पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीयं काण्डम् भेककभेलयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । जला- न्तरे प्लवं गन्धतृणे मुस्तकमिद्यपि ' इति हैमः । 'प्लव: स्या- तलवने भेले भेकेऽवौ श्वपचे कपौ। जलकाके च कुलके प्रवणे पर्कटीद्रुमे । कारण्डवाख्यविहगे शब्दे प्रतिगतौ पुमान् ) | कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम्' ( इति मेदिनी ) ॥ (२) ॥ ॥ मतङ्गस्यापत्यम् । शिवादित्वात् (४|१११३ ) अण् । मतङ्गस्यायम्, वा । 'तस्येदम्' (४ | ३ | १२०) इत्य ॥ (३) ॥ * ॥ दिवा कीर्तिरस्य । - दिवा अकीर्तिरस्य — इति मुकुटः ॥ (४) ॥ ॥ अधार्मिकाजनान् गच्छति, जनेभ्यो गच्छति, वा । 'गमश्च' ( ३ | २|४७ ) इति खच् ॥ ( ५ ) ॥ * ॥ निषीदति पापमस्मिन् । 'बट्ट विशरणादौ ' (भ्वा०प० से ० ) । 'हलच' (३|३|१२१) इति घन् । 'निषादः खरभेदेऽपि च- |ण्डाले धीवरान्तरे' ( इति मेदिनी) ॥ ( ६ ) ॥ * ॥ श्वानं पचति । अच् (३।१।१३४) ॥ * ॥ न्यङ्कादित्वात् (ग० ७१३१५३) कुत्वे 'श्वपाकः' अपि ॥ (७) ॥ * ॥ ग्रामादेरन्ते वसति । 'सुप्यजातौ -' (३|२|७८ ) इति णिनिः । 'शयवास' (६॥३॥ मन्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ मेति ॥ मन्दते स्वपिति । ‘मदि स्तुत्यादौ ' (भ्वा० आ० से०)। अच् (३।१।१३४)। 'मन्दोऽतीरणे च मूर्खे च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ' इति विश्वः (मेदिनी) ॥ ( १ ) ॥ ॥ तुन्दमुदरं परि- मार्टि । ‘मृजू शुद्धौ' (अ० प० से० ) । 'तुन्दशोकयोः- (३।२।५) इति कः ॥ (२) ॥ ॥ न लसति | 'लस श्लेषणे' ( भ्वा० प० से ० ) | अच् (३॥१॥१३४) ॥ (५) ॥*॥ स्वार्थे | १८) इत्यलुक् ॥ (८) ॥॥ स्वार्थे अंज् (५॥३॥११७) | ‘चा- व्यञ् (वा० ५॥ १ ॥१२४) ॥ ( ३ ) ॥ * ॥ शीतं करोति । 'शी- |ण्डालः' अपि - प्रज्ञाद्यणि चाण्डालः -- इत्येके । तन्न । तोष्णाभ्यां कारिणि’ ( ५|२|७२ ) इति कन् ॥ ( ४ ) ॥ ॥ 'कुलालवरुडकर्मा रनिषादचण्डालमित्रा मित्रेभ्यश्छन्दसि' ( ५॥ ' उष्णो ग्रीष्मे पुमान्दक्षाशीतयोरन्यलिङ्गक : ' (इति मेदिनी) | ४|३६ सूत्रे) इति वार्तिकेन छन्दस्य विधानाल्लोके तदभावात् उष्णो दक्षः । उष्णादन्यः ॥ (६) ॥ * ॥ षट् 'अलसस्य' | ॥ (९) ॥ ॥ पुत् कुत्सितं पुण्यं वा (३|१|१३४ ) | मूलवि- दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च । भुजादिकः (वा० ३।२।५ ) वा | पृषोदरादिः (६।३।१०९ ) ॥ * ॥ 'पुष्कसी कालिकानील्योः' 'पुष्कसः श्वपचेऽधमे' इति (विश्वे) दर्शनात्पुष्कसोऽपि ॥ ॥ ( हैमे तु 'वुक्कसी-बुक्क स' - शब्दाबुपलभ्येते ) ॥ (१०) ॥ ॥ दश 'चाण्डा - लस्य ॥ मेदाः किरातशवरपुलिन्दा म्लेच्छजातयः ॥ २० ॥ अमरकोषः । ३४४ । तः (३।२।१०२) ॥ (१) ॥ ॥ परिस्कन्दति | 'स्कन्दिर्ग- त्यादौ ' (भ्वा०प० अ०) । पचायच् (३।१।१३४ ) | 'परेच' (८॥ ३॥७४) इति वा षत्वम् ॥ (२) ॥ ॥ परस्माज्जातः । परपो- षित्वात् ॥ * ॥ 'पराजितः' इति पाठे परैराजीयते स्म । 'जि अभिभवे' (भ्वा० प० अ० ) | ः (३|२|१०२) । यद्वा परेषामाजः क्षेपणं जातोऽस्य | तारकादिः (५|२|३६ ) ॥ (३) ॥*॥ परैरेधितः संवर्धितः ॥ (४) ॥ ॥ चत्वारि 'औ· दासीन्येन परपोषितस्य' || देति ॥ दक्षते । 'दक्ष वृद्धौ शीघ्रार्थे च' (भ्वा० आ० से०) अच् (३।१।१३४) । 'दक्षः प्रजापतौ रुद्रवृषमे कुक्कुटे पटौ । द्रुमे दक्षा तु मेदिन्याम्' इति बिश्वः (मेदिनी) ॥ (१) ॥*॥ चतति, चत्यते वा । ‘चते याचने' (भ्वा० उ० से ० ) ‘मन्दिवाशिमथिचतिचङ्ग्यटिभ्य उरच् ।' ( उ० १|३८ ) | (२) ॥ * ॥ पेशनम् | 'पिश समाधौ' ( तु०प० से ० ) । घञ् ( ३।३।१८ ) | पेशं लाति । कः ( ३१२१३ ) | पेशोऽस्यास्ति । सिध्मादित्वात् (५|२|९७) लज् वा ॥ (३) ॥ ॥ पाटयति । ‘णिजन्तः । ‘फलिपाटि–’ (उ० ११८) इति साधुः । 'पटुः र्दक्षे च नीरोगे चतुरेऽप्यभिषेयवत् । पटोले तु पुमान्क्लीबे छत्रालवणयोरपि' (इति मेदिनी) ॥ (४) ॥ ॥ सुष्टु उत्थान- मुद्योगोऽस्य ॥ (५) ॥ ॥ उष्णत्वं शीघ्रकारित्वमस्यास्ति । अर्शआद्यच् (५।२।१२७) । ‘उष्णो ग्रीष्मे पुमान्दक्षशीतयो- रन्यलिङ्गकः' (इति मेदिनी) | ( ६ ) | | षट् 'दक्षस्य' || चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ १९ ॥ निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः । भयिति ॥ किरातादयस्त्रयो म्लेच्छजातयश्चण्डालभेदाः । यत्तु - म्लेच्छशब्दवाच्याः - इति मुकुटः । तन्न । जातिपद- वैयर्थ्यप्रसङ्गात् । 'म्लेच्छाः' इत्येव वक्तुं युक्तत्वात् ॥*॥ किरति । 'कृ विक्षेपे' ( तु० प० से०) । ‘इगुपध-’ (३।१। १३५ ) इति कः । अतति । 'अत सातत्यगमने' (भ्वा०प० से० ) | अच् (३|१|१३४) | किरश्वासावदश्च । 'किरातो म्लेच्छभेदे साडूनिम्बेऽल्पतनावपि । स्त्रियां चामरवाहिन्यां १ - यद्यपि 'कर्मण्य' ( ३१२११ ) सूत्रभाष्ये 'अनुपपदस्याव- काशः । पचतीति पचः । कर्मोपपदस्यावकाशः । कुम्भकारः । इहोभयं प्राप्नोति । ओदनपाचः कर्मोपपदो भवति विप्रतिषेधेन' इत्युक्तम् । तथापि पचादिगणे 'श्वपच' इति प्रतिपदोक्तोपादानादणं बाघित्वानेव भवति ॥ २ – अस्य तु बहुत्वे 'चण्डाला:' इत्येव द्यजू बोध्यः । छान्दसा अपि क्वचिल्लोके 'सन्धिः' इत्यादय इत्र रूपम् । 'चाण्डालाः' इति रूपे तु 'तस्येदम्' (४ | ३|१२०) इत्या चेति ॥ चण्डते । 'चडि कोपे' ( भ्वा० आ० से ० ) । ‘पतिचण्डिभ्यामालञ्' ( उ० ११ ११७ ) ॥ (१) ॥*॥ g- वते । 'लुङ् गतौ' (भ्वा० आ० अ० ) | अच् ( ३१ १३४) 'प्लवः क्षे तौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ | प्रयुज्यन्ते इति वा बोध्यम् ॥