पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ३४८ सर्वाः—’ (५।२।९) इति खः ॥ (१) ॥ * ॥ एकम् 'विस्तृत - पादत्राणस्य' || नधी व वरत्रा स्यात् नेति ॥ नह्यतेऽनया । ‘णह बन्धने' (दि० उ० अ०) । ‘दाम्नी–’ (३।२।१८२) इति न् ॥ (१) ॥ ॥ वर्धते । ‘धु बर्धने' (भ्वा० आ॰ ले० ) । 'वृत्रिपिभ्यां रन्' ( उ० २। २७) । गौरादित्वात् (४।१॥४१) ङीष् ॥ (२) ॥ ॥ त्रियते- ऽनया | 'वृज् वरणे' (स्वा० उ० से ० ) । 'बृजश्चित्' (उ० ३ | १०७) इत्यत्रन् ॥ (३) ॥ * ॥ त्रीणि 'चर्ममयरजोः' ॥ अश्वादेस्ताडनी कशा । अश्वेति ॥ ताडयतेऽनया । 'तड आघाते' ( चु०प० से०) ण्वन्तः । ल्युट् (३।३।११७ ) ॥ ॥ कशति । 'कश शब्दे ( )। ‘कश गतिशासनयोः’ (अ० आ० से०) वा । अनित्यो नुम् । अच् (३।१।१३४) ॥ (१) ॥*॥ आ- दिना उष्ट्रगर्दभचौरादिग्रहः ॥॥ एकम् ‘प्रतोदस्य' ॥ चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥३१॥ चेति ॥ चण्डालस्येयम् । 'तस्येदम्' ( ४ | ३ | १२० ) इ- त्यण् । ‘टिड्ढा-’ (४।१।१५) इति ङीप् | स्वार्थे कन् ( ज्ञापि० ५१४१५) चण्डालेन कृता वा । 'कुलालादिभ्यो वुञ्' (४ | ३ | ११८) 'चाण्डालिका किंनरायामुमायामोषधी भिदि' ( इति मेदिनी) ॥ ( १ ) ॥ ॥ कण्डते । 'कडि मदे' (भ्वा० प० से०)। बाहुलकादोलच् स्त्वपाणिनीयः । कण्डोलस्य चण्डालस्य वीणा ॥ ॥ 'कटो- लवीणा' इति पाठे तु कटति । 'कटे वर्षादौ' (भ्वा० प० से०)। ‘कपिगडि –’ (उ० १९६६ ) इत्योलच् ॥ ( २ ) ॥ * ॥ चण्डालस्य वहकी ॥ (३) || || त्रीणि 'चाण्डालिकायाः' 'किंगरि' इति ख्यातायाः ॥ नाराची स्यादेपणिका एषिका तूलिका समे ॥ ३२ ॥ एषीति ॥ इष्यते । 'इष गत्यादौ ' ( दि० प० से ० ) । 'कृञादिभ्यो बुन्' ( उ० ५ १३५ ) ॥ ॥ 'ईषिका' इति पाठे ईष्यते । ईषति वा । 'ईष उञ्छे' (भ्वा०प० से०) । कुन् (उ० २॥३२) ॥ (१) ॥॥ तूलति । 'तूल निष्कर्षे' (भ्वा० प० से ० ) | कुन् ( उ० २१३२) ॥ (१) ॥*॥ द्वे 'वीरणादि- शलाकायाः ॥ तेजसावर्तनी मृषा तेजेति ॥ तेजसो विकारः सुवर्णादिरावर्त्यतेऽस्याम् 'वृतु वर्तने' (भ्वा० आ० से ० ) | ण्यन्तः । अधिकरणे ल्युटू (३|३| ११७) ॥ (१) ॥*॥ मूषति | 'मूष स्तेये' (भ्वा० प० से० ) | – 'कडिकपि - ' - इति मुकुट | 'इगुपध-' (३|१|१३५) इति कः ॥ * ॥ 'मुष स्तेये’ (त्र्या॰ प० से ० ) इत्यस्मात् भिदायड (३ |३|१०४) ह्रस्वादिरपि हखा मूषा मूषी गौरादिः (४|१|४१) । मूषा | 'मूषा त्वावर्तनी मूषी' इति शब्दार्णवः । यत्तु - 'मुष स्तेये' (ऋया०प० से ० ) 'गुरोध हलः' (३|३|१०३) इत्यकारप्रत्ययः । टापि 'अन्ये- षामपि - (६।