पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] व्याख्यासुधाख्यव्याख्यासमेतः । २३ 'संज्ञायां भृतृ' - ( ३।२।४६ ) इति खच् | ( 'धनंजयः सर्प- ति ॥ (१६) ॥ ॥ 'कृश तनूकरणे' ( दि० प० से० ) | भेदे ककुभे देहमारुते । पार्थेऽसौ ) ॥ (५) ॥ ॥ कृपीटस्य कृश्यति । 'ऋतन्यजि - ' ( उ० ४१२) इत्यानुक् ॥ (१७) ॥॥ जलस्य योनिः | 'कृपीटमुदरे जले' इति रत्नकोषात् । 'अग्ने- पुनाति । 'पूज् पवने' ( क्या० उ० से ० ) | ण्वुल् ( ३|१| रापः' इति श्रुतेः । कृपीटं योनिरस्येति वा । अयोनि- १३३) । ('पावकोऽसौ सदाचारे वह्निमन्थे च चित्रके । ह्मतः क्षत्रम्’ इति मनुः ॥ (६) ॥ ॥ ज्वलति । 'जुचङ्क्रम्य - भल्लातके विडङ्गे च शोधयितृनरेऽपि च ) ॥ (१८) ॥ ॥ (३|२|१५० ) इति युच् ॥ (७) ॥ * ॥ विद्यते लभ्यते । 'विक अनित्यनेन । पुषा दिलात् (उ० ११०६) कलच् | 'अनलो लाभे’ ( तु० उ० अ० ) । असुन् ( उ० ४११८९ ) | जातं वसुभेदेऽनौ' । ( 'अनलोऽनिले | वसुदेवे वसौ वहौ' ) ॥ वेदो धनं यस्मात् । जाते जाते विद्यते इति वा । 'विद सत्ता- (१९) ॥ ॥ लोहिता अश्वा यस्य | 'वरुणस्त्वसितानश्वान्कुबेरः याम्' ( दि० आ० अ० ) । जातं वेत्ति वेदयते वा । कुमुदोपमान् । हुताशनः किंशुकाभान्वायुर्बधूंस्तथानृणोत् 'विद चेतनादौ' ( अ० प० से०, रु० आ० अ०, ण्यन्तः, इति शालिहोत्रात् । रोहितो मृगोऽश्वो वाहनस्येत वा । चु० आ० से ० ) । असुन् ( उ० ४११८९ ) । (८) || ('रोहिताश्वश्चित्रभानौ हरिश्चन्द्रनृपात्मजे) ॥ (२०) ॥ ॥ तनूं शरीरं न पातयति । 'नभ्रानपात्-' ( ६१३१७५ ) वायोः सखा | 'राजाहः सखिभ्यष्टच्' (५१४९१) ॥ ॥ वायुः इति निपातितः । तनूनपातौ । 'तनुनपातमुषसस्य निसाते सखास्येति ( वायुसखा ) वा । अस्मिन्पक्षे टजभावात् इति मन्त्रः ॥ ॥ तनूं स्वं स्वरूपं न पाति न रक्षति आशु - ‘अनङ् सौ' ( ७ | १ |९३) इत्यनङ् ॥ (२१) ॥ ॥ शिखा: विनाशित्वाद् इति 'तनूनपात्' शत्रन्तः । 'उगिचाम् - ' सन्त्यस्य । मतुप् (५१२१९४) | || श्रीह्यादित्वात् (५१२ | ( ७११/७० ) इति नुमि तनूनपात्, तनूनपान्तौ तनू- ११६) इनिप्रत्यये 'शिखी' अपि । 'शिखी वहौ बलीवर्दे नपान्तः इति वा ॥॥ तन्वा ऊनं कृशं पाति । तनूनपं शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः ॥ घृतादि, तदत्ति। ‘अदोऽनन्ने' (३१२१६८ ) इति विट् | तनू- | (२२) ॥ ॥ (आशोष्टुमिच्छति ) आङ्पूर्वाच्छुप्यतेः ( दि० प० नपादौ, तनूनपादः इति वा ॥ (९) ॥ ॥ बृंहति | 'बृहि अ० ) सन्नन्तात् 'अङि शुषेः सनश्छन्दसि ' ( उ० २१०६ ) बृद्धौ’ ( भ्वा० प० से० ) । ‘'बृंहेर्नोपश्च' ( उ० २११०९ ) इत्यनिः । छान्दसानामपि क्वचिद्भाषायां प्रयोगः । 'अध्वर्यु- इति इस् । पुंलिङ्गोऽयम् । 'बर्हिरुक्तो बृहद्भानुः' इत्यमर- ऋतु: - (२२४१४) इति ज्ञापकात् । आशु शीघ्रं आशुं ग्रीहिं मालापुंस्काण्डे पाठात् ॥ (१० ) ॥ ॥ 