पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ श्रीमदमरसिंहविरचितः अमरकोषः । व्याख्यासुधाख्यया व्याख्यया समेतः । तृतीयं काण्डम् । विशेष्यनिघ्भैः संकीर्णैर्नानार्थैरव्ययैरपि । लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥ विशेष्येति ॥ इह सामान्यकाण्डे एतैः कृत्वोपलक्षिता वर्गा उच्यन्ते । कीदृशास्ते वर्गाः । स्वर्गादयः संश्रय आश्रयो येषां ते । सुकृत्यादयो देवासुरमनुष्येष्वेव विशेषणत्वेन, कर्म - परायणादयो व्यापारतया, संवध्यन्ते लिङ्गान्यादौ येषां तानि । तेषां संग्रहाः । आदिना नामानि लङ्का-शेफालिका-इ- त्यादीनि ॥ अस्मिन्वर्गे लिङ्गज्ञानोपायमाह - स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्य क्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २॥ स्त्रीति ॥ स्त्रीदारकलत्रादिभिः पदैर्यल्लिङ्गसंख्याविशिटैः स्त्रीदार कलत्रादिरूपं यद्विशेष्यं प्रक्रान्तम्, गुणादिशब्दास्तल्लिङ्ग- संख्या विशिष्टास्तस्य विशेषणानि स्युः | तथा हि 'सुकृतिनी स्त्री, सुकृतिनो दाराः सुकृति कलत्रम्' | 'दण्डिनी स्त्री, द- ण्डिनो दाराः, दण्डिं कलत्रम्' | 'पाचिका स्त्री, पाचका दाराः, पाचकं कलत्रम् ॥ सुकृती पुण्यवान्धन्यः स्विति ॥ सुकृतमस्यास्ति । इनिः (५१२१११५) ॥ (१) ॥*॥ पुण्यमस्यास्ति । मतुप् (५२१९४) | (२) || धनं लब्धा । ‘धनगणं लब्धा’ (४१४१८४) इति यत् । 'धन्या धाग्यामलक्योः स्याद्धन्यं पुण्यवति त्रिषु' इति विश्वमेदिन्यौ ॥ (३) ॥ ॥ त्रीणि 'सभाग्यस्य' || महेच्छस्तु महाशयः । मेति ॥ महतीच्छा यस्य ॥ (१) ॥ ॥ 'आशयः स्याद- भिप्राये मानसाधारयोरपि (इति मेदिनी) । महानाशयोऽस्य ॥ (२) ॥ * ॥ द्वे 'महाभिलाषस्य' ॥ अमर० ४५ हृदयालुः सुहृदयः हिति || प्रशस्तं हृदयमस्य । 'हृदयाच्चालुरन्यतरस्याम्' (वा० ५॥ २ ॥१२२) ॥ ( १ ) ॥ ॥ शोभनं हृदयमस्य । मित्र- त्वाविवक्षणान हृद्भावः ॥ ॥ 'सहृदयः' इति वा पाठः ॥ सह हृदयेन | 'तेन सह - ' (२|२|२८) इति बहुव्रीहिः ॥ ( २ ) ॥ * ॥ प्राणिमात्रस्य तथात्वादत्र प्रशस्त हृदयपरत्वं हृदयशब्दस्य ॥ ॥ द्वे 'शुद्धमनसः' || महोत्साहो महोद्यमः ॥ ३ ॥ मेति ॥ महानुत्साहोऽस ॥ (१) ॥ ॥ महानुद्यमोऽस्य ॥ (२) ॥ * ॥ द्वे 'दुःसाध्यकृत्येऽपि साधनपरस्य' | प्रवीणे निपुणाभिज्ञविज्ञनिष्णात शिक्षिताः । वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥ प्रेति ॥ प्रकृष्टा वीणास्य । यद्वा वीणया प्रगायति, प्रगीयते वा । 'सत्याप ' (३|१|२५) इति णिजन्ताद् पचा- यच् (३।१।१३३) | कर्मणि धञ् (३|३|१९) वा 'एरजण्ये- न्तानाम्' इति नाच ( ३१३१५६) | ( १ ) ॥ ॥ निपुणति । 'पुण कर्मणि शुभे' ( तु०प० से ० ) । 'इगुपथ - ( ३१ | १३५) इति कः ॥ (२) ॥ * ॥ अभि जानाति । 'आतश्चोपसर्गे' (३॥१॥१३६) इति कः ॥ (३) ॥ * ॥ ( ४ ) ॥ * ॥ न्यस्नासीत् । 'गत्यर्था-' (३।४।७२) इति क्तः | 'निनदीभ्याम् –' (८ ३३ ८९) इति षत्वम् ॥ (५) ॥*॥ शिक्षा जातास्य | तारकादिः (५१२१३६) । यद्वा अशिक्षिष्ट । 'शिक्ष विद्योपादाने' (भ्वा० आ० से ० ) । अकर्मकत्वात्कर्तरि तः (३|४|७२) ॥ (६) ॥ * ॥ विज्ञानं बुद्धिः । 'विज्ञानं यज्ञं तनुते' इति श्रुतेः । विज्ञाने नियुक्तः । 'तत्र नियुक्तः' (४१४१६९) इति ठक् । यद्वा विज्ञा- नेन जयति । 'तेन दीव्यति' (४१४१२) इति ठक् । यत्तु १ – 'परजण्यन्तानाम्' इति तु वचन मनार्षम् इति 'परचू' (३|३|५६) सूत्रे कैयटः ॥