पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] व्याख्यासुधाख्यव्याख्यासमेतः । यति' इति विग्रह उचितः । कालवर्णत्वाद्वा । ('कालो मृत्यौ हेनि कर्वुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले महाकाले समये यमकृष्णयोः ) ॥ (१० ) ॥ ॥ दण्डस्य पुनरन्यवत्' ) ॥ * ॥ 'कर्वरः' इति पाठान्तरम् । 'नैर्ऋतः धरः । दण्डं धरतीति विग्र 'कर्मण्यण' (३१२११) इत्याणि कर्वरः क्रव्यात् कर्वुरो यातुरक्षसी' इति शब्दार्णवः । 'कॄ हिं- 'दण्डधार:' अपि । ('दण्डधारो यमे राज्ञि ) ॥ (११) ॥ * ॥ | सायाम् (त्र्या० उ० से ० ) । कृणाति । 'कृगशवचतिभ्यः ष्व- श्राद्धस्य देवः अंशभाक्त्वात् । पितृपतित्वाद्वा ॥ (१२) | | | रच् ( उ० २/१२१) ॥ (९) ॥ ॥ निकषाया आत्मजः । विवस्वतोऽपत्यम् 'तस्यापत्यम्' (४|११९२) इत्यण् ॥ (१३) मूर्धन्यः षः ॥ (१०) ॥ * ॥ यातूनि रक्षांसि दधाति पुष्णाति ॥ * ॥ अन्तं करोति = अन्तयति । 'तत्करोति - ' (वा० ३ | १ | | स्वजातिपोषकत्वात् । धानो 'बहुलमन्यत्रापि ( उ० २१७८) २६) इति ण्यन्ताद् ण्वुल् (३|१|१३३) ॥ (१४) ॥ * ॥ | इति युच् | 'कृत्यल्युट:-' (३|३|११३) इति ल्युट् वा । या 'यमस्य' चतुर्दश ॥ तूनि यातनाः धीयन्तेऽस्मिन्निति वा । ल्युट् ( ३।३।११७)। राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्त्रप आशरः ॥ ५९॥ | अन्तस्थादिः ॥ * ॥ जातु कदाचित् धानं संनिधान मस्येति रात्रिचरो रात्रिचरः कर्वुरो निकषात्मजः । (जातुधान:) चवर्गादिरपि ॥ (११) ॥ * ॥ विरुद्धलक्षणया यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६० ॥ पुण्यश्चासौ जनश्च । ('अथ पुण्यजनो यक्षे राक्षसे सज्जनेऽपि ( राक्षस इत्यादि ॥) रक्षत्यस्मात् । 'रक्ष पालने' (भ्वा० च ) ॥ (१२) ॥ * ॥ नितेरपत्यम् ॥ (१३) ॥*॥ याति । प० से ० ) असुन् ( उ० ४११८९) प्रज्ञायण (५२४१३८ ) रा 'कमिमनिजनिगाभायाहिभ्यश्च' ( उ० १/७३) इति तुः । अर्ध- क्षसः 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि (प० | दिः (ग० २१४३१) ॥ (१४) ॥॥ रक्षन्त्यस्मात् । असुन् ५॥३॥६८) इति पुंस्त्वम् । ('राक्षसो यातुधाने स्याच्चण्डायां (उ० ४४१८९) 'भीमादयोऽपादाने (३।४।७४) | (१५) राक्षसी स्मृता') ॥ (१) ॥ ॥ कुणपं शवं भक्षयितुं शील- | ॥॥ पञ्चदश 'राक्षसस्य' ॥ मस्य । 'शीलम्' (४|४|६१ ) इत्यण् । कोणं पाति । 'आतः' - | प्रचेता वरुणः पाशी यादसांपतिरप्पतिः । ( ३ | २ | ३ ) इति कः | कोणपस्य निर्ऋतेरयम्-कौणपः । क्रव्यमाममां- 'तस्येदम्' ( ४ | ३ | १२० ) इत्यण् ॥ ( २ ) समत्ति । ‘क्रव्ये च’ (३।२।६९) इति ॥ ॥ ( प्रचेता इत्यादि ॥) प्रचेतयति । प्रकृष्टं चेतोऽस्येति वा । विट् । 'अनन्ने' 'चिती संज्ञाने' (भ्वा०प० से ० ) । असुन्, (३० ४।१८९)। (३।२।