पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । अधिकद्धिः समृद्धः स्यात् अधीति ॥ अधिका ऋद्धिरस्य । - 'ऋधु वृधौ' (स्वा० प० से ० ) इति धातूपन्यासो मुकुटस्य व्यर्थः ॥ (१) ॥ ॥ समृध्नोति स्म । ‘ऋधु वृद्धौ' (स्वा०प० से ० ) | अकर्मकत्वात् क्तः (३॥४॥७२) ॥ (२) ॥ * ॥ द्वे 'अतिसंपन्नस्य' ॥ कुटुम्बव्यामृतस्तु यः ॥ ११ ॥ स्याभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् | क्विति ॥ कुटुम्बपोषणे संसक्तः । व्याप्रियते स्म । 'पृङ् व्यायामे' (तु० आ० अ० ) | अकर्मकत्वात् क्तः, ( ३१४॥ ७२) । 'व्यापृतस्तरुणो युवा' इति बोपालितः ॥ (१) ॥*॥ अभ्यागारे नियुक्तः । 'अगारान्ताइन्' (४१४/७०) । अभि अधिक आगारिको वा ॥ ( २ ) ॥ * ॥ आधानमाधिः | 'उप- सर्गे' (३।३।९२) इति किः । उपगत आधिम् । 'अत्या- दयः - ' (वा० २।२।१८) इति समासः । यत्तु – उपादधाति । कुटुम्बम् - इति विगृह्य - उपसर्गे' (३१३१९२) इति कि:- इत्युपन्यस्तं मुकुटेन । तन्न । कर्तरि किप्रत्ययास्मरणात् । ‘उपाधिर्धर्मचिन्तायां कुटुम्बव्यावृते छले' इति विश्वमेदिन्यौ ॥ (३) ॥ *|| त्रीणि 'कुटुम्बव्यापृतस्य' || वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥ वरेति ॥ अङ्गानि च रूपं च, अङ्गरूपाणि । वराणि च तान्यङ्गरूपाणि च । तैरुपेतः ॥ * ॥ सिंहं श्रेष्ठं संहननमस्य । संहनने सिंहः इति वा । राजदन्तादिः (२|२|३१ ) ॥ (१) ॥*॥ एकम् 'सौन्दर्योपेतस्य' ॥ निर्वार्यः कार्यकर्ता यः संपतन् सत्त्वसंपदा । नीति ॥ निश्चयेन त्रियते। 'वृञ् वरणे' ( स्वा० उ० से ० ) । 'ऋहलोर्ण्यत्' ( ३ | १ | १२४ ) ॥ * ॥ 'निर्धार्यः' इति पाठे 'वृञ् धारणे' (भ्वा० उ० अ० ) इति साधुः ॥ (१) ॥*॥ 'व्यसनेऽभ्युदये वापि ह्यविकारं सदा मनः | तत्तु सत्त्वमिति प्रोक्तम्' । तत्संपदा संपतन् उद्यमं । कुर्वन् 'संयुक्तः' इति वा पाठः ॥ * ॥ एकं 'निःशङ्ककार्यकर्तुः ॥ [ तृतीय मनो जवं वेगवद्यस्मिन् । यत्तु - मनो जवति प्रविशतीति । अच् (३।१।१३४) — इति मुकुटेनोक्तम् । तन्न । उक्तविग्र- हात्पितृसंनिभस्यालाभात् । अधिकरणविवक्षायां त्वचोऽसंभ- वात् । अपः (३|३|५७) औचित्यात् । 'मनोजवपितृसधर्मा- णः' इति नाममाला ॥ * ॥ स्वामी तु 'मनोजैवसः' चम- सादिवत् — इत्याह ॥ ( १ ) ॥ * ॥ पितेच सम्यग्विभाति । 'भा दीप्तौ' (अ० प० अ० ) | 'आतचोपस' (३|१|१३६) इति कः ॥ (२) ॥*॥ द्वे 'पितृसमस्य' | सत्कृत्यालंकृतां कन्यां यो ददाति स कुकुदः । अवाचि मूकः अवेति ॥ न वाग्यस्य ॥ (१) ॥ * ॥ ‘मू' इति कायति । ‘आतोऽनुप-’ ( ३।२।३ ) इति कः । यत्तु - मूयते वध्यते बागस्य । ‘मूङ् बन्धने’ ( भ्वा० आ० से ० ) । बाहुलकात् अवति मवतिभ्याम् कक् – इति मुकुटेनोक्तम् । तन्न । धातुप्र- त्ययानां कारकेषु विहितत्वात्संबन्धे विधानाभावात् । अवतेः प्रयोजनाभावात् । 'धातोः' इत्येकत्वविवक्षणेन धातुसमुदा. यात् प्रत्ययाभावाच्च । उक्तसूत्राभावाच्च । 'मूको दैत्यावा- ग्दीनेषु,' इति हैमः ॥ (२) ॥ ॥ द्वे 'मूकस्य' ॥ अथ मनोजवः स पितसंनिभः ॥ १३ ॥ अथे काण्डम् सेति ॥ कोकते । 'कुक आदाने' (भ्वा० आ० से ० ) । 'इगुपध- ' (३।१।१३५) इति कः | पृषोदरादिः (६।३।१०९) । यद्वा कवनम् । कूः | 'कूङ् शब्दे' ( तु० आ० से ० ) । संपदादिः (वा० ३।३।१०८ ) | कुवः शब्दस्य कुर्भूः कीर्ति- भूमिः' इति यावत् । कूकुं ददाति, कूक्का दायति वा । ‘दैप् शोधने' (भ्वा०प०अ०) । 'आतोऽनुप-' (३|२|३) इति 'सुपि-' (३१२१४ ) इति योगविभागाद्वा कः ॥ (१) ॥॥ ए- कम् 'सत्कारपूर्व कन्यादातुः ॥ लक्ष्मीवांलक्ष्मणः श्रीलः श्रीमान् लेति ॥ लक्ष्मीरस्यास्ति । मतुप् | (५१२१९४) ॥ (१) ॥*॥ 'लक्ष्म्या अ च' ग०५/२/१०० इति 'पामादित्वान्नः' अत्वंच | 'लक्ष्मणा त्वोषधीभेदे सारस्यामपि योषिति । रामभ्रा- तरि पुंसि स्यात्सश्री के चाभिधेयवत् ' ( इति मेदिनी) ॥ (२) ॥ * ॥ श्रीरस्यास्ति | सिध्मादित्वात् (५१२१९७) लच् । श्रियं लाति वां ॥ ॥ कपिलिकादित्वात् (वा० ८|२|१८ ) लत्वे 'श्लीलः' इत्यपि ॥ (३) ॥ * ॥ मतुव् (५२१९४) अपि ॥ (४) ॥ * ॥ चत्वारि 'श्रीमतः' ॥ स्निग्धस्तु वत्सलः ॥ १४ ॥ स्त्रीति ॥ स्त्रियति स्म । 'स्त्रिह प्रीतौ ' ( दि० प० अ० ) । अकर्मकत्वात् (३।४।७२) क्तः | 'वा द्रुह-' (८|२|३३ ) इति वा घः ॥ (१) ॥ ॥ 'वत्सः पुत्रादिवर्षयोः' (इति मेदिनी) । वत्से पुत्रादिस्नेहपात्रेऽभिलाषोऽस्यास्ति । 'वत्सांसाभ्याम्-' (५१२/९८) इति लच् ॥ (२) ॥ * ॥ द्वे 'वत्सलस्य' ॥ स्याद्दयालुः कारुणिकः कृपालुः सूरतः समाः । स्येति ॥ ‘स्पृहिगृहि-' (३|२|१५८) इत्यालुच् ॥ (१) ॥ ॥ करुणा शीलमस्य । 'शीलम्' (४/४/६१) इति ठक् ॥ (२) ॥ ॥ कृपां लाति । मितवादित्वात् ( वा० ३।२।१८० ) डः ॥ (३) ॥ ॥ शोभन उः शंभुः । सूः । खि रतः, रतं वा यस्य । यद्वा सुरमते । 'सौ रमेः तो दमेः पूर्वपदस्य च दीर्घः' (उ० ५।१४) । यत्तु - 'तातपलितसूरताः' इति रमेः