पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । त्रिलिङ्गः 'स्याद्वरयोषिति योषिति' इति विश्वमेदिन्यौ ॥ (२) ~॥ * ॥ (३) ॥ * ॥ चत्वारि 'भयशीलस्य' ॥ 'आशंसुराशंसितरि आशेति ॥ आशंसते । 'आङ : शसि इच्छायाम्' (भ्वा० आ० से ० ) । 'सनाशंसभिक्षः-' (३|२|१६८) इत्युः ॥ (१) ॥॥ 'तृन्' (३।२।१३५ ) ॥ (२) ॥ ॥ द्वे 'इष्टार्थप्रा- 'सीच्छोः' ॥ गृहीतर । ग्रिति || गृहयति । 'गृह ग्रहणे' चुरादाबदन्तः 'स्पृहि हिं—' (३।२।१५८) इत्याच् 'अयामन्ता-' (६४/५५) इति णेरयादेशः ॥ (१) | || ( गृह्णाति ) | 'ग्रह उपादाने'. (क्या० उ० से ० ) । 'तृन्' (३|२|१३५) | 'ग्रहोऽलिटि- (७॥२॥३७) इतीटो दीर्घः ॥ (२) ॥ ॥ द्वे 'ग्रहणशीलस्य ॥ श्रद्धालुः श्रद्धया युक्ते श्रेति ॥ श्राति । 'स्पृहि-' (३|२|१५८) इत्यालुच् ॥ (१) ॥ * ॥ एकम् 'श्रद्धालोः' ॥ पतयालुश्च पातुके ॥ २७ ॥ पेति ॥ पतयति । 'पत गतौ ' ( चु० उ० से ० ) । 'आलु- च्’ (३।२।१५८) ॥ (१) ॥ * ॥ (भौवादिकात्) 'लषपत-' (३।२।१५४) इत्युकञ् ॥ (२) ॥ * ॥ द्वे 'पतनशीलस्य' || 'लज्जाशीलोऽपत्रपिष्णुः " लेति ॥ लज्जा शीलमस्य ॥ (१) ॥ * ॥ अपत्रपते । ‘अ- लंकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (२) ॥ ॥ द्वे 'लज्जा- 'शीलस्य' ॥ 'वन्दारुरभिवादके । वेति ॥ वन्दते । 'वदि अभिवादनस्तुत्योः' (भ्वा० आ० से०)। 'वन्द्योरारुः' (३।२।१७३) ॥ (१) ॥ ॥ अभिवा- दयति । ण्वुल् (३।१।१३३) ॥ (२) ॥ ॥ द्वे 'वन्दनशी- लस्य' ॥ [ तृतीयं काण्डम् उत्पतिष्णुस्तूत्पतिता उत्पेति ॥ उत्पतति । 'पत गतौ' (भ्वा०प० से ० ) इ- ष्णुच् (३॥२॥१३६) ॥ ( १ ) ॥ * ॥ 'तृन्' (३|२|१३५ ) ॥ (२) ॥ * ॥ द्वे 'ऊर्ध्वपतनशीलस्य' || अलंकरिष्णुस्तु मण्डनः । अलमिति ॥ अलंकरणशीलः । 'अलंकृञ् -' (३२) १३६) इतीष्णुच् ॥ (१) ॥ * ॥ मण्डनशीलः | 'मडि भूषा- याम्' (भ्वा० प० से ० ) । 'क्रुधमण्डार्येभ्यश्च' (३।२।१५१) । इति युच् ॥ ( २ ) ॥ * ॥ द्वे 'अलंकरणशीलस्य' ॥ भूष्णुर्भ विष्णुर्भविता शरारुर्घातुको हिंस्रः शेति ॥ शृणाति । ‘शू हिंसायाम्' (त्र्या० प० से ० ) । आरुः (३२१७३) ॥ (१) ॥ ॥ हन्ति । 'लषपत -' (३॥ २।