पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] ॥ ( २ ) ॥ ऋरिणात्यनेन । 'री गतिरेषणयोः' (त्र्या० ५० अ० ) । ‘एरच्’ (३।३।५६ ) | रयः - इति खामिमुकुटौ | तन्न । करणे ल्युटो बाधकस्य सत्त्वात् । तस्मात् (पुंसि - ' ( ३३११८) इति घः । रयतेऽनेन वा । ‘रय गतौ ' ( भ्वा० आ० से ० ) ‘पुंसि–’ ( ३।३।११८ ) इति घः । 'हलच' (३|३|१२१ ) इति घञि तु संज्ञापूर्वकत्वाद्वृद्ध्यभावः ॥ (३) ॥ ॥ सन्दतेऽनेन । 'स्यदो जवे' (६४२८) इति घञन्तो निपातितः ॥ (४) ॥ * ॥ 'जु' इति सौत्रो ( ३।२।१५० ) धातुः | जवनम् । 'ऋदोरप्' ( ३।३।५७ ) । चवर्गादिः । ('जवो वेगवति त्रिषु | पुंलिङ्गस्तु भवेद्रेगे चौण्ड्रपुष्पे जवा स्मृता' ) ॥ (५) ॥ ॥ इति मुकुटः । वस्तुतस्तु रंहुआदिष्वपि भावव्युत्पत्तिरेव न्याय्या ॥ पञ्च 'वेगस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । २७ भावे क्तः - इति मुकुटेनोक्तम् । तन्न । त्वरितमित्यादावपि तथात्वप्रसङ्गात् । वैषम्ये बीजाभावात् । एतेन 'लङ्घयते' इति कर्मव्युत्पत्तिरपि परास्ता ॥ (६) ॥ ॥ सह त्वरया वर्तते ॥ (७) ॥* ॥ चोपति । 'चुप मन्दायां गतौ' ( भ्वा० प० से० ) । 'चुपेरचोपधायाः' ( उ० ११११) इति कलः प्रत्ययः । ( 'चपल: पारदे मीने चोरके प्रस्तरान्तरे। चपला कमला विद्युत्पुंश्चली पिप्पलीषु च ॥ नपुंसकं तु शीघ्र स्याद्वा च्यवत्तरले चले' ) ॥ (८) ॥ ॥ विलम्बते स्म । 'लबि अवस्रंसने' (भ्वा० आ० से ० ) 1 अकर्मकत्वात् (३।४।७२ ) कर्तरि फः । नन्समासः । - भावे त - इति मुकुटस्तु पूर्व- | वत् ॥ (१०) ॥ * ॥ अश्रुते | 'अशु व्याप्तौ' (खा०आ० से० ) । 'कृषापाजि -' ( उ० १1१ ) इत्युण् । 'आ व्रीहिशीघ्रयोः ' ॥ (११) ॥ ॥ एकादश 'शीघ्रस्य' || सततानारताश्रान्तसंतताविरतानिशम् नित्यानवरताजस्रमपि अथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥ सत्वरं चपलं तूर्णमविलम्बितमाशु च । ॥ ६५॥ ( अथेति ॥ ) रंहआदयः सवेगगतिवचनाः । शीघ्रादयस्तु धर्मवचना एव । अतएव 'शीघ्रं पचति' इति प्रयोगः, न तु ( सततेत्यादि ॥ ) संतन्यते स्म । 'तनु विस्तारे' ( त० ‘जवं पचति’ इति–इति वदन्ति । वस्तुतस्तु रंहःप्रभृतयो वेगा- उ० से ० ) । तैः ( ३२४८७२) । 'अनुदात्तोपदेश -' (६४ ख्यगुणपराः, शीघ्रादयस्तु कालाल्पलपराः इति । शिद्धति ३७) इति नलोपः । 'समो वा हितततयोः' ( वा० ६११४४) व्याप्नोति । ‘शिघि आघ्राणे’ ( भ्वा०प० से ० ) । 'शीघ्रादयश्च' (?) इति वा समो मलोपः ॥ (१) ॥ ॥ पक्षे संततम् ॥ (४) ॥ ॥ इति रगन्तो निपातितः । ( ‘शीघ्रं नलदे चक्राङ्गे क्लीबं द्रुतगतौ | आङ्पूर्वो रमिर्विरामे । अविद्यमानमारतं यस्मिन् ॥ (२) ॥*॥ त्रिषु’)॥(१) ॥*॥त्वरते स्म । 'जित्वरा संभ्रमे' (भ्वा०प० से ० ) । ‘गल्यर्थाकर्मक–’ (३।४।७२) इति कर्तरितः । 