पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् तितः । शु॒क्रं रेतोऽस्यास्तीति वा । अर्शआद्यच् (५|२|१२७ ) | | श्रुतेः ॥ ॥ 'स्त्रियाम्' इति अर्चिरादिभिः संबध्यते । तत्रा- शुक्लवर्णत्वादिति वा । रलयोरेकत्वम् । ('शुक्रः स्याद्भार्गवे चिषः 'ज्वालाभासोर्नपुंस्यर्चिः' इति क्लीबत्वमपि वक्ष्यते । ज्येष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबम् ॥ (३०) ॥ ॥ चित्रा भानवोस | नादिः (८|४|३९ ) । ( 'चित्रभानुः पुमान्वैश्वानरे चाहस्करेऽपि च ' ) ॥ (३१) ॥*॥ विभा प्रभा वसु धनं यस्य । ('विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रे) ॥ (३२) ॥ ॥ शुचिं पवित्रं करोति शुचयति । 'तत्करोति - (वा० ३।१।२६) इति ण्यन्ताद् ‘अच इः’ (उ० ४।१३९) । यद्वा शोचति । अन्तर्भावितण्य- र्थाच्छ्चे: ( भ्वा० प० से ) 'इगुपधात् - ' ( उ० ४१२० ) इतीन् । ('शुचियष्माभिशृङ्गारेष्वषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहृते त्रिषु ) ॥ (३३) ॥ ॥ अंपां पित्तमिव । दाहकत्वात् ॥ (३४) ॥ ॥ चतुस्त्रिंशत् 'अग्नेः' ॥ ('अर्चि र्मयूखशिखयोः) ॥ (३ ) ॥ ॥ हिनोति, हन्ति वा । 'हि गतौ' ( स्वा०प०अ० ) । 'ऊतिथूति' (३१३१९७) इत्यादिना तिन्नन्नो निपातितः । ('हेतिर्ज्वालास्त्रसूर्यांशुषु ) ॥ ( ४ ) ॥ ॥ शेते | ‘शीङः किस्खश्च' ( उ० ५१२४) इति खः । 'शिखा ज्वालाबहिँचूडालाङ्गलक्यप्रमात्र के' ॥ (५) ॥॥ पञ्च 'ज्वालायाः' || त्रिषु स्फुलिङ्गोऽग्निकणः और्वस्तु वाडवो बडवानलः ॥ ५६ ॥ ( औ इति ॥) उर्वस्य मुनेरपत्यम् । यत्तु बिदायम् (४/१/१०४) बहुत्वे 'यजनोच' (२/४/६४) इति छुकि उर्चा:- इति मुकुटः । तन्न । अनन्तरापत्येऽञोऽसंभवात् । तस्मादृष्यण् (४।१।११४) ॥ ( १ ) ॥ ॥ बडवायां भवः । 'तत्र भवः' (४१३१५३) इत्यण् । ( बाडचं करणे स्त्रीणां घोटकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वड- वानले ) ॥ (२) ॥॥ बडवाया अनलः |. आधाराधेयभाव एव संबन्धत्वेन षष्ठ्यर्थः ॥ (३) ॥ ॥ त्रीणि 'बाडवाशेः' ॥ वहेर्द्वयोर्ध्वालकीलावर्चितिः शिखा स्त्रियाम् | (त्रिध्विति ॥) 'स्फु' इत्यनुकरणशब्दः । स्फुना फूत्का- रेण लिङ्गति | 'लिगि गतौ' (भ्वा०प० ० ) । पचाद्यच् (३|१|१३४ ) ॥॥ स्फुलिङ्गा जातावपि । अजादित्वाट्टाप् ॥ (१) ॥ ॥ अग्नेः कणः ॥ (२) ॥ ॥ द्वे 'अग्निकणस्य ॥ संतापः संज्वरः समौ ॥ ५७ ॥ ( संताप इत्यादि ॥) संतापयति । 'तप संतापे' (भ्वा० प०अ० ) ॥ (१) | || 'ज्वर रोगे' (भ्वा० प० से० ) ण्यन्तौ । संज्वरयति । पचाद्यच् (३|१|१३४) ॥ (२) ॥ ॥ यत्तु – संतापनं संतापः | घज् (३|३|१८ ) | संज्वरयति संज्वरः | अच् (३|१|१३४ ) - इति मुकुटेनोक्तम् । तन्न । वैषम्ये प्रमाणाभावात् । भावकर्त्रभिधायिनोः समानार्थकत्वा- भावात् । समौ समानार्थको समलिङ्गौ ॥ द्वे 'संतापस्य' । धर्मराजः पितृपतिः समवर्ती परेतराट् । कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८ ॥ (वहेरिति ॥) 'वह्नेः' इति प्रायोवाः । 'हेतिः स्यादायुध- कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः । ज्वालासूर्यतेजःसु योषिति' इति दर्शनातू । ज्वलति । धर्मराज इत्यादि ॥ धर्मस्य । 'राजाह:-' (५॥४॥ ~कसन्तेभ्यो णः' (३1११४०) || स्त्रियां टाप् | ९१ ) इति टच् ॥ ( १ ) || || पितॄणां पतिः ॥ (२) ॥ ॥ ३ ( १ ) ॥ * ॥ 'कील बन्धे भवा प० से० ) । समं वर्तितुं शीलमस्य । 'सुप्यजातौ - ' ( ३१२१७८ ) इति 'इगुपध-' (३।१।१३५) इति कः ॥ ॥ स्त्रियां | णिनिः ॥ (३) | || परेतेषु मृतेषु राजते । 'सत्सूद्विष - ' १४) ( 'कीलोऽग्नितेजसि । कूर्परस्तम्भयोः शङ्कौ (३२२१६१ ) इति किप् | जान्तः ॥ ( ४ ) ॥ ॥ कृतोऽन्तो 'रतहतावपि’) ॥ (२) ॥*॥ अर्च्यते । 'अर्च पूजायाम् विनाशो येन । ( कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ) T० प० से०, चु० उ० अ०) । 'अर्चिशुचिहुसृपिच्छा- (५) ॥ ॥ यमुनाया भ्राता ॥ ( ६ ) ॥ ॥ शमयति । {च्छर्दिभ्य इसिः’ (उ० २।१०८) अर्चि: सान्तः ॥ ॥ इनि ल्युः (३२१११२४) | ( शमनं शान्तिवधयोः । शमनः (उ० ४|११८) त्विदन्तोऽपि । 'अभेजन्ते अर्चयः' इति श्राद्धदैवते ) ॥ (७) ॥ ॥ यमेन संयमेन राजते । किप् (३१२१६१) जान्तः ॥ (८) ॥॥ यमयति । अच् (३|१|१३४) । 'यमो दण्डधरे ध्वा संयमे यमजेsपि च' इति विश्वः ॥ (९) ॥ ॥ – कलयव्यायुः | 'कल संख्याने ( चु० उ० से० ) पचाद्यजन्तात् (३।१।१३४) प्रज्ञायण (५। ४१३८ ) - इति मुकुटः | तन्न । कलेर्मित्त्वाभावात् । प्रज्ञायणि रूपद्वयप्रसङ्गाच्च । एतेन स्वाम्यपि परास्तः | तस्मात् 'काल- । १ - बाहुलकालात्कचिलुगपि 'सैरां पित्तमिन्धानः श- वरीं नयेत्' इति प्रयोगात इत्यपि मुकुटः ॥ २- 'उवेंण किलायोनिजपुत्रार्थिना ऊरुर्मथितः, तत्र ज्वालामयः पुरुषो जातः, तस्य समुद्र आधार आसीत् इति श्रुतिः - इति मुकु- टः ॥ ३ - बिदादिगणे उर्वशब्दपाठवैयर्थ्यापत्त्या वैश्वानरश- ब्दव्याख्यानोक्तदिशा चिन्त्यमिति शम् ॥ ४-- वयं तु ब्रूमः पञ्चैव वाचकान्यचिषः ।वहेरिति तु 'तेजोमात्रवाचिकाप्यर्चि- विशेषणातौ वर्तते धातुरिव गैरिके' इत्येतत्सूचनार्थम्- इति मुकुटः ॥ १ - मित्त्वाभावेऽपि अदन्तत्वादेव वृद्धेरप्रास्या 'कलयति' इति मुकुटोक्तमेव समञ्जसम् ||