पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] दक्षिणे सरलोदारौ देति ॥ दक्षते । 'दक्ष वृद्धौ शीघ्रार्थे च ' ( भ्वा० आ० से०) । ‘द्रुदक्षिभ्यामिनन्' ( उ० २१५० ) । 'दक्षति' इति परस्मैपदप्रयोगस्तु मुकुटस्य चिन्त्यः । 'दक्षिणो दक्षिणोद्भ- तसरलच्छन्दवर्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥ * ॥ सरति | 'सृ गतौ' ( भ्वा० प० अ०) अलच् (उ० १९१०६) । 'सरलः पूति- काष्ठे नाथोदारावक्रयोस्त्रिषु' ( इति मेदिनी) ॥ ( २ ) ॥ * ॥ उ. त्कृष्टमा समन्ताद् राति । ‘आतश्च - ' (३|१|१३६ ) इति कः । उदर्यते । ‘ऋ गतिप्रापणयो: ' ( भ्वा० आ० से ० ) | कर्मणि घञ् ( ३।३।१९ ) वा । 'उदारो दातृमहतोर्दक्षिणेऽप्यभि- धेयवत्' ( इति मेदिनी) ॥ (३) ॥ * ॥ त्रीणि 'ऋज्वा- शयस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । सुकलो दातृभोक्तरि ॥ ८ ॥ स्विति ॥ सुकल्यते । 'कल शब्दसंख्यानयोः' ( भ्वा० आ॰ से०)। ‘ईषद्दुः–’ (३।३।१२६) इति खल् । शोभना कला यस्य, इति वा ॥ (१) ॥*॥ एकम् 'दातृभोक्त्रोः' ॥ तत्परे प्रसितासतौ तेति ॥ परमुत्तमं यस्य । तेन पूर्यते | ‘पू पालनपूरणयोः' (जु॰ प० से०) ‘ऋदोरप्’ (३।३१५७) वा ॥ (१) ॥*॥ प्रासायि । ‘शिञ् बन्धने’ ( स्वा० उ० अ० ) । कर्मणि तः (३।२।१०२) ॥ (२) ॥ * ॥ असञ्जि | ‘षञ्ज सङ्गे' (भ्वा०प० अ०) ॥ (३) ॥*॥ त्रीणि 'तात्पर्ययुक्तस्य' ॥ इष्टार्थोयुक्त उत्सुकः । इष्टेति ॥ इष्टश्वासावर्थश्च । तत्र उद्युक्तः ॥ ( १ ) ॥ * ॥ उद् उद्योगं, सवति । ‘षु प्रसवैश्वर्ययोः' (भ्वा०प० अ० ) सुननॊति वा ‘घुञ् अभिषवे’ (खा० उ० अ० ) | विचि ( ३|२| ७५) संज्ञापूर्वकत्वाद्गुणाभावः | विपि (३|२|७६ ) | आगम- शास्त्रस्यानित्यत्वात्तुगभावो वा । ततः 'संज्ञायां कन्' (५|३| ७५) । यद्वा उत्सुवति । ‘धू प्रेरणे' (तु० प० से ० ) | मितवा- दित्वात् (वा० ३।२।१८०) डः । 'सत्सू ' (३१२१६१ ) इति क्विप् वा । कनि (ज्ञापि० ५८४१५) 'केऽणः' (७१४|१३) इति ह्रस्वः ॥ (२) ॥*॥ द्वे 'इष्टार्थोद्यमवतः' ।—पञ्चापि त त्परपर्यायाः इत्येके ॥ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥ प्रेति ॥ प्रत्येकमगात् । प्रतीयते स्म, इति वा 'इण् गतौ’ (अ॰ प० अ०)। गत्यर्थत्वात् कर्तरि (३१४१७२), कर्मणि (३।२।१०२) वा० तः ॥ ( १ ) ॥ * ॥ प्रथते स्म । ‘प्रथ प्रख्याने’ (भ्वा० आ० से० ) | अकर्मकत्वात् कर्तरि (३) | ४।७२) तः ॥ (२) ॥*॥ अख्यायि । ‘ख्या प्रकथने' (अ० १ - अस्य सार्वधातुकमात्रविषयत्वादत्र लेखो निर्मूलः ॥ प० अ० ) । 