पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० ॥ (३) ॥*॥ (४) ॥*॥ (५) ॥ * ॥ सह आधारणेन वर्तते । ‘वोपसर्जनस्य' (६।३१८२) इति सभावः । साधायाः संसिद्धे रणो वाचक इव ॥ (६) ॥ * ॥ सह मानेन वर्तते । समानं मानमस्य, इति वा । ‘समानस्य च्छन्दसि ( ६ |३|८४) इति सः ॥ (७) ॥ ॥ सप्त वाच्यलिङ्गाः ॥ सप्त 'तुल्यस्य' ॥ अमरकोषः । [ द्वितीयं काण्डम् ग्लहे । ऋय्यशाकादिके द्यूतव्यवहारे भृतौ धने' (इति मेदि- नी) ॥ (११) ॥ ॥ एकादश 'वेतनस्य' || सुरा हलिप्रिया हाला परिस्रुद्धरुणात्मजा । गन्धोत्तमा प्रसन्नेराकादम्बर्यः परिस्रुता ॥ ३९ ॥ मदिरा कश्यमद्येऽपि सदृशव- 'मातृनिभा | स्युरुत्तरपदे त्वमी | नभसंकाशनीकाशप्रतीकाशोपमादयः ॥ ३७॥ स्युरिति ॥ अमी निभादय उत्तरपदस्था एव चना वाच्यलिङ्गाः स्युः | यथा 'पितृनिभः पुत्रः' कन्या’ ‘देवनिभमपत्यम्’ इति । नियतं भाति । 'आश्चोप- सर्गे’ (३।१।१३६) इति कः । 'निभस्तु कथितो व्याजे पुं- लिङ्गः सदृशे त्रिषु’ (इति मेदिनी) ॥ ( १ ) ॥॥ संकाशते । ‘काश्ट दीप्तौ’ (भ्वा० आ॰ से०) | अच् (३|१|१३४) । ‘संकाशः सदृशेऽन्तिके’ इति हैमः ॥ (२) ॥ ॥ नितरां काशते । ‘इकः काशे’ (६।३।१२३) इति दीर्घः | 'नीका- शो निश्चये तुल्ये' इति विश्वः ( मेदिनी ) ॥ ( ३ ) ॥ * ॥ प्रति काशते ॥ (४) ॥*॥ आदिना भूतरूपकल्पादयः यथा पितृ- भूतः, पितृरूपः, पितृकल्पः, इति ॥ स्विति ॥ सुष्टु राति याम् । 'रा दाने' (अ० प० अ०) | सु अतीव रायन्त्यनया वा । 'रै शब्दे' (भ्वा० प० से ० ) | 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् । 'सुरा चषकमद्ययोः' । पुंलिङ्गस्ब्रिदिवेशे स्यात्' (इति मेदिनी) ॥ (१) ॥*॥ हलिनो बलस्य प्रिया ॥ ( २ ) ॥ ॥ हलङ्गम् । 'हल विलेखने (भ्वा० प० से ० ) । ज्वलादित्वात् (३।१।१४०) णः । हृ- ल्यतेऽनया वा । 'हलच' (३|३|१२१) इति घन् । 'हालः सातवाहनपार्थिवे | हाला सुरायाम्' इति विश्वः ( हैमः) ॥ (३) ॥ * ॥ परितः स्रवति । 'लु स्रवणे' (भ्वा०प० से०) । किप् (३।३।७६) | तुक् (६॥१॥७१) ॥ (४) ॥ ॥ वरुणाल- योऽपि वरुणः | तस्यात्मजा ॥ (५) ॥ ॥ गन्धेनोत्तमा । ग- न्ध उत्तमो यस्या वा । राजदन्तादिः (२|२|३१) ॥ (६) ॥॥ प्रसीदति स्म । 'षद विशरणादौ ' ( भ्वा०प०अ०) । 'गत्य- थ-' (३।४।७२) इति क्तः । 'रदाभ्याम् -' (८२२४२) इति निष्ठानत्वम् । 'प्रसन्ना स्त्री सुरायां स्यादच्छसंतुष्टयो- स्त्रिषु’ (इति मेदिनी) ॥ (७) ॥ ॥ इं कामं राति 'रादाने' (अ० प० अ० ) । 'आतोऽनुप - ' ( ३१२१३ ) इति कः ॥ (८) ॥॥ कुत्सितमम्बरम् । 'कुगति - ' ( २/२/१८) इति समासः । 'कोः कत्तत्पुरुषेऽचि' (६|३|१०१) । कदम्बरं कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् । भरण्यं भरणं मूल्यं निर्देशः पण इत्यपि ॥ ३८ ॥ केति ॥ कर्मणा संपद्यते । ‘कर्मवेषायत्' (५११००) । कर्मणि साधुर्वा । ‘तत्र साधुः (४|४|१८) इति यत् ॥ (१) | ॥*॥ कर्माणि विधीयन्तेऽनया | 'डधाञ्' (जु० उ० अ० ) । ‘आतश्चोपसर्गे’ (३।३।१०६ ) इत्यङ् ॥ ( २ ) ॥ ॥ त्रियन्ते | नीलाम्बरमस्यास्ति । अर्शआयच् (५|२|१२७) । तस्येयम् । कर्मकरा अनया । ‘भृज् भरणे' (भ्वा० उ० अ० ) । 'संज्ञायां 'तस्येदम् ' ( ४ | ३ | १२० ) इत्यण् । कदम्बे जातो रसः । 'तत्र समज-’ (३।३।९९) इति क्यप् ॥ (३) ॥ ॥ 'कर्मणि भृतौ' | जातः' (४|३|५३) इलण् । कादम्बं राति वा । कः (३।२। (३।२।२२) इति निर्देशात् क्तिन्नपि ॥ (४) ॥ ॥ म्रियते- ऽनेन । ‘डुभृञ्’ (जु० उ० अ०) 'भृञ्' (भ्वा० उ० अ० ) वा । मनिन् (उ० ४॥१४५) ॥ (५ ) ॥ ॥ वीयतेऽनेन | ‘वी ग- त्यादौ’ (अ॰ प० अ०) । ‘वीपतिभ्यां तनन्' ( उ० ३ | १५०) ॥ (६) ॥*॥ भरणे साधु । 'तत्र साधुः' (४|४|१९८) इति यत् ॥ (७) ॥*॥ म्रियतेऽनेन । ल्युद् (३।३।११७)। ३) | ‘गौरादिः' (४॥१॥४१)। 'कादम्बरस्तु दध्य मद्य- मेदे नपुंसकम् । स्त्री वारुणीपरभृताभारतीसारिकासु च' ( इति मेदिनी ) ॥ ( ९ ) ॥ * ॥ भागुरिमते टापि 'परिसृता' । यद्वा परितः सूयते स्म लोकैः । ‘सृ गतौ' (भ्वा०प० अ०)। यवत’ (इति मेदिनी) ॥ (१०) ॥*॥ मायव्यनया । ‘मदी तः (३।२। १०२) । 'परिस्रुता स्त्री वारुण्यां स्यन्ने स्यादभि- हर्षे' (दि० प० से॰) । ‘इषिमदिमुदि-' (उ॰ त्यादिना किरच् ॥ (११) ॥*॥ कश्यते १९५१) इ- अनेन वा । 'करा कश्यम्' शब्दे' ( ' (भरणी घोषके ऋक्षे) भरणं वेतने भृतौ' इति विश्वः (मेदिनी) ॥ (८) ॥*॥ मूलेनानाम्यम् । 'नौवयोधर्म- (४|४|९१ ) इति यत् । 'मूल्यं स्याद्वेतने वस्ने' इति विश्वः (मेदिनी) ॥ (९) ॥*॥ निर्विश्यते अनेन वा । 'विश प्रवे- शने’ (तु॰ प० से॰)। ‘अकर्तरि च' (३२३११९) इति ‘ह्- लश्च' (३ | ३ |१२१ ) इति वा घञ् । 'निर्वेशस्तु पुमान्भोगे वेतने मूर्च्छनेऽपि च' (इति मेदिनी) ॥ (१०) ॥ * ॥ पण्यते । ‘नित्यं पणः परिमाणे’ (३|३|६६) इत्यप् | 'पुंसि - ' (३।३। ११८) इति घो वा । ‘पणो वराटमाने स्यान्मूल्ये कार्षापणे ) बाहुलकाद्यः । ‘मयाश्वमध्ययोः इति रन्तिदेवः । 'कश्यस्त्रिषु कशार्हे स्यात्क्लीबं मद्याश्वमद्य- ‘गदमदचर' (३।१।१०० ) इति यत् ॥ (१३) ॥*॥ त्रयो- योः' इति विश्वः ( मेदिनी ) ॥ (१२) ॥ ॥ माद्यन्त्यनेन । दश 'मद्यसामान्यस्य' | १ – भृतिरत्र पोषणमात्रम् – इत्यनेकार्थकैरवाकर कौमुदी || अवदंशस्तु भक्षणम् । कर्मणि घञ् (३।३।१९) । भावे (३।३।१८) वा ॥ (१) अवेति ॥ अवदश्यते । 'दंश दशने' ( स्वा० प० अ० ) | ॥ *|| एकं 'पानरुचिजनकभक्षणस्य' |