पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ अमरकोषः । प० से ० ) ल्युट् (३।३।११७) । ( श्वसनं श्वसिते पुंसि मा- रुते मदनद्रुमे ) ॥ (१) ॥ ॥ स्पृशति । 'स्पृश स्पर्शने' ( तु० प० अ०) । 'बहुलमन्यत्रापि (उ० २१७८) इति युच् । 'स्पर्शनो मारुते स्पर्शदानयोः स्पर्शनं मतम्' इति विश्वः ॥ (२) ॥ ॥ वाति | 'वा गतिगन्धनयो: ' (अ० प० अ०) । 'कृवापाजि - ' ( उ० १1१) इत्युण् । 'आतो युक्' (७१३३३) इति 'युक्' ॥ (३) ॥॥ 'मातरि' इति सप्तम्यन्तप्रतिरूपकम् । मातरि अन्तरिक्षे श्वयति संचरति । 'दुओश्वि गतिवृद्ध्योः' ( स्वा० प० से ० ) । यद्वा मातरि जनन्यां श्वयति वर्धते सप्त- सप्तकरूपत्वात् । 'श्वनुक्षन्- ' ( उ० १११५९) इति निपातना सप्तम्या अलुक ॥ (४) ॥ * ॥ सदा गतिरस्य ('सदागति- र्नाकवातनिर्वाणेषु सदीश्वरे ) ॥ (५) ॥ ॥ पृषद् मृगमेदोऽवो वाहनमस्य । पृषतामम्बुकणानामश्व इवेति वा । यत्तु - पृष- नत्यम्बुकणा अश्वोऽस्य इति मुकुटः । तन्न | वाह्यवाहकभाव- स्य विपरीतत्वात् ॥ (६) ॥ ॥ वहति | पचाद्यच् (३।१।१३४ ) ॥ गन्धस्य वहः । यत्तु –– गन्धस्य वहः इति विगृह्य 'अकासद- नुपपदात्सोपपदो भवति विप्रतिषेधेन' (वा० ३।२।१ ) इत्यस्यः प्रायिकत्वात् पचायच् (३ | १|१३४ ) इति मुकुटः | तन्न । प्रायिकत्वकल्पनाया निर्मूलवात् ।उपपदाविवक्षायामचः (३।१।१३४) सिद्धत्वाञ्च ॥ (७) ॥ * ॥ गन्धं वहति | ‘कर्म- ण्यन्' (३|२|१) ('गन्धवाहो मृगेऽनिले । गन्धवाहा तु नांसायाम् ) ॥ (८) ॥*|| अनित्यनेन । 'सलिकल्यनि- ' ( उ० १९५४ ) इति इलच् । ('अनिलो वसुवातयोः') ॥ (५) ॥ ॥ आशु गच्छति । 'अन्यत्रापि - (वा० ३१२१४८) इति डः । ('आशुगोऽर्के शरे वायो ) ॥ (१०) ॥*॥ सम्यग् ईर्ते गच्छति, ईरयति प्रेरयति वा । ' ईर गतौ' (अ० आ॰ से०) । अच् (३।१।१३४ ) ॥ (११) ॥ ॥ युचि (३।२।१४८).तु समीरणः । ( 'समीरणः स्यात्पवने पथिके च फणिज्जकें') ॥ (१५) ॥ ॥ म्रियन्तेऽनेन वृद्धेन मरुत् । ‘मृग्रोरुतिः’ (उ० १।९४) । ('मरुद्देवे ग्रन्थिपर्णे नपुंसकम्') ॥ (१३) ॥॥ ततः प्रज्ञायण (५॥४॥३८) ॥ ॥ मरुतशब्दोऽपि बोध्यः । 'मरुतः स्पर्शनः प्राणः समीरो मारुतो मरुत्' इति विक्रमादित्यकोशात् । 'मारुतः श्वसनः प्राणः समीरो मारुतो मरुत् इति संसासवर्ताच्च । ॥ (१२) ॥ अतएक जगप्राणौ पृथगपि । 'जगत् स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु इति रुद्रकोषः। 'जगदाख्या (रंह इत्यादि ॥) रमतेऽनेन । 'रमेहुक्च' (उ०४२१४) स्मृता वाते विष्टपे जङ्गमेsपि च । जगती भुवने ख्याता | इलसुन हुगाग्रम | रहत्यनेन वा । 'रहि गतौ' (स्वा०प० छन्दोमेदे जलेऽपि च’ इति” विश्वः । तत्र 'युतिगमिजुहोतीनां द्वेच' (वा० ३१२११७८) इति क्किमिः द्विवे 'गमः क्वौ' (६|४|४० ) इति मलोपे तुकि जगत्, जगतौ ॥॥ यदा तु ‘वर्तमाने पृषद्वृहन्महजगच्छतृवच्च' (उ० २१८४) इति व्यु- त्पाद्यते, तदा उगिदचाम्-' (७७१/७०) इति नुम् । जगत्, १- भाष्ये तु कर्मोपपद इति पाने दृश्यते ॥ जव से०.) । असुन्: (उ० ४१८९) ॥ (१) ॥॥ तरन्त्यनेन । 'ढ लवनतरणयो:' (वा०प० से०) असुन (उ० ४।१८९) [ प्रथमं काण्डम् जगन्तौ ॥॥ यत्तु मुकुटः 'यदा वर्तमाने पृषद्बृहन्महज गच्छतृवद् इत्येतन्ना स्ति' इत्यवोचत् । तन्न । उणादिसूत्रस्या- सत्त्वे मानाभावात् । अगित्कार्यार्थत्वाच ॥ ॥ एकत्वे तु ज गतां प्राणः ॥ (१४) || नमोऽस्याश्रयत्वेनास्ति । मतुप (५१२१९४) 'तसौ मत्वर्थे ' (१।४।१९) इति भत्वादुत्वाभावः ॥ (१६) ॥ ॥ वाति । 'हसिमृग्रिण्- ' ( उ० ३३८६) इति तन् ॥*॥ ‘क्तिच्क्तौ च संज्ञायाम्' (३।३।१७४) इति क्तिचि 'वातिः' अपि । 'वायुर्मरुत्वाञ्वसनः पवनो मरुतोऽनिलः । नभखान् क्षिपणुर्वातिः शुषिणो नैघटो वहः' इति सा- हसाङ्कः ॥ (१७) ॥ ॥ पुनाति । 'बहुलमन्यत्रापि ' ( उ० २१७८) इति युच् ('पवनं कुम्भकारस्य पाकस्थाने नपुंसकम् । निष्पावमरुतोः पुंसि ) ॥ (१८) ॥ ॥ पवते । ‘qड्यजोः शानन्' (२३|२|१२८) । 'आने मुकू' (२८२ ) | ( १९ ) ॥*॥ प्रकृष्टं भनक्ति | ‘भञ्जो' आमर्दने' (स्वा० प० अ० ) युच् ( उ० २।७८) ॥ (२०) ॥॥ विंशतिः 'वातस्य' || प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६३ ॥ शरीरस्था इमे विना वा । समीरे ना न व्याया च अनित्यनेन । 'हलच' (३।३।१२१) इति (प्राण इति ॥) प्रसरणेन, अपसरणेन, समन्तात्, ऊ- न्तादानयति । आनयतेः । (यन्तात् ‘अन प्राणने’ (अ० प० घन्- इति मुकुटः । अन्ये तु-प्राणयति, अपानयति, सम- से०) इत्यस्मात्) डः (वा० ३२११०१) अच् (३।१।१३४) वा-इत्याहुः । इमे प्राणादयः शरीरस्था वायवः । तत्र 'हृदि प्राणो, गुदेऽपानः, समानो नामिसंस्थितः । उदानः कण्ठदेशे स्याद्, व्यानः सर्वशरीरगः | अन्नप्रवेशनं मूत्रःद्युत्सर्गोऽन्नवि- पाचनम् । भाषणादिनिमेषादि तथ्यापाराः क्रमादमी । प्राणः’ इत्यत्र ‘अनितेः' (८/४/१९) इति त्वम् । 'प्राणो हृन्मारुते बोलें काव्यजीवेऽनिले बले । पुंलिङ्गः, पूरिते वाच्यलिङ्गः, पुंभूनि चासुषु' । ('अपानं तु गुदे क्लीबं, पुंसि स्वात्तस्य मा- सत्समैकेषु त्रिषु, ना नाभिमारुते ) ॥ प्रत्येकं ‘देहस्थपञ्च- रुते' ) । 'उदानोऽप्युदरावर्ते वायुभेदे भुजंगमे' । ('समानं वायूनाम् ॥ रंहस्तरसी तु. रयः स्यदः । १ वायुर्हि नमःस्वामी । तथा च वायुपुराणम् - 'शब्दाकाश बलानां च बायुरीशस्तथा कृतः' इति मुकुटः ॥ २–‘नशब्दः स्वागते बन्धौ सूर्ये च कीर्तितः' इति कोशत: नानू वृक्षान् घटयति चेष्टयते नघटः ।