१५४) इत्युकज् ॥ (२) ॥ * ॥ हिनस्ति । 'हिसि हिंसाया- म्' ( रु०प० से ० ) । 'नमिकम्पि-' (३।२।१६७) इति रः । 'हिंस्रा काकादनीमांस्योः स्त्रियां स्याद्धातुकेऽन्यवत्' इति विश्वमेदिन्यौं ॥ (३) ॥*॥ त्रीणि 'हिंसाशीलस्य' ॥ " स्याद्वर्धिष्णुच वर्धनः ॥ २८ ॥ स्येति ॥ वर्धते । ‘वृधु वृद्धौ’ (भ्वा० आ० से ० ) 1 अ. लंकृञ्’ (३।२।१३६) इतीष्णुच् ॥ (१) ॥ ॥ ‘अनुदात्तेतंश्च' (३।२११४९) इति युच् । “'वर्धन छेदने वृद्धौ वर्धनी तु गलन्तिका' इति हैमः ॥ (२) ॥ * ॥ द्वे 'वर्धनशीलस्य || स्विति ॥ भवनशीलः । 'ग्लाजिस्थच ग्नुः' (३३२१ १३९) चाद्भुवः ॥ ( १ ) ॥ * ॥ ‘भुवश्च' (३|२|१३८ ) इती - ष्णुच् ॥ ( २ ) ॥ * ॥ 'तृन्' (३|२|१३५) ॥ (३) ॥*॥ त्रीणि 'भवनशीलस्य' ॥ वर्तिष्णुवर्तनः समौ ॥ २९ ॥ वेति ॥ वर्तनशीलः । 'वृंतु वर्तने' (भ्वा० आ० से ० ) ‘अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (१) ॥॥ ‘अनुदात्तेतश्च' (३।२।१४९) इति युच् ॥ (२) ॥ * ॥ द्वे 'वर्तनशीलस्य' || निराकरिष्णुः क्षिप्रुः स्यात् नीति ॥ निराकरणशीलः । इष्णुच् (३|२|१३६ ) ॥ (१) ॥॥ क्षेपणशीलः । ‘क्षिप प्रेरणे' ( तु० उ० अ० ) । ‘त्रसि- गृधि-' (३१२११४०) इति क्नुः ॥ (२) ॥ ॥ द्वे 'निराकर- णशीलस्य' ॥ सान्द्रस्निग्धस्तु मेदुरः । सेति ॥ सान्द्रो घनः स्निग्धश्चिकणः ॥ ( १ ) ॥॥ मेद- नशीलः । 'जिमिदा स्नेहने' (भ्वा० आ० से ० ) । 'भञ्जमा - स–' (३।२।१६१) इति घुरच् ॥ (२) ॥ ॥ द्वे 'निविड- स्निग्धस्य || ज्ञाता तु विदुरो विन्दुः ज्ञेति ॥ जानाति 'तृन्' (३ | २|१३५) ॥ (१) ॥ ॥ वेद- • नशीलः । 'विदिभिदि-' (३|२|१६२ ) ॥ ॥ इति कुरच् ॥ (२) ॥ * ॥ ‘विन्दुरिच्छु:' (३|२|१६९) इति साधुः ॥ (३) ॥ ॥ त्रीणि 'ज्ञानशीलस्य' ॥ विकासी तु विकस्वरः ॥ ३० ॥ वीति ॥ विकसति । 'कस गतौ' ( भ्वा० प० से ० ) । 'वौ कपलस-' (३|२|१४३) इति घिनुण् । 'विकास: स्फुटने व्यक्तौ' इति दन्त्यान्ते घरणिः | तस्मादिनिः (५॥२॥ ११५) वा ॥ (१) ॥ ॥ 'स्थेशभास-' (३|२|१७५) इति वरच् ॥ (२) ॥ ॥ द्वे 'विकसनशीलस्य' ॥ १ - इदं च सिद्धान्तकौमुद्यनुरोधेन । भाष्ये तु 'भुव इप्रति षेषश्च' इत्युपलभ्यते ॥