पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] से ० ) । ल्युदं (३।३।११७) ॥ * ॥ चित्ररथेन निर्वृत्तम् ‘तेन निर्वृत्तम् (४|२|६८) ॥ इत्यण् ॥ ( १ ) ॥ ॥ एकम् 'कुबेराक्रीडस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । पुत्रस्तु नलकूवरः । ( पुत्रस्त्विति ॥) नलः कूवरो युगंधरो यस्य | त्रिकाण्ड- शेषे तु-‘पुत्रौ तु नलकूबरौ' इत्युक्तम् । तत्तु 'नासयौ' इति - चदौपचारिकं बोध्यम् । नलकूवर मणिग्रीवयोस्तत्पुत्रयोः पुरा- णप्रसिद्धत्वात् । 'नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ' इति भागवतम् ॥ (१) ॥ ॥ एकम् 'कुबेरपुत्रस्य' || कैलासः स्थानम् (कैलास इति ॥) के जले लासो लसनमस्य | केलासः स्फटिकः । ‘हलदन्तात् -' (६।३।९) इत्यल्लुक् । तस्यायं कैलासः। यद्वा केलीनां समूहः कैलम् । 'तस्य समूहः' (४|२|३७ ) इत्यण् । तेन आस्यतेऽत्र । 'आस उपवेशने' (अ० आ० से ० ) । 'हलश्च' ( ३।३।१२१) इति घञ् ॥ (१) ॥॥ एकम् 'कुबेरस्थानस्य' ॥ २९ किः ( ३ |३|९२ ) | नितरां दधाति पोषयत्यनेन | निधीयते वा 'धि धारणे' ( तु०प० अ० ) | संपदादिः (वा० ३|३| १०८ ) | आगमशासनस्यानित्यत्वाच तुक् ॥ ( १ ) ॥ ॥ शे कल्याणे मोहे वावधिः । 'तत्पुरुषे -' (६|३|१४) इत्यलुक् । यद्वा शेतेऽनेन शेवं सुखम् । 'इण्शीभ्यां वन्' (उ० १1१५२ ) । शेवं धीयतेऽस्मिन् । धानः ( जु० उ० अ० ) 'कर्मण्यधिकरणे च' (३।३।९३) इति किः ॥ (२) ॥ * ॥ द्वे 'सामान्यनिधेः ॥ भेदाः पद्मशङ्खादयो निधेः ॥ ७१ ॥ (भेदा इति ॥) पद्मा लक्ष्मीरस्मिन्नस्ति । अर्शआयच् (५॥२॥१२७) ॥ (१) ॥*॥ शाम्यत्यम्बु दुःखं वा ध्मातेना- नेन । ‘शमेः खः' (उ० १।१०२) (‘शङ्खः कम्बौनिधेमेंदे स्यान्नख्यामलिकास्थनि । वलने दिनभागे च नागभेदे' ) ॥ ( १ ) ॥ * ॥ 'पद्मोऽस्त्रियां महापद्मः शङ्खो मकर-कच्छ- पौ । मुकुन्द-कुन्द - नीलाश्च खर्वश्च निधयो नव' इति शब्दार्णवः ॥ 'निधिविशेषस्य' प्रत्येकम् || इति स्वर्गवर्गविवरणम् ॥ अलका पू घोदियौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । (अलकेति ॥) अलति भूषयति । ‘अलभूषणादिषु' ( स्वा० प० से ० ) । 'कुन् शिल्पिसंज्ञयोरपूर्वस्यापि ' ( उ० २) ३२) इति कुन् | क्षिपकादित्वात् (वा० ७७३१४५) नेलम् । नभोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १ ॥ 'अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले ॥ (१) ॥ ॥ एकम् | वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी । 'कुबेरपुर्याः' ॥ ( विमानमिति ॥) पुष्यति । 'पुष्प विकसने' (दि० प० से०) । कुन् (उ० २१३२) । पुष्पमिव वा । 'इवे प्रतिकृतौ (५।३।९६) इति कन् । ‘विमानं तु पुष्पकोऽस्त्री नगरी खलका प्रभा' इति शब्दार्णवात् पुंस्त्वमपि । ('पुष्पकं रीतिपुष्पे च | विमाने धनदस्य च । नेत्ररोगे तथा रत्नकङ्कणे च रसाञ्जने । | लोहकांस्ये मृदङ्गारशकट्यां च नपुंसकम् ) ॥ (१) ॥ ॥ एकम् 'कुबेरविमानस्य' ॥ (द्योदिवाविति ॥ ) न बिभर्ति किंचित् । मूलविभुजादि- विमानं तु पुष्पकम् ॥७०॥ | त्वात् (वा० ३|२|५) कः । यद्वा — 'आपो भ्रश्यन्त्यस्मात् । । स्यात्किनरः किंपुरुषस्तुरंगवदनो मयुः | अन्येभ्योऽपि - (वा० ३।२।१०१) इति डः । यद्वा --अभ्रति स्थैर्य गच्छति । अच् (३|१|१३४ ) | 'अभ्र वभ्रमभ्र चर गत्यर्था: ' (भ्वा० प० से ० ) । यद्वा – न भ्राजते । 'भ्राजू दीप्तौ’ (भ्वा०प० से ० ) 'अन्येभ्योऽपि - (३/२/१०१ ) इति डः । 'अभ्रं मेधे च गगने धातुभेदे च काञ्चने' ॥ (३) ॥*॥ व्ययति । 'व्येञ् संवरणे' | 'नामन्सीमन् - ' ( उ० ४/१५१) इत्यादिना मन्नन्तं निपातितम् । यद्वा व्यवति । विपूर्वादवते- र्मनिन् (३।२।७५) । ‘ज्वरत्वर' (६|४|२०) इत्यूठौ । (स्यादिति ॥) किंचित् कुत्सितो वा नरः 'किं क्षेपे' (२|१| सवर्णदीर्घः (६।१।१०१) । 'सार्वधातुका' (७७३१८४) इति ६४) इति समासः ॥ (१) ॥*॥ एवं किंपुरुषः । कुत्सा च गुणः । ('व्योम वारिणि चाकाशे भास्करस्यार्चनाश्रये') ॥ कस्यचिन्नरमुखाश्वकायत्वात्, कस्यचिदश्वमुखनरशरीरत्वात् । (४) ॥ ॥ पुष्यति । 'पुष पुष्टौ' (दि०प०अ०) । ‘पुषः 'अथ किंपुरुषो लोकमेदकिंनरयोः पुमान् ॥ ( २ ) ॥ * ॥ कित्' ( उ० ४१४ ) इति करच् कित्त्वं च | पुष्कं वारि राति- तुरंगस्येव वदनमस्य ॥ (३) ॥ * ॥ मिनोति । 'डुमिञ् प्रक्षेपणे' इति स्वामी । 'पुष्करं गगन पद्मवारिषु' । ('पुष्करं द्वीपती- (स्वा० उ० अ० ) । ‘भृमृशीङ् - ' ( उ० ११७) इत्युः | | र्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डा ) ॥ ‘मीनाति-’ (६।१।५०) इत्यात्वं तु बाहुलकान्न । ('मयुर्मृगा- (५) ॥ * ॥ ‘अवि शब्दे' (भ्वा० आ० से ० ) | भावे घञ् श्वमुखयोः') ॥ (४) ॥*॥ चत्वारि 'किंनरस्य' || (३|३|१८) अम्बः शब्दः तं राति । अम्बरम् । ('अम्बरं न द्वयोनि सुगन्ध्यन्तरवस्त्रयोः ) || ( ६ ) ॥ * ॥ नह्यते निधिर्ना शेवधिः | (निधिरिति ॥) नितरां धीयते । धानः ( जु० उ० अ०) १ -- अत्र पक्षे अभ्रशब्दे बसंयुक्तो भकार इति मुकुटः ॥