पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] विसृत्वरो विसृमरः प्रसारी च विसारिणि । स्वप्नक् शयालुर्निद्रालुः वीति ॥ विसरणशीलः । 'सृ गतौ' ( भ्वा०प० अ० ) । स्वेति ॥ स्वपनशीलः । 'जिष्वप् शये' (अ० प० अ० ) । ‘इनजि--' (३।२।१६३) इति क्वरप् 'हस्वस्य -' (६।१।७१) 'स्वपितृषोर्नजिङ्' (३|२|१७२ ) ॥ (१) | || शयनशीलः इति तुक् ॥ (१) ॥॥ 'सृघस्य' (३।२।१६०) इति क्म- 'शीङ् खप्ने' (अ० आ० से ० ) । 'शीङञ्च (वा० ३।२।१५८) रच् ॥ (२) ॥*॥ प्रसरणशीलः । 'प्रे लप - ' ( ३ | २|१४६) इत्याच् । 'शयालुः स्यादजगरे निद्राशीले च कुकुरे' इत इति घिनुण् ॥ (३) ॥ ॥ विसरणम् | घञ् (३|३|१८ ) | | विश्वमेदिन्यौ ॥ (२) ॥ ॥ निद्राशीलः । 'द्रा कुत्सायां गतौ' विसारोऽस्यास्ति । इनिः (५/२/११५) ॥ ( ४ ) ॥ ॥ चलारि ( अ०प० अ० ) | 'हि' (३।२।१५८) इत्याच् ॥ (३) ॥ ॥ त्रीणि 'निद्राशीलस्य' || 'प्रसारिणः' ॥ निद्राणशयितौ समौ । नीति | निद्राति स्म । अकर्मकत्वात् (३।४।७२) क्तः 'संयोगादे:- ' (८/२४३) इति वः ॥ (१) ॥ ॥ शेते स्म । ‘शीङ्' ( अ ० आ० से ० ) । पूर्ववत् (३।४।७२) क्तः ‘निष्ठ शीङ्-' (१।२।१९) इति न कित्त्वम् ॥ (२) ॥ ॥ द्वे 'निद्रां प्राप्तस्य ॥ पराङ्मुखः पराचीनः व्याख्यासुधाख्यव्याख्यासमेतः । सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ३१ सेति ॥ सहनशीलः । 'षह मर्षणे' (भ्वा० आ० से ० ) | ‘अलंकृञ्–'’ (३।२।१३६) इतीष्णुच् ॥ (१) ॥ * ॥ 'अनुदा- त्तेतश्च (३।२।१४९) इति युच् ॥ ( २ ) ॥ ॥ क्षमणशीलः | ‘क्षमू सहने’ ( दि॰ प० से० ) | ‘तृन्' (३|२|१३५ ) ॥ (३) ॥ ॥ तिजेः क्षमायाम् | 'गुप्तिच्किचः - ' ( ३११॥५) इति सन् । तितिक्षणशीलः 'सनाशंस -' (३१२|१६८) इत्युः ॥ (४) ॥*॥ तृनः ‘स्वरति – ' ( ७ | २|४४ ) इति पक्षे इट् ॥ (५) ॥ ॥ 'शमित्यष्टाभ्यो –' (३|२|१४१) इति घिनु ॥ (६) ॥॥ षट् 'सहनशीलस्य || क्रोधनोऽमर्षणः कोपी ऋविति ॥ क्रोधनशील: 'क्रुध कोपे' ( दि० प० अ० ) । 'क्रुघमण्डा -' (३।२।१५१ ) इति युच् ॥ (१) ॥ ॥ न मर्षण- शीलः । युच् (३।२।१५१) ॥ (२) ॥ ॥ अवश्यं कुप्यति । 'आवश्यका-' (३|३|१७० ) इति णिनिः ॥ ( ३ ) ॥॥ त्रीणि 'क्रोधनस्य' || पेति ॥ पराञ्चत्यनभिमुखो भवति । 