पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ अपस्नातो मृतस्त्रातः अपेति ॥ अपकृष्टं स्नातः । 'प्रादयो गताद्यर्थे' (वा० २ | २।१८) इति समासः ॥ (१) ॥ * ॥ मृते स्त्रातः | सप्तमीस• मासः (२|१|४० ) ॥ (२) ॥ * ॥ द्वे 'मृतमुद्दिश्य स्ना- तस्य' | अमरकोषः । आमिषाशी तु शौष्कलः ॥ १९ ॥ आमीति ॥ आमिषमश्नाति । 'अश भोजने' (त्र्या० प० से ० ) । 'सुपि -' (३१२|७८) इति णिनिः ॥ (१) ॥*॥ 'शुष्कली शुष्कमांसेऽपि मांसपात्रेऽपि सा मता' । ताम- त्ति । ‘शेषे' (४।२।९२) इत्यण् । खामी तु 'शाष्कलः' इति पाठति । तत्र पृषोदरादिः (६|३|१०९ ) ||| संज्ञापूर्वकत्वा- वृद्ध्यभावोऽपि । 'शुष्कलः शुष्कमांसस्य फणिके पिशिताशि - नि’ इति हैमः ॥ (२) ॥*॥ द्वे 'मांसाशिनः ॥ बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशानायितः | ब्विति ॥ बुभुक्षा जातास्य | तारकादित्वात् (५|२|| ३६) इतच् ॥ (१) ॥*॥ क्षुध्यति स्म । अकर्मकत्वात् (३।४।७२) क्तः । ‘वसतिक्षुधोः - ' ( ७२१५२) इतीट् ॥ (२)॥*॥ अत्तुमिच्छुः। अदेः सनि 'लुड्सनोर्घस्ल' (२४| ३७) । ‘सनाशंस–’ (३।२।१६८) इत्युः ॥ (३) ॥ ॥ अश- नस्येच्छा । 'अशनाया -' ( ७१४ | ३४ ) इति साधुः । अश- नाया जातास्य | तारकादिः (५|२|३६) ॥ ( ४ ) ॥ ॥ च- त्वारि 'क्षुधितस्य' ॥ परान्नः परपिण्डादः पेति ॥ परस्यान्नम् । परानं नित्यमस्य | 'अर्शआदिभ्यो- ड्यू' (५।२।१२७) ॥ (१) ॥ *|| 'पिण्डमाजीवने' इति ध- रणिः । परस्य पिण्डम् । तदत्ति | 'कर्मण्य' ( ३ | २ | १) | | ॥ * ॥ द्वे 'परान्नजीवनस्य' | भक्षको घस्मरोऽद्मरः ॥ २० ॥ भेति ॥ भक्षयति । 'भक्ष अदने' ( चु० प० से ० ) । ण्वुल् (३।१।१३३) ॥ (१) ॥ * ॥ घसति 'घस्ऌ ( भ्वा० प० अ० ) । 'सृघस्पदः क्मरच्' (३|२|१६० ) ॥ (२) ॥*॥ अत्ति ॥ (३) ॥ * ॥ त्रीणि 'भक्षणपरस्य' ॥ आद्यूनः स्यादौरिको विजिगीषाविवर्जिते । अदने' [ तृतीयं काण्डम् कुक्ष्यात्मनोर्मुम् च’ इति वार्तिकेन च ) कुक्षिभरिः ॥ (२) ॥ * ॥ द्वे 'स्वोदरपूरकस्य’ ॥ सर्वान्नीनस्तु सर्वान्नभोजी सेति ॥ सर्वेषामन्नानि । सर्वान्नानि भक्षयति । 'अनुपद - | सर्वान्न -' (५॥२॥९) इति खः ॥ (१) ॥ * ॥ सर्वान्नानि भोक्तुं शीलमस्य । 'सुपि - ' (३|२|७८) इति णिनिः ॥ (२) ॥॥ द्वे 'सर्ववर्णान्नभक्षकस्य ॥ गृनुस्तु गर्धनः । आधिति ॥ आदेवीत् । अकर्मकत्वात् क्तः (३॥४॥ ७२)। ‘दिवोऽविजिगीषायाम् (८२२४९) इति निष्ठानत्वम् । ‘यस्य विभाषा’ (७१२॥१५) इति नेट् ॥ ( १ ) ॥ ॥ उदरे प्रसितः । ‘उदराद्वगाधूने' (५॥२॥६७) इति ठक् ॥ (२) ॥ ॥ द्वे 'औदरिकस्य' || लुब्धोऽभिलाषुकस्तृष्णंक् ग्रिति ॥ गर्धनशीलः । 'गृधु अभिकाङ्क्षायाम् ( दि०प० से० ) । 'त्रसिगृधि-' (३|२|१४०) इति क्रुः ॥ (१) ॥ * ॥ ‘जुचङ्क्रम्य-’ (३।२।१५०) इति युच् ॥ (२) ॥ ॥ लुभ्यति । 'लुभ गायें' (दि० प० से ० ) । 'गत्यर्था-' (३।४।७२) इति तः | 'लुब्ध आकाङ्क्षणि व्याघे' इति हेमचन्द्रः॥ (३) ॥*॥ अभिलष्यति । 'लष कान्तौ ' ( भ्वा० उ० से ० ) । 'लषपत- पद-' (३।२।१५४) इत्युकञ् ॥ (४) ॥ * ॥ तृष्यति | 'जितृषा पिपासायाम्' ( दि०प० से ० ) । 'स्वपितृषोर्नजिङ्’ (३।२। १७२) ॥ (५) ॥ * ॥ पञ्च 'लुब्धस्य' ॥ समौ लोलुपलोलुभौ ॥ २२ ॥ सेति ॥ गर्हितं म्पति । 'छुप छेदे' ( तु० उ० अ० ) 'लुपसद - ' (३|१|२४) इति यङन्तादच् ( ३ |१|१३४ ) ॥ ( १ ) ॥ * ॥ भृशं लुभ्यति । 'लुभ गायें' ( दि० प० से० ) | 'धातोरेकाचः' (३|१|२२) इति यङन्तादच् (३|१|१३४) ॥ (२) ॥ * ॥ द्वे 'अतिलुब्धस्य || उन्मदस्तून्मदिष्णुः स्यात् उन्मेति ॥ उद्गतो मदो हर्षोऽस्य ॥ ॥ क्वचित् 'सो- मादः' इति पाठः । तत्र सह उन्मादेन वर्तते । सोपसर्ग - त्वान्मनेर्धञ् ॥ * ॥ सु अतिशयित उन्मादोऽस्य | 'सून्मादः ' इत्यपि ॥ (१) ॥॥ उन्मदनशीलः । 'मदी हर्षे' ( दि० प० से ० ) | ‘अलंकृञ् -' (३।२।१३६) इतीष्णुच् ॥ (२) ॥*॥ द्वे 'उन्मादशीलस्य' । अविनीतः समुद्धतः । अवीति ॥ न व्यनायि । 'णीज् प्रापणे' ( भ्वा० उ० अ० ) । क्तः (३।२।१०२ ) ॥ ( १ ) ॥ * ॥ समुद्धन्ति स्म । समुद्धन्यते स्म, इति वा । हन्तेर्गत्यर्थत्वात् कर्तरि (३।४।७२) कर्मणि (३|२|१०२) वा तः । 'समुद्धतं समुद्गीर्णेऽप्यविनीते च वाच्यवत् ' ( इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'उद्धतस्य' | उभौ त्वात्मंभरिः कुक्षिभरिः स्वोदरपूरके ॥ २१ ॥ विति ॥ आत्मानं कुक्षिं च बिभर्ति । 'फलेग्रहिरात्मंभ- रिश्च' (३१२१२६) इति साधुः ॥ (१) ॥*॥ चातू ('भृजः | मुकुटः ॥ १- तृष्णाशब्दात् 'तत्करोति' (वा० ३१११२६) इति ण्यन्तात् ण्डुलि (३११११३३) 'तृष्णकः अदन्तोऽपि इति सर्वधरः—इति