पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमं काण्डम् तु नियतलिङ्गानाम् । क्वचिद् 'भेद्यगामि' इति पाठः तस्य विशेष्यगामीत्यर्थः ॥ कुबेररुयम्बकसखो यक्षराङ्गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८ ॥ किंनरेशो वैश्रवणः पौलस्त्यो नरवाहनः । यक्षैकपिङ्गैडविडश्रीदपुण्यजनेश्वराः ॥ ६९ ॥ (कुबेर इत्यादि ॥) कुत्सितं बेरं शरीरमस्य । कुष्ठित्वात् । कुत्सायां क्विपि शब्दोऽयं शरीरं बेरमुच्यते । ‘कुबेरः कुशरी- कुम्बति धनम् । 'कुबि आच्छादने' ( भ्वा०प० से ० ) । रत्वान्नाम्ना तेनैव सोऽङ्कितः' इति वायुपुराणम् । यद्वा - 'कुम्बेर्नलोपश्च' ( उ० ११५९ ) इत्येरक् ॥ (१) ॥ ॥ त्र्यम्ब- कस्य सखा । ‘राजा-' (५।४।९१ ) इति टच् ॥ (२) ॥*॥ कानामीश्वरः ॥ (४) ॥१॥ मनुष्यस्येव धर्म आचारः श्मश्रु- यक्षेषु राजते । ‘सत्सू- ( ३।२।६१ ) इति क्विप् ॥ (३) ॥*॥ गुह्यं कायति । 'आतोऽनुप-' ( ३१२ ३ ) इति कः । गुह्य- लत्वादिवस्य । 'धर्मादनिच् केबलात्' (५|४|१२४ ) ॥ (५) ॥ ॥ धनं दयते । 'देङ् पालने' (भ्वा० आ० अ० ) 'आतः' ( ३ | २१४ ) इति कः ॥ ( ६ ) ॥ * ॥ राज्ञां यक्षाणां राजा | 'राजा-' (५/४/९१ ) इति टच् । 'यक्षे चन्द्रे च राजा स्यात्' इति त्रिकाण्डशेषः ॥ (७) ॥ ॥ धनानामधिपः ॥ (८) ॥ ॥ किंनराणामीशः ॥ (९) ॥ ॥ विश्रवसोऽपत्यम् । तितौ अण् च ॥ (१० ) ॥ ॥_पुलस्तेर्गोत्रापत्यम् । ‘गर्गा- शिवादिषु (४।१।११२) विश्रवसो विश्रवणरवणावादेशौ निपा- दिभ्यो यञ्’ ( ४।१।१०५ ) बहुत्वे पुलस्तयः । -- अपत्यं गोत्रं वा इति मुकुटः । तन्न । अनन्तरापत्ये यञोऽसंभवात् ॥ ( क्लीव इति ॥ ) शीघ्रादिदृढपर्यन्तं क्रियाविशेषणत्वाद- | (११) ॥ ॥ नरो वाहनमस्य । क्षुम्नादित्वात् ( ८|४|३९ ) न द्रव्ये वर्तमानं क्लीबॆ स्यात् । यथा शीघ्रं जुहोति, सततं भुङ्क्ते | णत्वम् ॥ ( १२ ) ॥ ॥ ई लक्ष्मीमक्ष्णोति व्याप्नोति । ‘अक्षू एषां मध्ये यत् सत्त्वगामि द्रव्यगामि तत् त्रिषु वाच्यलिङ्गम् व्याप्तौ' ( भ्वा०प० से ० ) 'कर्मण्यण' ( ३ | २ | १ ) । यक्ष्यते । इत्यर्थः । शीघ्रा जरा, शीघ्रो मृत्युः शीघ्रं वयः, इत्यादि । 'यक्ष पूजायाम् ' ( चु० आ० से ० ) । 'अकर्तरि - ' ( ३।३।१९ ) अतिशयभरयोरसत्त्ववचनत्वेऽपि पुंस्त्वमेव । पुंलिङ्गेन निर्दे- इति घञ् 'पुंसि - ' ( ३।३।११८ ) इति घो वा । यजति शिवम् । शात् । 'गाढैकान्तनितान्तानि पुमानतिशयो भरः' इति इज्यते लोकेन वा । बाहुलकात्सो वा ॥ (१३) ॥ ॥ सासूर्य रभसाच्च । 'अतिशयं पचति' इति प्रयोगस्तु क्रियाविशेषण- गौरीनिरीक्षणे वामे चक्षुषि रुद्रानुनयात्पिङ्गतामगात् । अत लात्कर्मत्वेन द्वितीयया । क्लीबता तु न, नियतलिङ्गत्वात् । एकं पिङ्गमस्य || १४ ) ॥ * ॥ इडविडोऽपत्यम् । 