पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शूद्रवर्ग: १० ] व्याख्या सुधाख्यव्याख्यासमेतः । ३४९ 'वेधनी तु लास्फोटन्यां स्फोटनी वृषदंशिका' इति | तिष्ठति । 'ष्ठा गतिनिवृत्तौ ' (खा०प०अ०) । 'रानासाना- वाचस्पतिः ॥ (२) ॥*॥ द्वे 'मुक्तादिवेधिन्याः' || स्थूणा-' (उ० ३।१५) इति साधुः । 'स्थूणा सूर्ग्या स्तम्भे रुगन्तरे' इति हैमः ॥ ( २ ) ॥ ॥ अयसः प्रतिमा ॥ (३) ॥ * ॥ त्रीणि 'लोहप्रतिमायाः ॥ कृपाणी कर्तरी समे ॥ ३३ ॥ क्रिति ॥ कृपामणति । 'अण शब्दे' (भ्वा० प० से ० ) । अण् (३।२।१) । ढीप् (४|११५) ॥ (१) ॥ ॥ कृन्तति । 'कृती छेदने' ( तु०प० से ० ) । बाहुलकादरः । यद्वा कर्त- नम् । घञ् (३।३।१८) । कर्त राति । ‘रा दाने' (अ० प० अ०) । ‘आतोऽनुप-’ (३|२|३) इति कः | गौरादिः (४|१| | ( उ० ३१२८) इति साधुः । 'शिल्पं स्रुवे क्रियादिके' इति ४१) ॥ (२) ॥ ॥ द्वे 'कर्तर्या:' || विश्वः (हैमः) ॥ (१) ॥*॥ कला नृत्यगीतादिरूपा चतुःषष्टि- वृक्षादनी वृक्षभेदी भेदभिना । आदिना सुवर्णकारादि कर्मग्रहः ॥ ॥ एकम् 'क- लाकौशल्यादिकर्मणः ॥ शिल्पं कर्म कलादिकम् । शोति ॥ शील्यते । 'शील समाधौ' (भ्वा० प० से ० ) । शल्यते वा । 'शल गतौ' ( भ्वा०प० से ० ) । 'खप्पशिल्प- ' त्रिति ॥ वृक्षमत्ति । 'अद भक्षणे' (अ० प० अ० ) । ‘कृत्यल्युटः–’ (३।३।११३) इति ल्युट् ॥ ( १ ) ॥ ॥ वृक्षं भेत्तुं शीलमस्य । 'भिदिर् विदारणे' (रु० उ० अ०) 'सुपि- ' (३।२।७८) इति णिनिः ॥ (२) ॥ ॥ द्वे 'काष्ठतनूकरण- साधनस्य' ॥ टङ्क: पाषाणदारणः । टेति ॥ टङ्कयति । 'टकि बन्धने' चुरादिः | अच् (३|१| १३४) । ‘टम्’ इति शब्दं कायति वा । 'कै शब्दे' (भ्वा० प० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः । 'सुपि -' (३।२।४) इति वा ॥ (१) ॥ * ॥ पाषाणो दार्यतेऽनेन | 'दृ विदारणे' (क्या० प० से०) | ण्यतः युट् (३|३|११७ ) ॥ (२) ॥ * ॥ द्वे 'पाषाणदारणार्थस्य घनभेदस्य' | क्रकचोऽस्त्री करपत्रम् 1 क्रेति ॥ ‘क’ इति कचति ‘कच शब्दे' (भ्वा० आ० से ०) अच् (३।१।१३४)। ‘(क्रकचः करपत्रेऽस्त्री ग्रन्थिलाख्य- तरौ पुमान्' इति मेदिनी ) ॥ ( १ ) ॥ ॥ करेण कराद्वा पतति । 'पत्ऌ पतने' (भ्वा० १० से ० ) । हून् ( उ० ४ | १५९) ॥ (२) ॥*॥ द्वे ‘काष्ठादि विदारणार्थस्य शस्त्रस्य' 'करोत' इति ख्यातस्य ॥ प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रति- च्छाया ॥ ३५ ॥ प्रतिकृतिरर्चा पुंसि प्रतिनिधिः प्रेति ॥ प्रतिकृत्य मीयतेऽनेन । 'माङ् माने' (अ० आ० अ०) । ल्युट् (३।३।११७ ) ॥ ( १ ) ॥ ॥ प्रतिकृतिबिंम्बं यस्य | 'कुति - ' ( २ | २ | १८) इति समासः ॥ (२) ॥ * ॥ प्रतिमीयतेऽनया | 'आप' (३|३|१०६) । इत्यङ् । ('प्रतिमा गजदन्तस्य बन्धे चानुकृतावपि' इति मेदिनी ) ॥ (३) ॥ ॥ प्रतियात्यतेऽनया | ‘यत निकारोपस्कारयोः’ (चुरादिः) 'ण्यासश्रन्थः - (३|३|१०७) इति युच् ॥ (४) ॥*॥ प्रकृष्टा छाया ॥ (५ ) ॥ ॥ प्रकृष्टा कृतिः । प्रतिनिधेः कृतिर्वा ॥ (६) ॥*॥ अर्च्यते । 'अर्च पूजायाम्' (भ्वा० प्रतिनिधीयते सदृशीक्रियते । ‘डधान्’ (जु॰ उ॰ अ॰) । ‘उपसर्गे प० से ० ) । 'गुरोश्च हलः' (३|३|१०३) इत्यः ॥ (७) ॥॥ धोः किः’ (३।३।९२) ॥ (८) | || अष्टौ 'प्रतिमायाः ॥ उपमोपमानं स्यात् । उपेति ॥ उपमातेर्भावेऽङ् (३|३|१०६ ) ॥ ( १ ) ॥*॥ ल्युट् (३।३।११५ ) | करणे ( ३।३।११७) वा ॥ ( २ ) ॥ ॥ द्वे करणे भावे च । येनोपमीयते, या चोपमितिः, तयोरेते वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ३६ नाम्नी । केचित्तु – पूर्वान्विते - इत्याहुः ॥ आरा चर्मप्रभेदिका ॥ ३४ ॥ आरेति ॥ आ इयर्ति, ऋच्छति वा । 'ऋ गतौ' (जु०, भ्वा०प० अ०) | अच् (३ | १ | १३४ ) | आर्यते वा । भि- दादौ (३|३|१०४) 'आरा शख्याम्' इति पाठात् साधुः । (‘आरा चर्मप्रमेदिन्यां पुंसि भौमशनैश्चरे' इति मेदिनी) ॥ (१) ॥*॥ चर्मणः प्रमेदिका ॥ (२) ॥ ॥ द्वे 'चर्मखण्ड नार्थस्य शस्त्रभेदस्य' | सूर्मी स्थूणायःप्रतिमा स्विति ॥ शोभना ऊर्मिंः बहुव्रीहिर्वा । 'सर्वतोऽतिन्न- र्थात् - ' (ग० ४।१।४५) इति गौरादित्वात् (४११॥४१) वा ङीष् । — ‘ग्रीष्मजाल्मशूर्म-' इति मप्रत्यये शूरादेशे च - इति मुकुस्त्वपाणिनीयः । - 'शूर्मी तालव्यादिः' - इत्यप्य- युक्तम् 'सूर्म्य शुषिरामिव' इति श्रुतिविरोधात् ॥ ( १ ) ॥ * ॥ | भाष्यप्रदीपोद्द्योतकृत् ॥ साधारणः समानश्च वेति ॥ समति । 'सम वैव्ये ( भ्वा०प० से ० ) अच् (३1१1१३४ ) ॥ (१) ॥ ॥ तुलया संमितः । ‘नौवयो—— (४४४१९१) इति यत् ॥ ( २ ) ॥ ॥ समान इव पश्यति | 'यदादिषु -' (३|२|६०) इति । 'दृग्दश- चतुषु' (६।३१८९) 'दृक्षे च' (वा० ६१३१८९) इति सभावः १ - समानशब्दस्य त्यदादित्वाभावादत्रास्योपन्यासोऽसंगतः । तस्मात् 'समानान्ययोश्च' (वा० ३१२/६०) इत्यनेन बोध्यौ ! लादनुक्तोऽपि क्सः कल्प्यते इति 'त्यदादिषु' (३१२१६०) इत्यत्र २ - 'दृग्दृशवतुपु' (६१३१८९) इत्यत्र 'दृक्षे च' इति वार्तिकब-