६८) इत्येव सिद्धेऽण् (३|२|१) बाघनार्थमिदम् । 'प्रचेताः पाशिनि मुनौ ना प्रकृष्टहृदि त्रिषु’ ॥ (१) ॥*॥ तेनाममांसभक्षके ‘क्रव्यादः’ इति भवत्येव । (क्रव्या- ब्रियते वृणोति वा । ‘बृज् वरणे' (स्वा० उ० से॰) । ‘कृब्रु- न्मांसाशिरक्षसोः’) ॥ (३) ॥*॥ कृत्तं छिन्नं तदेव पुनर्विशे- दारिभ्य उनन्' (उ० ३ १५३ ) । 'वरुणस्तरुमेदेऽप्सु प्रतीची- षतः कृतं पक्वं च भुङ्क्ते इतिक्रव्यादः | 'कृत्तविकृतपक्कशब्दस्य पतिसूर्ययोः ॥ ॥ युचि ( उ० २०७४) 'वरणः' अपि । ‘वरं पृषोदरादित्वात् (६।३।१०९) कव्यादेश : ' (३१२१६९) इति वृणन्ति तं देवा वरदश्व वरार्थिनाम् | धातुर्वै वरणे प्रोक्तस्त- काशिका | शब्दार्णवेऽपि कृदध्याये- 'सदान्नादकणादौ च स्मात्स वरणः स्मृतः' इति साम्बपुराणम् ॥ (२) ॥ ॥ पा- स्यात्क्रव्यादाममांसभुक् । ऋव्यादः कृत्तविकृतपकमांसभुगु- शोऽस्यास्ति | इनिः (५/२/११५) | 'पाशी पाशधरेऽप्पतौ' च्यते' इत्युक्तेः । तस्माद्योगार्थस्य व्यवस्थितत्वेऽपि गौण्या इति विश्वः ॥ (३) ॥ * ॥ यादसां पतिः | 'तत्पुरुषे कृति ' उभयोः सामान्येन प्रयोगः ॥ (४) ॥ ॥ अस्रं रक्तं पिबति । (६।३।१४) इल्यलुक् । ('यादसांपतिरम्भोधौ पश्चिमाशाप- तावपि') ॥ ॥ लुकि तु 'यादः पतिः' अपि ॥ (४) ॥ ॥ अपां पतिः ॥ ॥ लुकि 'अप्पतिः' अपि ॥ (५) ॥॥ पञ्च 'वरुणस्य' | ‘आतोऽनुप' (३|२|३) इति कः । नतु टक् (३१२१८) ‘पिबतेः सुराशीध्वोः’ (वा० ३१२१८ ) इति वचनात् । दन्त्य- सवान् । ('अस्रपा तु जलौकायां डाकिन्यां राक्षसे तु ना') ॥ * ॥ न श्रपयति कव्यात्त्वात् अश्रपः | पचाद्यच् (३|१| १३४) तालव्यशवान् ॥ (५) ॥ * ॥ आशृणाति । 'शू हिंसा- याम्' (क्या० प० से ० ) पच्यायच् (३|१|१३४ ) ॥ ॥ 'आ- शिरः' इति पाठे 'अशेर्णिञ्च' ( उ० १९५२) इति किरच् । 'आशिरो धनुषः शङ्कः क्रन्यादोऽनप आशरः' इति संसा- रावर्तः । ('आशिरोऽकें राक्षसेऽसौ ) ॥ ( ६ ) ॥ * ॥ रात्रौ चरति । 'चरेष्टः' (३।२।१६ ) | 'रात्रेः कृति विभाषा-' (६|३|७२) इति पक्षे मुम् ॥ ( ७ ) ॥ * ॥ ( ८ ) ॥ ॥ कुरो १ - 'पाशिनिपुणे पुंसि कृष्णे च वाच्यवत्' इति पुस्तकान्तरे | वर्णेन । यद्वा – कर्वति । ‘कर्व हिंसायाम्' ( स्वा०प० से ० ) यादः पतिरपीत्यत्रापिना यादसांपतिरित्यस्य मूलकृत्संमतत्वेन अपांप- २ - अलुकि 'अपांपतिः' इत्यपि - मुकुटोक्तमेव युक्तम् । लुकि तु 'मदुरादयश्च' ( उ० १४१) इति कुरच् । ( ' कर्वुरं सलिले | तिरित्यस्य मूले छन्दोनुरोधादपाठात् ॥ अमर० ४ २५ श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥ पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः । समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥ नभस्वद्धात पवनपवमानप्रभञ्जनाः । ( श्वसन इत्यादि ॥) श्वसित्यनेन । 'श्वस प्राणने' ( अ ०