पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ उ० से० ) । संपदादिः (वा० ३।३।१०८) । बाहुलकाद्वलोपः । धा धावनेनार्तिः धार्तिरस्यास्ति । ज्योत्स्नाद्यण (वा० ५|२| १०३) । यद्वा धा धावनेनार्तः ॥ (१) ॥ ॥ अक्षैर्दीव्यति । ‘सुपि–’ (३।२।७८) इति णिनिः ॥ (२) ॥ * ॥ 'कि ज्ञाने' ( जु० प० अ० ) । भावे क्तः (३१३|११४) । कितं वायति । 'ओ वै शोषणे' ( भ्वा०प० अ० कितने वाति वा । 'वा गन्धने' ( अ० प० अ० ) | 'आतोऽनुप- ' ( ३ | २ | ३ ) इति कः 'कितवो धूर्तवन्मत्ते वञ्चके कनकाह ये' इति विश्वः ॥ (३) ॥ * ॥ अक्षेषु धूर्तः | 'सप्तमी शौण्डै : ' (२|१|४० ) इति स- मासः ॥ (४) ॥ * ॥ द्यूतं करोति । किप् | ( ३ | २|७६ ) ॥ (५) ॥ ॥ पञ्च 'द्यूतकृतः ॥ स्युलनकाः प्रतिभुवः अमरकोषः । स्युरिति ॥ लज्यते स्म । 'ओलस्जी ब्रीडे' ( तु० आ० से० ) । 'गत्यर्था - ' (३।४।७२) इति क्तः । स्वार्थे कन् (ज्ञापि० ५/४/५ ) ॥ (१) ||| प्रति प्रतिनिधिर्भवति । क्विप् (३।२।७६) ॥ (२) ॥* ॥ द्वे 'ऋणादौ प्रतिनिधि- भूतस्य' 'जामिन' इति ख्यातस्य || सभिका द्यूतकारकाः । 1 सेति ॥ सभाद्यूतमाश्रयत्वेनास्यास्ति । त्रीह्यादित्वात् (५/२/११६) ठन् । 'सभाद्यूतं सभागृहम्' इति रुद्रः ॥ ( १ ) ॥ ॥ द्यूतं कारयन्ति । अण् (३|२|१ ) | स्वार्थे कन् । (ज्ञा० ५१४१५) | ण्वुलि (३|१|१३३) तु द्यूतस्य कारकः ॥ ( २ ) ॥ * ॥ द्वे 'ये द्यूतं कारयन्ति तेषाम् ॥ द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ ४४ ॥ “चिति ॥ देवनम् | 'दिवु क्रीडादौ ' ( दि० प० से ० ) । भावे क्तः (३।३।११४) ॥ (१) ॥ ॥ अक्षाः पाशकाः सन्त्यस्याम् । मतुप् (५१२९४) | लोकात्स्त्रीत्वम् ॥ ( २ ) ॥*॥ कितवस्य कर्म । युवादित्वात् (५/१|१३०) अण् । 'कैतवं तु छले द्यूते कैतवः कितवे रिपौ' ( इति मेदिनी) ॥ (३) ॥ ॥ पणो ग्लहोऽस्त्यस्मिन् । अर्श आद्यच् (५ | २ | १२७) ॥ (४) ॥*॥ चत्वारि 'द्यूतक्रीडनस्य' || पणोऽक्षेषु ग्लहः पेति ॥ पण्यते उत्सृज्यते । 'पण व्यवहारे' (भ्वा० आ० से० ) । 'नित्यं पण:- ' (३|३|६६) इति योगविभागादप् ॥ ( १ ) ॥ * ॥ ग्लह्यते अनेन । 'ग्लहू आदाने' (भ्वा० आ० से ० ) । 'पुंसि' (३|३|११८) इति घः 'हलच' (३|३| १२१) इतिघञ् वा । संज्ञापूर्वकलान्न वृद्धिः | गृह्यते वा । ‘अक्षेषु ग्लहः’ (३।३।७०) इति साधुः ॥ ( २ ) ॥ * ॥ द्वे 'द्यूते लाप्यमानस्य' || [ द्वितीयं काण्डम् रेषु पाशके । रुद्राक्षेन्द्राक्षयोः सर्पे विभीतकतरावपि । चक्रे कर्षे पुमान् क्लीवं तुत्थे सौवर्चलेन्द्रिये' (इति मेदिनी) । (१) ॥ ॥ दीव्यन्ति येन । 'करणा-' (३|३|११७) इति ल्युट् । 'देवनं व्यवहारे स्याज्जिगीबाक्रीडयोरपि । अक्षेषु देवनः प्रोक्तः' (इति विश्वः) ॥ (२) ॥ ॥ पाशयति । 'पश बन्धे' चुरादिः । ण्वुल् (३|१|१३३ ) | कुन् ( उ० २१३२ ) वा ॥ (३) ॥ * ॥ त्रीणि 'पशकस्य' || परिणायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम् ॥४५॥ पेति ॥ परितो वामदक्षिणतो नयनम् । 'णीज्' (भ्वा० उ० अ०) 'परिन्योः' (३|३|३७) इति घञ् ॥ (१) ॥ ॥ एकम् 'शारीणां समन्तानयनस्य' || अक्षास्तु देवनाः पाशकाञ्च ते । अक्षा इति ॥ अक्षति । 'अक्षू व्याप्तौ' ( भ्वा०प० से० ) । अच् (३।१।१३४) । 'अक्षो ज्ञानात्मशकट व्यवहा अष्टापदं शारिफलम् अष्टेति ॥ अष्टौ पदान्यस्य । 'अष्टनः संज्ञा- याम् (६|३|१२५ ) इति दीर्घः । अष्टापदमस्त्रियाम् । 'अ- ष्टापदोऽस्त्री कनके शारीणां फलकेsपि च । (अष्टापदी च- न्द्रमलयां शरमे मर्कटे पुमान् ) इति मेदिनी ॥ (१) ॥*॥ शारीणां फलं पट्टः । 'फलं हेतुसमुत्थे स्यात्फलके व्युष्टिला- भयोः' इति विश्वः ॥ (२) ॥ * ॥ 'शारीणां खेलनाधार- पट्टस्य' द्वे ॥ प्राणितं समाह्वयः । प्रेति ॥ प्राणिभिः कृतं द्यूतम् ॥ (१) || सम्यगाहूय- न्तेऽत्र । 'ह्वेञ्’ ( भ्वा० उ० अ० ) । 'पुंसि - ' ( ३।३।११८) इति घः | बाहुलान्नात्वम् ॥ (२) ॥ ॥ द्वे 'द्यूतस्य' ॥ सर्वलिङ्गासंग्रहादसंपूर्णतां परिहरति- उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः ॥ ४६ ॥ ताद्धर्म्यादन्यतो वृत्तावह्या लिङ्गान्तरेऽपि ते । उक्ता इति ॥ अत्र वर्गे ये यौगिकाः शब्दा मालाकार- मार्दङ्गिक - वैणविकादयः पुंसि प्रचुरप्रयोगदर्शनाकस्मिल पुंसि ये यौगिका उक्ताः, ते ताद्धर्म्यात्तद्योगवशात् तेषामन्यतो- ऽन्यत्र जातौ वृत्तौ सत्यामन्यत्र स्त्रियां क्लीबे चोहनीयाः । यथा 'मालाकारी स्त्री, मालाकारं कुलम्', इत्यादि । येऽप्य- | यौगिकाः करण - मालिक - कुम्भकारादयः, ते जातिवचनत्वा- च्छूद्रादिवत् 'जातेः' (४|१|६३) इत्यादिना ङीषि लिङ्गान्तरे स्त्रीलिङ्गे क्लीबत्वेऽपि बोद्धव्याः ॥ ॥ इति शूद्रवर्गविवरणम् ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने । भूम्यादिकाण्डो द्वितीयः साङ्ग एव समर्थितः ॥४७॥ इति श्रीवघेलवंशोद्भव श्रीमहीधरविषयाधिपश्रीमहाराजकुमा- रश्री कीर्तिसिंहाज्ञया श्रीभट्टोजिदीक्षितात्मजश्रीभानुजी- दीक्षितविरचिताया ममरटीकायां व्याख्यासुधाख्यायां द्वितीयः काण्ड: संपूर्णतामगात् ॥