पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् उन्माथः कूटयन्त्रं स्यात् ‘अ प्रत्ययात्’ ( ३।३।१०२ ) | संज्ञापूर्वकत्वान्न गुणः । चुरा शीलमस्य । ‘छन्त्रादिभ्यो णः' (४|४|६२ ) । 'चोरः पाटच- विति ॥ उन्मथ्यतेऽनेन । 'मथे विलोडने' ( भ्वा०प० रेऽपि स्याच्चौरपुष्पौषधावपि’ इति विश्वः (मेदिनी ) ॥ पचायचि | से० ) | 'हलच' ( ३ | ३ | १२१ ) इति घञ् । 'उन्माथः कूट- ‘चौरः’ अपि ॥ (१) ॥*॥ एकमसहायमगारं प्रयोजनमस्य । यन्त्रे स्यान्मारणे घातके पुमान् ' ( इति मेदिनी ) ॥ (१) ॥ ॥ ‘ऐकागारिकट् चौरे’ (५।१।११३ ) इति साधुः ॥ (२) ॥॥ कूटस्वरूपं यन्त्रम् ॥ (२) ॥ * ॥ द्वे'मृगादिबन्धनयन्त्रस्य' || स्तेनयति । ‘स्तेन चौर्ये’ ( चु० उ० से० ) । पचाद्यच् ( ३ | १ | वागुरा मृगबन्धनी ॥ २६ ॥ १३४ ) ॥ (३) ॥ * ॥ दस्यति । 'दसु उपक्षये' ( दि० प० से ० वेति ॥ अवा गुरते । 'गुरी हिंसायाम्' ( तु०प० से ० ) । । ‘–जनिमनिदसिभ्यो युः’ ( उ० ३१२० ) | 'अनुनासि- | 'इगुपध- ' ( ३|१|१३५ ) इति कः | 'वष्टि भागुरि कयोः’ इत्युक्तत्वान्नानः ( ७७१११ ) । 'दस्युश्चौरे रिपौ पुंसि' इत्यकारलोपः ॥ (१ ) ॥ ॥ मृगो बध्यतेऽनया । 'बन्ध ब इति हैमः ( मेदिनी ) ॥ ( ४ ) ॥ ॥ तत् करोति 'किंयत्तद्व- न्धने' (त्र्या० प० अ० ) । 'करणा-' ( ३।३।११७ ) इति हुषु' (वा० ३।२।२१ ) इत्यच् । 'तद्बृहतोः करपत्योः' ( ग० ल्युट् ॥ (२) ॥॥ —वातेर्भद्रादित्वाद्रण गुक् चागमः -- ६।१।१५७) इति सुट्तलोपौ ॥ (५) ॥ ॥ मुष्णाति | 'मुष इति मुकुटस्त्वपाणिनीयः ॥ * ॥ द्वे 'जालविशेषस्य' || स्तेये’ ( क्र्या॰ प० ते॰ ) । ण्वुल् (३।१।१३३) ॥ (६) ॥ * ॥ शुल्वं वराटकः स्त्री तु रज्जुस्त्रिषु वटी गुणः । प्रतिरोद्धुं शीलमस्य । ‘रुधिर् आवरणे' (रु० उ० अ० ) । 'सुपि- ' ( ३।२।७८ ) इति णिनिः ॥ (७) ॥ * ॥ परान् आ- स्कन्तुं शीलमस्य । ‘स्कन्दिर् गत्यादौ ' ( भ्वा०प० अ० ) । ‘सुपि–’ ( ३।२।७८ ) इति णिनिः ॥ (८) ॥*॥ पाटयंश्चरति । अच् ( ३।१।१३४ ) । पृषोदरादिः ( ६।३।१०९ ) ॥॥ ‘चौर- जीर्णपटयोः पटच्चरः' इति नामानुशासनम् ॥ ( ९ ) ॥ ॥ | मल्यते । ('मल धारणे') भ्वा० आ० से ० ) । इन् ( उ० ४ | ११८ ) । मलिं धृतं म्लोचति । 'म्लुच स्तेये' (भ्वा०प० से० ) । मूलविभुजादिकः ( वा० ३१२१५ ) | 'मलिम्लुचो मांसमेदे चौरज्वलनयोः पुमान्' इति विश्वः ( मेदिनी ) ॥ ( १० ) ॥ * ॥ दश 'चोरस्य' ॥ चौरिका स्तैन्यचौर्ये च स्तेयम् चाविति चौरस्य भावः कर्म वा मनोज्ञादित्वात् (५॥१॥१३३ ) बुल् ॥ ( १ ) ॥ * ॥ स्तेनस्य भावः कर्म वा । ‘स्तेनाद्यन्नलोपञ्च’ (५।१।१२५ ) इत्यत्र 'स्तेनात्' इति योग- विभागात् घ्यञ् ॥ (२) ॥ * ॥ ( यन्नलोपौ ) ॥ ( ४ ) ॥ * ॥ | चौरस्य कर्म ष्यञ् (५।१।