'रुष्यमत्वरसंधु- षाखनाम्’ ( ७१२१२८ ) इति वेट् । ( 'त्वरितं वेगतद्वतोः' ) ॥ (२) ॥ ॥ इडभावे तूर्णम् । 'ज्वरत्वर - ' (६|४|२०) इत्यूठ् | ‘रदाभ्याम् -' ( ८।२।४२ ) इति नत्वम् । 'रषाभ्याम्-' (८॥४॥ 'श्रमु तपसि खेदे च ' ( दि० प० से ० ) | भावे क्तः ( ३॥३॥ ११४) 'अनुनासिकस्य - ' (६|४|१५ ) इति दीर्घः । अविद्यमानं श्रान्तमन्त्र ॥ ( ३ ) || नास्ति विरतमस्य || (५) ॥ ॥ निशाव्यापारराहित्यमुपचारात् । नास्ति निशास्मिन् ॥ (६) ॥ * ॥ नियमेन भवम् । ‘ल्यब् नेवे' (वा० ४।२।१०४ ) ( 'नित्यं १ ) इति णत्वम् ॥ (९) ॥ * ॥ 'लघि गतौ ' ( भ्वा० आ० स्यात्संततेऽपि च । शाश्वते त्रिषु ) ॥ (७) ॥ ॥ नास्त्यवरतं से॰ ) लङ्घते । ‘लङ्घिबंह्योर्नलोपश्च' ( उ० १९२९ ) इति कुः, यत्र ॥ (८) ॥*॥ न जस्यति । 'जसु मोक्षणे' ( दि०प० से ० ) । नलोपश्च ।—‘लघि शोषणे' (भ्वा० प० से ० ) इति तु मुकु- 'नमिकम्पि-' (३/२/१५७ ) इति रः ॥ ॥ सततम्, अज- टस्य प्रमादः । ( 'लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत्क्ली- | स्रम्, शब्दावव्ययावपि नित्यपर्यायौ स्तः । शश्वदमीक्ष्णं बम् । शीघ्रे च कृष्णागुरुणि स्पृक्कानामांषधौ तु स्त्री ) ॥ * ॥ ( 'वालमूललध्वलमङ्गुलीनां वा लो रमापद्यते ) ( वा० ८८२ | १८) इति रत्वपक्षे 'रघु' इत्यपि । 'वरुणस्य रघुस्यदः' इति प्रयोगात् ॥ (३) ॥*॥ क्षिपति । 'क्षिप प्रेरणे' ( तु० उ० अ॰ ) । ‘स्फायितश्चि--’ ( उ० २ १३ ) इति रक् ॥ (४) ॥ * ॥ ऋच्छति, इयर्ति वा । 'ऋ गतौ' ( भ्वा०, जु०प० अ० ) । पचायच् (३।१।१३४) । 'अरमङ्गे रथाङ्गस्य शीघ्रशीघ्रगयो- रपि’ इति शाश्वतः। ‘अलम्’ इत्यव्ययस्य 'बालमूल ' ( वा० ८।२।१८ ) इत्यादिना रेफपक्षे तु 'अस्म्' इत्यव्ययमपि । नित्यं सदा सततमजनमिति सातत्ये' इत्यव्ययप्रकरणे आपि- शलेः ॥ (९) ॥ ॥ नव 'निरंन्तरस्य' || अप् ( ३।३।५७ ) बाहुलकात् क्लीबत्वम् इति मुकुटस्य प्रमादः । बाहुलकस्यागतिकगतित्वात् । अत्र तूतगतेः सत्त्वात् । एतेन स्वाम्युक्तिरपि परास्ता ॥ ( ५ ) ॥ ॥ द्रवति स्म । गतौ ' ( भ्वा०प० अ० ) । 'गत्यर्था-' (३।४।७२) इति कर्तरि कः । ('अथ द्रुतं त्रिषु । शीघे विलीने विद्वाणे ) । यत्तु - अथातिशयो भरः । अतिवेल-भृशात्यर्थातिमात्रोद्गाढ - निर्भरम् ॥ ६६ ॥ तीवैकान्त-नितान्तानि गाढ- बाढ-दृढानि च । ( अथेति ॥ ) सततं क्रियान्त रैरव्यवधानम्, अतिशयस्तु पौनःपुन्यम्, इति मेदः | अतिशेते । पचाद्यच् (३।१।१३४) यद्वा अतिशयनम् । 'एरच्' ( ३|३|५६ ) भावे --~-अति- शेतेऽमिभवत्यनेन । अतिपूर्वाच्छीङ: 'एरच्' ( ३३३१५६ ) इति मुकुटः । तन्न । ल्युट्प्रसङ्गात् । 'भरः पूर्णता' इति स्वव्याख्यान विरोधाच ॥ (१) ॥*॥—‘भृ भर्त्सने’ ( क्र्या॰ १ - भावे तः ( ३ | ३ | ११४) इति मुकुटः ॥ २- निरन्तर क्रियाकरणस्येति मुकुटः ॥