'अञ्चु गतिपूजनयोः' ( भ्वा० प० से ० ) । 'ऋत्विग्- ' ( ३ | २१५९) इति किन् । पराक् मुखमस्य ॥ (१) ॥ ॥ 'विभाषाञ्चे:- ' (५४१८) इति स्वार्थे कः ॥ (२) ॥*॥ द्वे 'विमुखस्य' || घूर्णितः प्रचलायितः ॥ ३२ ॥ ध्विति ॥ घूर्णते स्म । ‘घूर्ण भ्रमणे' (भ्वा० आ० से ० ) । ‘‘गत्यर्था–’ (३।४।७२) इति क्तः । घूर्णा जातास्य, इति वा । तारकादिः (५|२|३६) ॥ ( १ ) | || प्रचल इवाचरति । ‘कर्तुः क्यङ् सलोपश्च’ (३|१|११) । प्रचलायते स्म । 'ग- त्यर्था-’ (३।४।७२) इति क्तः । प्रचलाया जातास्य, इति वा ॥ (२) ॥ * ॥ द्वे 'संजातघूर्णस्य' || अमर० ४६ स्यादवाङप्यधोमुखः ॥ ३३ ॥ स्येति ॥ अवाञ्चत्यधोमुखो भवति । क्विन् ( ३१२१५९) ॥ (१) ॥ ॥ अधो मुखं यस्य ॥ (२) ॥ ॥ द्वे 'अधोमुखस्य ॥ देवानञ्चति देवङ् दयिति ॥ 'विष्वग्देवयोः- (६|३|९२) इत्यद्रिः ॥ (१) ॥ ॥ एकम् 'देवानुवर्तिनः' ॥ चण्डस्त्वत्यन्तकोपनः । चेति ॥ चण्डते । 'चडि कोपे' ( भ्वा० आ० से० ) । पचाद्यच् (३|१|१३४) । 'चण्डस्तु यमदासेऽतिकोपने । तीव्रे दैत्य विशेषे च चण्डी तु शिवयोषिति । चण्डा धन- हरीशङ्खपुष्प्योः' इति हेमचन्द्रः ॥ (१) ॥ ॥ अत्यन्तं कु- | (१) ॥ ॥ एकं 'सर्वतो गच्छतः' ॥ प्यति । ‘क्रुधमण्डार्थेभ्यश्च’ (३२१५१) इति युच् ॥ (२) यः सहाञ्चति सभ्यङ् सः ॥ * ॥ द्वे 'अतिक्रोधनस्य' | जागरूको जागरिता जेति ॥ जागरणशील: । 'जागृ निद्राक्षये' ( अ० प० से० ) । ‘जागरूकः’ (३।२।१६५ ) ॥ (१) ॥ ॥ 'तृन्' (३॥ २।१३५) ॥ (२) ॥ * ॥ द्वे 'जागरूकस्य' || विष्वन्द्यङ् विष्वगञ्चति । वीति ॥ मूर्धन्यमध्यः ॥ * ॥ (विश्वयङ्) तालव्यमध्यश्च ॥ य इति ॥ सहस्य सध्रिः' (६|३|९५ ) | स्त्रियां सध्रीची ॥ ( १ ) ॥ ॥ एकं 'सहचरितस्य' || स तिर्थङ् यस्तिरोऽञ्चति ॥ ३४ ॥ स इति ॥ 'स्तिरसस्तिर्य लोपे' । (६।३।९४) ॥ (१) ॥*॥ एकं 'वक्रं गच्छतः' ॥ वदो वदावदो वक्ता वेति ॥ वदति । 'वद व्यक्तायां वाचि' ( भ्वा०प० से ० ) | . पचाद्यच् (३।१।१३४) ॥ (9) ॥ * ॥ 'चरिचलि -' (वा० ६ | १॥१२) इति द्वित्वादि ॥ (२) ॥ ॥ वक्ति | 'वच भाषणे' ( अ० प० अ० ) । 'तृन्' (३|२|१३५) | 'वक्ता तु पण्डि- तेऽपि स्याद्वाग्मिन्यप्यभिधेयवत्' इति विश्वः (मेदिनी) ॥ (३) ॥ * ॥ त्रीणि 'वक्तुः' ॥