१२४ ) ॥ (३) ॥ ॥ 'स्तेयं स्तैन्यं च चौर्ये स्याञ्चौरिकाचोरिके स्त्रियाम्' इति वाचस्पतिः ॥ ॥ चत्वारि 'चोरकर्मणः' ॥ श्विति ॥ शुल्व्यते, शुल्वयति वा । 'शुल्व विसर्गे' (चु० प० से ० ) ण्यन्तः । 'एरच्' (३|३|५६) | अच् (३।१।१३४ ) वा 'रज्जुः शुल्वा वराटो ना' इति रत्नकोषात्यपि । 'शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ' इति विश्वः ( मेदिनी ) ॥ ॥ स्वामी तु– 'सुम्यं चटाकरः' -- इति पठति । सुपूजितं मीयते | 'मीङ्गत्याम्' ( दि० आ० अ० ) | ‘एरच्’ (३।३।४६) | बाहुलकाद्यण् । सुमे पुष्पे साधु । 'तत्र साधुः' (४|४|९८ ) इति यत् ॥ (१) ॥ ॥ वटं वेष्टनमाकरोति । पचाद्यच् ( ३।१।१३४ ) ॥ (२) ॥ ॥ सृज्यते । 'सृज विसर्गे' ( तु० उ० अ० ) | 'सृजेरसुम् च ( उ० १११५ ) चात्सलोपः ॥ -सृजेः कुरसु- गागमञ्च – इत्यादिमुकुटस्त्वपाणिनीयः । 'रज्जुर्वेण्यां गुणे योषित्' इति विश्वमेदिन्यौ ॥ (३) ॥ * ॥ वटति | 'वट वेष्टने ' ( भ्वा०प० ० ) | अच् ( ३ | १९१३४) । गौरादिः (४॥१॥ ४१ ) । वय्यते वा । 'खनो घ च ' ( ३।३।१२५ ) इति घः । 'वटी त्रिषु गुणे पुंसि स्यान्यग्रोधकपर्दयोः' (इति मेदिनी ) ॥ ( ४ ) ॥ * ॥ गुण्यते । 'गुण आमन्त्रणे' ( चु० उ० से ० ) अ- दन्तः | ‘एरच्' ( ३।३।५६ ) 'गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागे शौर्यादिसंध्यादिसत्त्वाद्यावृत्तिरजुषु । शुक्लादावपि वढ्यां च' ( इति मेदिनी ) ॥ ( ५ ) ॥*॥ पञ्च ‘रजोः' ॥ लोपत्रं तु तद्धनम् ॥ २५ ॥ लविति ॥ लुप्यते । ‘लुप्नु छेदने' ( तु० उ० से ० ) । हुन् ( उ० ४/१/१५९ ) ॥ ॥ लूञः ट्रनि 'लोत्रम्' अपि । 'लोत्रम श्रुणि चोरिते' इति विश्वः ॥ (१) ॥ * ॥ तस्य चोरस्य घनम् ॥*॥ एकम् 'स्तेयद्रव्यस्य' ॥ वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् । वीति | वितंस्यते । ‘तसि अलंकारे' ( चु०प० से ० ) । घञ् ( ३।३।१९ ) । ‘उपसर्गस्य - ' ( ६ | ३ | १२२ ) इति दीर्घः । 'वीतंसो बन्धनोपाये मृगाणामपि पक्षिणाम् । तेषामेव च विश्वासहेतोः प्रावरणेऽपि च’ इति विश्वः ( मेदिनी ) ॥ (१) ॥ * ॥ एकं 'मृगादिबन्धनसाधनस्य' || उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥ उद्वेति ॥ उद्धाट्यते, अनेन वा । 'घट संघाते' (भ्वा० उ० से० ) ण्यन्तः | ल्युट् (३।३।११३,११७) ॥ (१) ॥*॥ घटीनां यन्त्रम् ॥ (२) ॥ * ॥ प्रहे: कूपात् | सलिलमुद्वाह्यतेऽ- नेन ॥ * ॥ द्वे 'अरट' इति ख्यातस्य || पुंसि वेमा वापदण्डः पुंसीति ॥ वयत्यनेन । 'वेञ् तन्तुसंताने' (भ्वा० उ० अ० ) 'वेञः सर्वत्र ( उ० ४/१५० ) इति मनिन् ॥ ( १ ) ॥ * ॥ वपनम् । 'डुवपू' (भ्वा० उ०अ० ) । घञ् ( ३।३।१८) । वापस्य दण्डः ॥ * ॥ 'वायदण्डः' इति क्वचित् पाठः । तत्र