पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शूद्रवर्ग: १० ] वेञो भावे घञ् । 'आतो युक्' (७|३|३३ ) | वायस्य दण्डः ॥ ( २ ) ॥ * ॥ द्वे 'वस्त्रव्यूतिदण्डस्य' ॥ सूत्राणि नरि तन्तवः | स्विति ॥ सूत्र्यते । 'सूत्र वेष्टने ' (चु० उ० से ० ) अ- दन्तः । ‘एरच्’ (३।३।५६ ) । सीव्यते, अनेन वा । ‘षिवु तन्तुसंताने' । (दि० प० से ० ) । 'सिविसूच्योटेरू च ' (उ० ४। १६३) श्चात् कित् ट्रन् प्रत्ययः । 'सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः' इति हैमः ॥ ( १ ) ॥ ॥ नरि पुंसि ॥ ॥ तन्यते । 'तनु विस्तारे’ (त० उ० से ० ) | 'सितानि - ' ( उ० १॥६९) इति तुन् ॥*॥ ‘सूत्रतन्तुः' इति हारावल्याः संह- तोऽपि ॥ (२)॥*॥ द्वे ‘सूत्राणाम्' || वाणितिः स्त्रियौ तुल्ये वेति ॥ वाणनम् | 'वण शब्दे' चुरादिः । 'अच इः' ( उ० ४।१३९) ॥ (१) ॥*॥ विशिष्टा ऊतिः । वेञः 'ऊतियूति - ' ( ३ | ३ | ९७ ) इत्यादिना क्तिनि निपातितः ॥ ( २ ) ॥ * ॥ द्वे 'वस्त्रादिवानस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । मुकुटः । तत्र पिण्डते | 'पिडि संघाते' (भ्वा० आ० से ० ) | अच् (३।१।१३४) । अनित्यत्वान्न नुम् ॥॥ 'पीडा' इति स्वामी । तत्र पीडयति । 'पीड' अवगाहने' (चु०प० से ० ) । अच् (३।१।१३४) ॥ (३) ॥ ॥ मज्जति, अत्र वा । 'टु मस्जो शुद्धौ' (तु०प० अ०) । 'मस्जेर्नुम् च ' ( उ० ४१७७) इत्यूषन् । यत्तु – द्विजकारः इति मुकुटः | तन्न | 'मेस्जेरन्त्या- त्पूर्वो वा नुम्' (१|१|४७ सूत्रे ) इति वार्तिक विरोधात् ॥ (४) ॥॥ चत्वारि 'वस्त्रालङ्कारादि स्थापनमञ्जूषायाः' 'पेटी' इति ख्यातायाः । मुकुटस्तु— आद्यद्वयम् 'झायी' इति ख्यातायाः | अन्त्यद्वयं 'मञ्जूषा' इति ख्यातायाः— इत्याह ॥ अथ विहंगिका ॥ २९ ॥ १ - ण्वुलि वृद्धावपि धात्वकारस्य सवर्णदीर्घेण लेखोपयोगो दुर्ज्ञानः | भारयष्टिः अथेति ॥ विहंगस्य प्रतिकृतिः । 'इवे प्रतिकृतौ ' ( ५॥३॥ ९६) इति कन् । विहायसा गच्छति वा । 'गमञ्च' (३|२| ४७ ) इति खच् । 'विहायसो विह च' 'खच्च डिद्वाच्यः' ( वा० ३|२|३८ ) | यावादित्वात् (५/४/२९) कन् ॥॥ मुकुटस्तु — 'विहंगमा' - इति पठति ॥ (१) ॥*॥ भारस्य यष्टिः ॥ (२) ॥ ॥ द्वे 'शिक्याधारलगुडस्य' । 'का- वडि' इति ख्यातायाः ॥ पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ प्विति ॥ पुस्त्यते । 'पुस्त आदरादौ ' ( चु०प० से ० ) णिच् | ‘एरच्' (३|३|५६ ) ॥ (१) ॥ * ॥ 'मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा | लोहरत्नैः कृतं वापि पुस्तमित्यभि- धीयते' । लेप्यमादिर्यस्य । तच्च तत्कर्म च । आदिना काष्ठ- पुत्तलिकादि ॥ * ॥ एकम् 'वस्त्रादि लेप्यस्य' || पञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता । तदालम्वि शिक्यं काचः पेति ॥ पञ्चभिर्वर्णैरल्यते । 'अल भूषणादौ' (भ्वा०प० से०) । घज् (३।३।१९) । स्वार्थे कन् ( ज्ञापि ० ५१४१५) । टापू (४२११४) । 'प्रत्ययस्थात् -' (७|३|४४) 'इतीत्वम्' । ‘संज्ञायाम्' (३।३।१०९) इति ण्वुल् वा । संज्ञापूर्वकत्वान्न वृद्धिः ॥ ॥ 'पाञ्चालिका' इति पाठे पञ्चालदेशे भवा । 'जनपदतदवयोश्च' (४/२/१२४) इति वुन् । आदिवृद्धिः (७७२१११७) । 'पाञ्चालिका स्त्रियां वस्त्रपुत्रिका गीति मे. दयोः’ (इति मेदिनी) ॥ (१ ) ॥ * ॥ पुत्रीच | 'इवे - ' (५|३| ९५ ) इति कन् । यावादित्वात् (५१४१२९) वा । 'स्यात्पु. अथेति ॥ पद्यतेऽनया | 'पद गतौ ' (दि० आ० अ०) | त्रिका पुत्तलिकादुहित्रोर्यावतूलिके। ना पुत्रे शरमे धूर्ते शैल- | ‘णित्कशिपद्यर्तेः' (उ० ११८५ ) इत्यूः | खार्थे कन् ( ज्ञापि● वृक्षप्रमेदयोः' इति विश्वमेदिन्यौ ॥ ( २ ) ॥ * ॥ आदिना काष्ठ- मृच्छिलादिकृता ॥ * ॥ द्वे 'लेप्यादेः' ॥ पिटकः पेटकः पेटा मञ्जूषा तेति ॥ तामालम्बितुं शीलमस्य । 'लबि अवस्रंसने" (भ्वा० आ० से०) । ‘सुपि-' (३|२|७८) इति णिनिः ॥ (१) ॥ * ॥ स्रंसतेऽस्मात् । 'सु अधःपतने' (भ्वा० आ० से ० ) | ‘स्रंसेः शिः कुट् किश्च’ ( उ० ५११६ ) इति यत्, धातोः शिरादेशो यतः कुट् - शक्नोति वोढुम् । अध्यादिः ( उ० ४|११२) इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः क च्यतेऽत्र । 'कच बन्धे' (भ्वा० आ० से ० ) | 'हलच' ( ३ | ३।१२१) इति घञ् । 'काचः शिक्ये मणौ नेत्ररोगभेदे मृद- |न्तरे' इति विश्वमेदिन्यौ ॥ (२) ॥ ॥ द्वे 'शिक्यस्य' || अथ पादुका । पादूरुपानत्स्त्री ५१४१५) वा ॥ ( १ ) ॥॥ (२) ॥ ॥ पादं उपनह्यते, पाद- मुपनह्यति वा । 'जह बन्धने' (दि० उ० अ० ) | संपदादि- त्वात् (वा० ३।३।१०८) 'क्किप् च' (३|२|७६) इति वा किप् । ‘नहिवृति-' (६।३।११६) इति दीर्घः ॥ (३) ॥*॥ त्रीणि 'पादत्राणस्य' || पीति ॥ पेटति । 'पिट संघाते' (भ्वा०प० से ० ) । कुन् ( उ० २१३२) | 'पिटक स्त्रिषु विस्फोटे मञ्जूषायां पुनः पुमान्' ( इति मेदिनी) ॥ ( १ ) | || बुल् (३|१|१३३) । 'पेटकः पुस्तकादीनां मञ्जूषायां कदम्बके' इति विश्वः (मे- दिनी) ॥ (२) ॥*॥ अच् (३|१|१३४ ) ॥ ॥ 'पेडा' इति क्षत्यभावादत्रास्य सैवानुपदीना पदायता ॥ ३० ॥ सैवेति ॥ पदस्यानु । 'यस्य चायामः' (२|१|१६) इत्य व्ययीभावः । अनुपदं पादायामप्रमाणा बद्धा । 'अनुपद- १ - भाष्ये तु 'अन्त्यात्पूर्वो मस्जेमिंन् इति पाठः । अयं तु सिद्धान्तकौमुदीस्थः ॥