'तस्यापत्यम्' शीघ्रादीनामनियतलिङ्गानां हि क्रियाविशेषणत्वे क्लीबता, न (४|१|९२ ) इत्यण् ॥ ॥ डलयोरेकत्वस्मरणाद् 'एलविल: ' अपि । इलविलाया अपत्यमिति वा विग्रहः । तत्र 'अवृद्धाभ्यो नदीमानुषी-' (४|१|११३) इत्यम् | इडविलास्ति मातृत्वे- नास्य | ज्योत्स्नादित्वात् ( वा० ५/२०१०३ ) अण् इति वा ॥ कलिङ्गस्त्वाइ-तत्र सत्त्वगामिनः शीघ्रपर्याया आशुशब्दरहिताः | (१५) | || श्रियं दयते, ददाति, वा ॥ ( १६ ) ॥ * ॥ पुण्य- सततपर्याया अनिशाजस्त्ररहिताः, अतिशयपर्याया अतिशयभरर- जननामीश्वरः ॥ (१७) ॥ ॥ सप्तदश 'कुबेरस्य' ॥ “हिताः, इति ॥ तत्राशुशब्दवर्जनमसम्यक् । तथा च – कालिदा अस्योद्यानं चैत्ररथम् सः - 'मेरुमेत्य मरुदाशुवाहनः' इति । अत आशुशब्दोऽपि त्रि- ण्वित्यन्ये । एवम् अनिशशब्दस्यापि त्रिलिङ्गतां कोsपि मन्यते इति सर्वधरः इत्यपि मुकुटः ॥ . (अस्येति ॥) उद्यान्ति अस्मिन् । 'या प्रापणे' (अ० प० १-'इलविला पुलस्तिभार्या' - इति मुकुटः ॥ २८ अमरकोषः । प० से ० ) | करणे 'ऋदोरप्' ( ३१३१५७ ) - इति खामिमु - कुटौ । तन्न । ल्युटा बाघप्रसङ्गात् । भरति । 'भृ भरणे' ( भ्वा० उ० अ० ) । पचाद्यच् (३ | १ | १३४ ) | यद्वा - ‘भर- णम् । ‘पुंसि-’ (३।३।११८ ) इति घः, अप् ( ३।३।४५) वा ॥ (२) ॥*॥ उपसर्गान्तरनिवृत्त्यर्थं 'निर्भरः' इत्युक्तम् ॥ ॥ अतिक्रान्तं वेलां मर्यादाम् । 'अत्यादयः क्रान्ताद्यर्थे द्विती- यया' ( वा० २।२।१८ ) इति समासः ॥ ( ३ ) ॥ * ॥ भृशते । 'भृशु अंशु अधःपतने' (?) अन्तर्भावितण्यर्थात् 'इगुपध' ( ३।१।१३५ ) इति कः । भृशम् ॥ (४) ॥ ॥ अर्थो निवृति- विषयो वा, तमतिक्रान्तम् अत्यर्थम् ॥ (५) ॥॥ मात्रा स्तोकम्, तामतिक्रान्तम् । 'गोत्रियो:-' (१|२|४८ ) इति हखः ॥ (६) ॥॥ उद्गाहते स्म । 'गाहू विलोडने' (भ्वा० आ० से० ) । तः (३।४।७२) ॥ (७) ॥ ॥ निःशेषेण दन्त्योष्ठ्यान्तः ) । बाहुलकाद् रक् ( उ० ) ॥ (९ ) ॥॥ एको- भरोऽत्र ॥ (८) ॥*॥ तीवति । ‘तीव स्थौल्ये' (भ्वा०प०से० । इन्तो निश्चयोऽत्रेति ॥ (१० ) ॥ ॥ निताम्यति स्म । 'तमु काङ्क्षायाम्' ( दि० प० से०) । अकर्मकत्वात् कर्तरि क्तः (३।४।७२ ) । 'अनुनासिकस्य - ( ६|४|१५ ) इति दीर्घः ॥ ( ११ ) ॥ॐ॥_गाढमुद्गाढवत् ॥ (१२) ॥ ॥ 'बाह प्रयत्ने' ( भ्वा० आ० से ० ) । 'क्षुब्धखान्त' (७/२|१८ ) इति निपातितम् । ( 'बाढं भृशप्रतिज्ञयोः ) ॥ ( १३ ) ॥ * ॥ दृह दृहि बृद्धौ’ (भ्वा० प० से॰ ) । 'दृढः स्थूलो:' (७२ २७) इति निपातितम् । ( ‘दृढः स्थूले भृशे शक्ते' ) ॥ (१४) ॥ * ॥ चतुर्दश 'अतिशयस्य' ॥ कीबे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां सत्त्वगामि यत् ६७ १ – भृश्यतीति युक्तम्, अस्स दिवादिष्वेवो पलभ्यमानत्वात् ॥ २-जवादीनां शीघ्रादीनां चापरं भेदमाह । क्कीब इत्यादि ।