‘यम उपरमे' (भ्वा०प० अ०) । तः (३॥२॥ १०२ ) ॥ आपन्न आपत्प्राप्तः स्यात् ॥ * ॥ त्रीणि 'बद्धस्य' ॥ देति ॥ दाप्यते स्म । 'दाप्' (जु० उ० अ० ) ण्यन्तः ॥ * ॥ 'दायितः' इति पाठान्तरम् । तत्र 'दय दाने' ( भ्वा० आ० से ० ) इति धातुः ॥ (१) ॥ ॥ साध्यते स्म । 'साथ संसिद्धौ' ( खा० प०अ०) ॥ (२) ॥ ॥ – द्वे 'धना- दिकं प्रदापितस्य' – इति मुकुटः | प्रदापितस्य धनादेर्वा ॥ प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥४०॥ प्रेति ॥ प्रत्यादिश्यते स्म । 'दिश अतिसर्जने' ( तु० उ० अ०) । तः (वा० ३|२|१०२) । (१) | || निरस्यते स | 'असु क्षेपणे' (दि० प० से ० ) | क्तः (३|१|१०२) 'निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठ्यते प्रतिहते च' इति हैमः ॥ (२) ॥*॥ प्रत्याख्यायते स्म । 'ख्या प्रकथने' (अ० प० अ०) । चक्षिङादेशो वा तः (३|२|१०२ ) ॥ (३) ॥ * ॥ निरकारि । कृञ् (त० उ० अ० ) | कः ( ३ | २ | १०२ ) ॥ (४) ॥ * ॥ चत्वारि 'प्रत्याख्यातस्य' | अधीति ॥ अघिक्षिप्यते स्म । 'क्षिप प्रेरणे' (तु० उ० अ०) । क्तः (३।२।१०२) । ‘अतिक्षिप्तः प्रणिहिते कुत्सि- ते भत्सिते त्रिषु' इति विश्व हेमचन्द्रौ ( मेदिनी ) ॥ (१) ॥*॥ प्रत्यक्षेऽपि । 'प्रतिक्षिप्तं वारिते स्यात्प्रेषिते पश्चैकं त्रिषु' ( इति मेदिनी) । ( प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते' इति विश्वः) ॥ ( २ ) || || द्वे 'कृताक्षेपस्य' ॥ बद्धे कीलितसंयतौ । आपेति ॥ आपद्यते स्म । 'पद गतौ' (दि० आ० अ० ) । फः (३।२।१०२) । 'आपन्नः सविपत्तौ च प्राप्तेऽपि वाव्यलि- ॥*॥ द्वे ‘आपद्धस्तस्य’ ॥ ङ्गकः' (इति विश्वमेदिन्यौ) ॥ (१) ॥ ॥ आपदं प्राप्तः ॥ ( २ ) कांदिशीको भयद्भुतः ॥४२॥ केति ॥ 'कां दिशं यामि' इत्याह । 'तदाहेति माशब्दा- दिभ्यः' (वा० ४|४|१) इति ठक् । पृषोदरादिः (६।३। १०९)। मुकुटस्तु—‘कदि वैलव्ये' (भ्वा० आ० से ० ) । भावघवन्तात् मत्वर्थ इनिः (५/२/११५ ) | कन्वी । 'शीकृ १ -- परिगत- प्रणिहित पछवित-प्रतिहत प्रतिक्षिप्तशब्दरूपम् इति भाति ॥