'शुक्रो वैश्वानरो वा शु क्षणोति । 'क्षणु हिंसायाम् ' ( त० उ० से ० ) | इन् ( उ० वहिर्बर्हिःशुष्मा तनूनपात्' इति शब्दार्णवात् 'बर्हिः |४|११८ ) | शु इति पूजार्थमव्ययम् ॥ (२३) ॥ ॥ हिरण्यं शुष्मा' इति व्यस्तं समस्तं नाम इति कश्चित् । तत्र समस्त- रेतोऽस्य | सान्तः | 'हिरण्यरेताः पुंसि स्याद्दिवाकरहविर्भुजोः ॥ पक्षे बर्हिः कुशः शुष्म बलमस्येति विग्रहः | बर्हिः सान्तः (२४) ॥ ॥ हुतं भुते । विप् (३|२|१७८) । जान्तः ॥ (२५) ( बर्हिः पुंसि हुताशने । न स्त्री कुशे') | बर्हिरिदन्तः । ॥॥ दहति । ल्युः (३।१।१३४) ('दहन चित्र के भल्लातकेऽन्नौ 'शुष्मा' इति नान्तः पृथग्- इयन्यः ॥॥ शुष्यलनेनेति दुष्टचेष्टिते' ) ॥ (२६) ॥ ॥ हव्यं वायति । ण्यन्ताद्वहेः शुष्मा | ‘शुष शोषणे' ( दि० प० अ० ) । 'अन्येभ्योऽपि - ' ( भ्वा० उ० अ० ) ल्युः (३ | १ | १३४) यत्तु स्वामी - व्यं (३।२।७५) इति मनिन् । संज्ञापूर्वकत्वान्न गुणः ॥ ॥ शुष्यति | वाहयति इति विगृह्य 'हव्यपुरीषपुरीष्येषु ञ्युट्' (३|२| जलम् । शुषेरन्तर्भावितण्यर्थात् 'अविसिविसिशुषिभ्यः कित' ६५ ) – इत्याह । तन्न । उदाहृतपाठस्यानुपलम्भात् । 'कव्य- ( उ० १९१४५ ) इति मनिप्रत्यये 'शुष्मः' अदन्तोऽपि ॥ | पुरीषपुरीष्येषु -' इति पाठस्योपलम्भात् । 'वहश्च' (३१२१६४) (११) ॥ ॥ कृष्णो धूमो वर्मास्य | नान्तः । ('कृष्णवर्मा विधुंतुदे । दुराचारे हुताशे च ) ॥ (१२) ॥ ॥ शोचींषि ज्वालाः केशा इवास्य । 'नित्यं समासेऽनुत्तरपदस्थस्य' (८१२) ४५) इति षत्वम् ॥ (१३) ॥ ॥ 'उषः प्रभाते संध्यायाम्' इति विश्वः । उषः संध्यायां बुध्यते प्रकाशते । इगुपधत्वात् (३।१।१३५) कः । ‘अहरादीनां पत्यादिषु वा रेफ:-' ( वा० ८|२|७०) । स च व्यवस्थितविभाषयेह नित्यम् ॥ (१४) ॥ ॥ आश्रयमाधारमश्नाति । 'कर्मण्यण' (३|२|१) | ( 'आश्र - याशः पुमान्चहौ त्रिषु चाश्रयनाशके' ) ॥ ॥ 'आश याशः' इति पाठान्तरम् । आशेरतेऽत्रेत्याशयः । ‘एरच्' (३।३।५६) । तमश्नाति ॥ (१५) ॥ ॥ बृहन्तो भानवोऽस्ये- १-- इन्धनाभावे इति मुकुटः ॥ । इत्यनुवृत्तेर्ण्यन्तादसंभवाच्च । मुकुटोऽपि - 'वाहयति इति विगृह्य 'हव्येऽनन्तः पादम्' (३१२९६६) इति वहेद-इ- त्याह । तदपि न । व्युटछान्दसत्वात् । 'वहश्च' (३|२|६४) इत्यनुवृत्तेर्ण्यन्तादसंभवाच ॥ (२७) ॥ ॥ संप्तार्चिषो यस्य । काली-कराली-मनोजवा-सुलोहिता सुधूम्रवर्णा स्फुलिङ्गिनी - विश्व - दासाख्याः सप्त वर्जिह्वा: । ('सप्तार्चिः पावके पुंसि क्रूरचक्षुषि च त्रिषु ) || ( २८ ) ॥ ॥ 'दमु उपशमे' ( दि० प० से ० ) | अन्तर्भावितण्यर्थाद् 'दमेरुनसिः' ( उ०४/२/३५ ) । दाम्यति । दमुनाः, दमुनसौ ॥ ॥ दीर्घमध्योऽपि । 'दमूना दमुनाः प्राचीनवर्हिः शुचिबर्हिषौ' इति नामनिधानात् ॥ (२९) ॥ ॥ शोचयति । 'ऋजेन्द्र - ' ( उ० २१ २८) इति निपा- १ - सप्तार्चयो यस्येति । इदन्तोऽपि ॥