१।१३७) इति दीर्घत्वे मूषा मुषा च - इति मुकुटः | तन्न | गुरुत्वाभावात् । दीर्घस्य धातोः सत्वेन 'अन्ये - षामपि -' इत्यस्यानुपयोगाच्च ॥ (२) ॥ ॥ द्वे 'मूषायाः' ॥ भस्त्रा चर्मप्रसेविका। भेति ॥ भस्यतेऽनया | 'भस दीप्तौ ' ( जु०प० से० ) 'हुयामाश्रुभसिभ्यस्त्रन्' ( उ० ४११६८ ) | 'तितुत्र - ' ( ७७२ ९) इति नेट् | अजादिः (४२११४) ॥ (१) ॥ ॥ चर्मणा प्र- बुन्' ( उ० ५(३५) । 'संज्ञायाम्' (३।३।१०९) इति ण्वुल् वा सीव्यते । 'षिवु तन्तुसंताने' ( दि ० प ० से ० ) । 'कृञादिभ्यो ॥ (२) ॥ ॥ द्वे 'अग्निज्वलनार्थस्य ॥ आस्फोटनी वैधनिका रादिः । करणे ल्युट् (३।३।११७) ॥*|| ललन्ती स्फोटय- आस्फविति ॥ आस्फोठ्यतेऽनया । 'स्फुट मेदने' चु- तीति 'लास्फोटनी' | पृषोदरादिः (६|३|१० इति मु कुटः ॥ (१) ॥* ॥ विध्यतेऽनया | 'विध विधाने' (तु०प० से ० ) । ल्युट् ( ३ |३|११७) | खार्थे कनू ( ज्ञापि ० ५/४/५ ) नेति ॥ खल्पो नाराचो बाणमेदः । गौरादिः (४११॥४१) ॥ (१) ॥*॥ इष्यतेऽनया 'इष गतौ ' ( दि० प० से०) । ल्युट् (३।३।११७) । कन् (ज्ञापि० ५१४१५ ) ॥ (२) ॥*॥ द्वे 'सुवर्णतुलायाः' ॥ [ द्वितीयं काण्डम् (भ्वा०प० से ० ) | अच् (३|१|१३४ ) | निकष्यतेऽत्र । ‘गोचर-’ (३।३।११९) इत्यादिना घः - इति मुकुटश्चिन्त्यः । तत्र कषेरपाठात् । नेर्ग्रहणमुपसर्गान्तरनिवृत्त्यर्थम् । 'निकषः शाणफलके (निकषा यातुमातरि)’ इति विश्वमेदिन्यौ ॥ (२) ॥ ॥ (३) ॥*॥ त्रीणि 'सुवर्णपरीक्षणपाषाणस्य' । खड्गादितीक्ष्णीकरणयन्त्रस्य इत्यन्ये ॥ वृश्चनः पत्रपरशुः व्रिति ॥ वृश्चयतेऽनेन । ‘ओ ब्रश्चू छेदने' ( तु०प० से ० ) ‘करणाधि-' (३।३।११७) इति ल्युट् ॥ ( १ ) ॥*॥ पत्रमिव परशुः ॥ (२) ॥*॥ द्वे ‘सुवर्णादिच्छेदनद्रव्यस्य' ॥ - लघुकरवतस्य — इत्यन्ये ॥ शाणस्तु निकषः कषः । शेति ॥ शण्यते । ‘शण दाने’ (भ्वा०प० से ० ) | 'अ- कर्तरि–’ (३।३।१९) इति घञ् । श्यति वा । ‘शो तनूकरणे' (दि० प० अ०) । बाहुलकाण्णः । 'पुंसि' स्यात्, शाणो मासचतुष्टये | लोहादीनां च निकषे शाणी प्रावरणान्तरे' (इति मेदिनी) ॥ (१) ॥*॥ निकषति | 'कष हिंसायाम्' १ - सिद्धान्तकौमुद्यादिषु कशेरनिदित्त्वाङ्गीकार | व्यर्थ मिदम् । २- 'पुंसि स्यात्' इत्यस्य॒ स्वयमपि वेणुशब्दव्याख्यायां तच्छेषत्वेनैव व्याख्यातत्वेनात्र लेखोऽनुचित इव भाति ॥