पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शूद्रवर्गः १० ] शुण्डा पानं मदस्थानम् श्विति ॥ शुन्यते । 'शुन गतौ ' ( तु०प० से ० ) | ‘ञम- न्ताड:' (उ० १।११२) । 'शुण्डा पानगृहे मता । ( अप्य म्बुहस्तिनी वेश्याहस्तिहस्तसुरासु च ' इति मेदिनी ) । 'शु- ण्डापि जलहस्तिन्यां मदिराकरिहस्तयोः । नालिन्यां वारयो- षायां शुण्डस्तु मदनिर्झरे)' इति विश्वः ॥ (१) ॥ ॥ पिब- न्त्यत्र | ‘पा पाने' (भ्वा० प० अ० ) । 'अधिकरणे ल्युट्' (३।३।११७) । 'पानं पीतिभाजनरक्षणे' (इति मेदिनी) ॥ (२) ॥ ॥ मदस्य स्थानम् ॥ (३) ॥ * ॥ त्रीणि 'मद्यगृहस्य' || मधुवारा मधुक्रमाः ॥ ४० ॥ मेति ॥ मधुनो वारः ॥ (१) ॥ * ॥ मधुनःक्रमः ॥ (२) ॥ * ॥ द्वे 'मधुपानावसरस्य' ॥ मध्वासवो माधवको मधु माकमद्वयोः । व्याख्यासुधाख्यव्याख्यासमेतः । मेति ॥ मधुकपुष्पं मधु | तस्यासवः ॥ ( १ ) ॥ * ॥ मधु- ना कृतः संधितः । 'कुलालादिभ्यो वुञ्' ( ४ | ३३११८) ॥ (२) ॥*॥ मन्यते | ‘मन ज्ञाने' ( दि० आ० अ० ) । ‘फलि- पाटि-’ (उ० १।१८) इति साधु । 'मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिचैत्रे स्याज्जीवन्त्यां तु योषिति' इति विश्वमेदिन्यौ ॥ (३) | || मृद्रीका द्राक्षा | तस्या वि कारः | 'तस्य विकारः' (४|३|१३४) इत्यण् 'अनुदात्तादेः' ( ४ | ३ | १४०) इत्यञ् वा ॥ * ॥ केचित्तु - 'माध्वीकम्' इति पठन्ति । तत्र पृषोदरादित्वम् ॥ (४) ॥ ॥ अद्वयोः क्लीबमि- त्यर्थः ॥॥ चत्वारि ‘मधुकपुष्पकृतमद्यस्य ॥ खामी तु — द्वौ द्वौ पर्यायौ — इत्याह ॥ मैरेयमासवः शीधु: मायिति ॥ मिरायां देशविशेषे ओषधिविशेषे वा भवम् । ‘नयादिभ्यो ढक्’ (४॥२॥९७) ॥ (१) ॥ ॥ आसूयते । ‘षुञ् अभिषवे' (स्वा० उ० अ० ) | 'ऋदोरप्' (३॥३॥५७) ॥ ( २ ) ॥ * ॥ शेरतेऽनेन । 'शीङो धुक्- ' ( उ० ११३८) अर्धर्चादिः (२।४।३१) । ‘पुंनपुंसकयोर्दारुजीवातुस्थाणुशीधवः' इति त्रि- काण्डशेषः ॥ (३) ॥*॥ यद्यपि 'शीधुरिक्षुरसैः पक्कैरपक्कैरासबो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्बुसंहितम्' इति माधवः । तथापि मेदमनादृत्योक्तम् ॥* ॥ त्रीणि 'इक्षुशाकादिज- न्यस्य मद्यस्य' || संधानं स्यादभिषवः समिति ॥ संधीयते । 'डधान्' ( जु० उ० अ० ) । | ल्युट् (३|३|११३) | भावे (३|३|११५) वा । 'संधानं स्यादमिषवे तथा संघट्टनेऽपि च' इति विश्वः (मेदिनी) ॥ (१) ॥॥ अभिषूयते । 'षुञ् अभिषवे' ( खा० उ० अ० ) | 'ऋदोरप्' (३|३|५७) । भावे वा । 