पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] मत्ते शौण्डोत्कटक्षीबाः मेति ॥ माद्यति । 'गत्यर्था-' (३।४।७२ ) इति मदेः क्तः ‘न घ्याख्या–’ (८।२१५७) इति न निष्ठानत्वम् ॥ ( १ ) | ॥*॥ शुण्डायां पानागारे भवः | 'तत्र भवः' ( ४ | ३|५३ ) इत्यण् । 'शौण्डो मत्ते च विख्याते पिप्पल्यां च भवेत् स्त्रि- याम्' इति विश्वमेदिन्यौ ॥ (२) ॥ ॥ उगतः कट आवरण- मावारको वास्य । यद्वा उद्गतमदवृत्तेरुच्छब्दात् स्वार्थे 'संप्रो- दश्च' (५१२/२९) इति कटच् । 'उत्कटस्तीव्रमत्तयोः' इति हैमः ॥ (३) ॥॥ क्षीबते स्म । 'क्षीबृ मदे' (भ्वा० आ० से० ) । अकर्मकत्वात् कर्तरि तः (३१४१७२ ) | 'अनुपस गा॑त्-’ (८।२॥५५) इति साधुः । कः (३॥१॥१३५) वा ॥ ॥ नान्तोऽप्ययम् । ‘क्षीबाणौ समबुध्यत' इति व्यासप्रयोगात् । तत्र बाहुलकात् कनिन् ॥ ( ४ ) ॥ * ॥ चत्वारि 'उन्मत्तस्य' ॥ कामुके कमितानुकः ॥ २३ ॥ | कम्रः कामयिताभीकः कमनः कामनोऽभिकः । व्याख्यासुधाख्यव्याख्यासमेतः । केति ॥ कामयते । ‘कमु कान्तौ' (भ्वा० आ० से० ) । 'लषपतपद-' (३।२।१५४) इत्युकञ् । 'कामुकः कमनेऽशो- कपादपे चातिमुक्तके' इति ( मेदिनी) ॥ ॥ णिङयभावे च तृच् (३।१।१३३) ॥ (५) ॥ * ॥ ( २ ) ॥ * ॥ अनुकामयते । 'अनुकाभिका-' (५|२|७४) इति साधुः ॥ ( ३ ) ॥ ॥ ‘न- मिकम्पि–’ (३।२।१६७) इति रः ॥ (४) ॥ * ॥ अभि का- मयते । 'अनुकाभिका–' (५|२|७४) इति साधुः । 'अभि- कः कामुके क्रूरे निर्भये त्रिषु ना कवौ' (इति मेदिनी ॥ (६) ॥ * ॥ (९) ॥ * ॥ 'अनुदात्तच' (३२११४९) इति युच् । 'कमनः कामुके कामेऽभिरूपेऽशोकपादपे' ( इति मे - दिनी) ॥ (७) ॥*॥ णिङन्ताद्युच् ( उ० २१७८) ॥ (८) ॥ * ॥ नव 'कामुकस्य' ॥ विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ २४ ॥ वीति ॥ विधातुं शक्यः | 'अचो यत्' (३|१|९७) । 'ईयति' (६|४|६५) । गुणः (७७३१८४) ॥ (१) ॥*॥ प्रवृ- त्तौ निवृत्तौ वा विनयं ग्रहीतुं शीलमस्य । 'सुपि- ' ( ३२ | ७८) इति णिनिः ॥ ( २ ) ॥ * ॥ वचने तिष्ठति स्म । 'गत्य- र्था-' (३।४।७२) इति तः । 'तत्पुरुषे कृति - ' (६१३१९) इत्यलुक् ॥ (३) ॥ ॥ आशृणोति । 'श्रु श्रवणे' (भ्वा०प० अ०) पचाद्यच् (३।१।१३४)। 'आश्रवो वचनस्थिते । प्र- तिज्ञायां च क्लेशे च' इति हैमः ॥ ( ४ ) ॥ ॥ चत्वारि 'प्रवृ त्तिनिवृत्त्योर्विधातुं शक्यस्य' ॥ वश्यः प्रणेयः वेति ॥ वशमधीनत्वं गतः । 'वशं गतः' (४४८६) इति यत् । ‘वशमायततायां स्यात्' इति विश्वः ॥ (१) ॥ ॥ प्रकर्षेण नेतुं शक्यः । 'अचो यत्' (३॥१॥९७) ॥ (२) ॥ * ॥ द्वे 'स्वाधीनस्य' ॥ ३५९ निभृतविनीतप्रश्रिताः समाः । नीति ॥ नितरामभारि । 'भृज् भरणे' (भ्वा० उ० अ० ) | फः (३|२|१०२ ) ॥ ( १ ) ॥ ॥ व्यनायि | ‘मीञ्' ( भ्वा० उ० से ० ) | कः ( ३ | २|१०२ ) | 'विनीतस्तु निभृ- ते निर्जितेन्द्रिये । वाणिजे साधुवाह्यश्वे विनयग्राहितॆ हिते' इति हैमः ॥ (२) ॥ ॥ प्रथममश्रायि गुणैः । 'श्रिन् सेवा- याम्' (भ्वा० उ० से ० ) तः ( ३ | २|१०२ ) ॥ ( ३ ) ॥ ॥ त्रीणि 'विनययुक्तस्य' ॥ धृष्टे धृष्णग्वियातश्च ध्रिति ॥ धृष्णोति स्म । 'जिघृषा प्रागल्भ्ये' (स्वा०प० से० ) | ‘गत्यर्था - ' ( ३ | ४|७२ ) इति तः । 'घृषिशासी - (७१२।१९) ‘इतीडभावः' ॥ (१) ॥*॥ ‘वृषेश्च' इति नजिङ् ॥ * ॥ 'धृष्णुः' इति पाठे 'सिगृधि - (३।२।१४० ) इति क्रुः ॥ ( २ ) ॥ ॥ विरुद्धं यातं चेष्टितं यस्य | विरुद्धमया- सीद्वा । 'गत्यर्था - ' (३॥४॥७२) इति क्तः (३) ॥*॥ त्रीणि 'निर्लजस्य' ॥ प्रगल्भः प्रतिभान्विते ॥ २५ ॥ प्रेति ॥ प्रगल्भते । ‘गल्भ धायें' (स्वा० आ० से ० ) । पचाद्यच् (३|१|१३४ ) ॥ ( १ ) ॥ * ॥ प्रतिभानम् । 'आत- तिभा मता' इति रुद्रः । प्रतिभयान्वितः ॥ (२) ॥*॥ द्वे श्च-' (३।३।१०६) इत्यङ् । 'प्रज्ञा नवनवोन्मेषशालिनी प्र 'प्रत्युत्पन्नमतेः' ॥ स्यादधृष्टे तु शालीनः स्येति ॥ शालाप्रवेशमर्हति । 'शालीनकौपीने–' (५१२ २०) इति साधुः ॥ (२) ॥*॥ द्वे ‘सलजस्य' ॥ विलक्षो विस्मयान्विते । वीति ॥ विशेषेण लक्षयति 'लक्ष आलोचने' (स्वा० आ० से ० ) | अच् ( ३ | ११३४ ) ॥ (१) ॥ ॥ विस्मयेनाश्चयें- णान्वितः ॥ (२) ॥ ॥ द्वे 'परकीयधर्मशीलादौ प्राप्ताश्र्चर्यस्य' || अधीरे कातरः अधीति ॥ न धीरो धैर्य यस्य ॥ (१) ॥*|| ईषत्तरति । अच् (३।१।१३४)। 'ईषदर्थे' (६|३|१०५) इति कोः कादेशः ॥ (२) ॥*॥ द्वे ‘रोगादिलक्षणेनाकुलमनसः ॥ त्रस्नौ भीरुभीरुकभीलुकाः ॥ २६ ॥ त्रेति ॥ त्रस्यति । ' त्रसी उद्वेगे' ( दि ० प ० से ० ) । ति । 'ञिभी भये' (जु०प० अ०) । (भियः कुक्कुकनौ' 'त्रसिगृधि -' (३।२।१४० ) इति क्रुः ॥ ( १ ) ॥॥ बिभे- (३।२।१७४) । 'कुकन्नपि' (वा० ३१२११७४) | 'भीरुर्ते १ – 'धृषेश्चेति वाच्यम्' इति काशिकादौ - इति सिद्धान्तकौमुदी ||