'चक्षिङः ख्याञ्' (२१४१५४) वा । क्तः (३॥२॥ १०२) ॥ (३) ॥ ॥ अवेदि । 'विल लामे' ( तु० उ० अ० ) | तः (३।२।१०२) । 'वित्तो भोगप्रत्यययोः' (८/२/५८ ) इति साधुः ॥ ( ४ ) ॥ ॥ व्यज्ञायि' | ‘ज्ञा अवबोधने' (क्रया ० प० अ० ) । तः (३|२|१०२) यद्वा विजानाति । 'मतिबुद्धि- (३|२|१८८ ) इति क्तः ॥ ( ५ ) ॥ ॥ व्यश्रावि | ‘श्रु श्रवणे' (भ्वा०प०अ० ) | तः (३१२११०२) ॥ (६) ॥॥ षट् 'प्रसिद्धस्य' ॥ गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ । ग्विति ॥ कृतमुच्चारितं लक्षणं नामास्य । 'लक्षणं नाम्रि चिह्ने च' इति विश्वः ॥ (१) | || 'आहतं गुणितेऽपि स्यात्' इति विश्वः । आहतमभ्यस्तं लक्षणं यस्य ॥ (२) ॥ ॥ द्वे 'गुणैः प्रसिद्धस्य' ॥ इभ्य आढ्यो धनी इभ्य इति ॥ इभमर्हति । दण्डादित्वात् ( ५ | १|६६ ) यः । यद्वा एः कामाद् भ्यसते । 'भ्यस भये' (भ्वा० आ० से ० ) । ‘अन्येभ्योऽपि -' वा० (३।२।१०१ ) इति डः । 'इभ्यो ध नवतीभ्यां तु वरेण्वां सहकीतरौ' इति हेमचन्द्रः ॥ ( १ ) षोदरादिः (६।३।१०९ ) ॥ (२) ॥*॥ बहुधनमस्य । इनिः ॥ * ॥ आध्यायति । 'आतः -' (३।१।१३६) इति कः (५/२/११५) ॥ (३) ॥* त्रीणि ‘बहुधनस्य’ ॥ स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥ अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः । स्वेति ॥ खमस्यास्ति । 'खामिनैश्वर्ये' (५/२/१२६) इति साधुः । 'स्वामी प्रभुविशाखयोः' इति विश्वः (मेदिनी ) ॥ (१) ॥ * ॥ ईटे | 'ईश ऐश्वर्ये' ( अ ० आ० से ० ) । 'स्थेश - ' ( ३२१२११७५ ) इति वरच् । 'ईश्वरो मन्मथे शंभौ नाढ्ये स्वा- मिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्' इति विश्वमेदि- न्यौ ॥ (२) ॥ ॥ पाति 'पा रक्षणे' (अ०प०अ०) । 'पा- तेतिः' ( उ० ४१५७) । 'पतिर्धवे ना त्रिष्वीशे’ इति विश्वः (मेदिनी) ॥ (३) ॥ ॥ ईष्टे | 'तृन्' (३|२|१३५ )। तृच् (३११११३३) वा ॥ ( ४ ) ॥ ॥ अधिभवति । 'भुवः संज्ञा- न्तरयोः' (३।२।१७९) इति किप् ॥ ( ५ ) ॥ ॥ नयति । 'णीम् प्रापणे' (भ्वा० उ० से ० ) | ण्वुल् ( ३|१।१३३ ) । 'ना- यको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वहेमचन्द्रौ ॥ प्रसंभ्यः- (३२२॥१८०) इति डुः ॥ (८) ॥*॥ परिवर्हति । (६) ॥*॥ तृच् (३।१।१३३ ) ॥ (७) ॥ * ॥ प्रभवति । ‘वि- परिदृंहति वा । 'बृहबृहि वृद्धौ' (भ्वा०प० से०) । ‘प्रभौ ‘आश्चोपसर्गे' ( ३।१।१३६ ) इति कः । – मूलविभुजादिः परिवृढः' (७७२।१२१) इति साधुः ॥ (९) ॥ ॥ अधि पाति | (वा० ३१२१५) — इति मुक्कुटोक्तिश्चिन्त्या ॥ (१०)॥*॥ दश 'अधिपतेः' ॥