'भवेदभिषवः स्नाने मद्यसंधानयज्ञयोः' इति विश्वः (मेदिनी ) ॥ (२) ॥ ॥ द्वे 'आम्रादिसंधानस्य' || किण्वं पुंसि तु नग्नहूः । कीति ॥ कणनम् । 'कण' शब्दे ( भ्वा० प० से ० ) । 'उल्वादयश्च' ( उ० ४१९५) इति साधुः । कर्मणि वा। 'किण्वं पापे सुरावीजे' इति विश्वः ॥ ( १ ) ॥*॥ ह्वानम्, हूयते वा । 'ह्वेञ्' ( भ्वा० उ० अ० ) संपदादि क्किप् (वा० ३|३|१०८) | नग्नस्य हूः ॥ (२) ॥ * ॥ द्वे 'नानाद्रव्यकृत- सुरावीजस्य' ॥ -मत्तनग्नकृताह्वानस्य – इत्यन्ये ॥ कारोत्तरः सुरामण्डः स्वामी ॥ (१) ॥ ॥ सुराया मण्डः ॥ (२) ॥’॥ द्वे ‘सुरा- केति ॥ कारेण क्रियया उत्तरः ।- 'कारोत्तमः -' इति मण्डस्य' || आपानं पानगोष्ठिका ॥ ४२ ॥ आपेति ॥ आ संभूय पिबन्त्यत्र | ल्युट् (३|३|११७) ॥ (१) ॥ ॥ पानस्य गोष्टी | खार्थे कन् (ज्ञापि० ५॥४॥५)॥ (२) ॥ ॥ द्वे 'पानार्थायाः सभायाः’ ॥ चषकोऽस्त्री पानपात्रम् चेति ॥ चष्यतेऽनेन । 'चष भक्षणे' (भ्वा० उ० से ० ) । कुनू ( उ० २१३२) | 'चषकोऽस्त्री सुरापात्रे मद्यमद्यप्रमेदयोः’ (इति मेदिनी) ॥ (१) ॥ ॥ पानस्य पात्रम् ॥ (२) ॥*॥ द्वे 'मद्यपात्रस्य' ॥ सरकोऽप्यनुतर्षणम् । सेति ॥ त्रियते 'सृ गतौ' ( भ्वा०प० अ० ) । 'बुन् कृनादिभ्यः' ( उ० ५। ३५ ) । 'सरकः शीधुपाक्षुशीधुनो- र्मयभाजने' इत्यजयः । अपिशब्दात् सरकोऽप्यस्त्री | 'सरकं अनेन वा । 'जितृषा पिपासायाम्' ( दि०प० से ० ) । भावे वा नानुतर्षो ना' इति रत्नकोषः ॥ (१) ॥ ॥ अनुतर्षणम् । (३|३|११४) करणे (३|३|११७) वा ल्युट् ॥ ॥ घनि (३ ३।१८) 'अनुतर्षः' अपि । 'चषकश्चानुतर्षश्च सरकञ्च' इति भागुरिः ॥ ( २ ) ॥ * ॥ द्वे 'मद्यपानस्य' ।—चलारि 'मद्य- पानपात्रस्य' - इति मुकुटः ॥ मेद्को जगलः समौ ॥ ४१ ॥ मेदेति ॥ मेयति । 'जिमिदा स्नेहने ' ( दि ० प ० से ० ) । 'वुन् कृञादिभ्यः - ' ( उ० ५१३५ ) ॥ (१) ॥ ॥ भृशं गलति, गेल्यते वा । ‘गल अदने’ ( भ्वा०प० से० ) यङ्ङ्खगन्तादच् (३|१|१३४ ) | संज्ञापूर्वकत्वात् 'दीर्घोऽकित:' (७१४१८३) इति दीर्घौ न । 'जगलो मदनद्रुमे । मेदके पिष्टमद्ये च' (इति | 'हसिमृग्रिण्– ' ( उ० ३१८६) इति तन् । 'राल्लोपः' (६४) मेदिनी) ॥ (२) ॥॥ द्वे 'सुराकल्कस्य' | धूर्तोऽक्षदेवी कितवोऽधूर्ती द्यूतकृत्समाः ॥ ४३ ॥ ध्विति ॥ धूर्वति । 'धुर्वी हिंसायाम्' (भ्वा०प० से ० ) | २१ ) । 'धूर्त तु खण्डलवणे धत्तूरे ना विटे त्रिषु' (इति मे - दिनी) । 'धार्तः' इति पाठे धावनम् । 'धावु गतौ' (स्वा० १ कर्मण्य चोऽप्राप्त्या चिन्त्यमिदम् ||