पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ३४२ निर्णेजकः स्याद्रजकः नीति ॥ निर्णेनेक्ति । ‘णिजिर् शुद्धौ ' ( जु० उ० से ० ) ण्वुल् (३।१।१३३) । ‘उपसर्गदसमासे - (८४१४) इति त्वम् ॥ (१) ॥*॥ रजति । 'रञ्ज रागे' (भ्वा० उ० अ० ) । नू ( उ० २१३२ ) ॥ (२) ॥ * ॥ द्वे 'रजकस्य' ॥ शौण्डिको मण्डहारकः ॥ १० ॥ शाविति ॥ ( 'शुण्डा पानगृहे मता | अम्बुहस्तिनीवे- श्याहस्तिहस्तसुरासु च' इति मेदिनी ) | झुण्डा सुरा पण्यम- स्य | ‘तदस्य पण्यम्' (४|४|५१) इति ठक् ॥ (१) ॥ * ॥ मण्डं सुराग्ररसं हरति । ‘कर्मण्यण' (३|२|१) | खार्थे कनू (ज्ञापि० ५/४/५ ) ॥ (२) ॥ * ॥ द्वे 'शौण्डिकस्य' ॥ जावालः स्याद्जाजीवः जेति ॥ जवमलति, आलाति वा । 'अल भूषणादौ ' ( भ्वा० प० से०) । अण् (३ | २|१) | कः ( वा० ३।२।५ ) बा । जवालोऽजः । तस्यायम् ॥ (१) ॥ ॥ अजा आजीवो जीविकास्य ॥ (२) ॥ * ॥ द्वे 'अजाजीवनस्य' || देवाजीवी तु देवलः । देवेति ॥ देवैराजीवितुं शीलमस | 'सुप्यजातौ ' ( ३ | २।७८) इति णिनिः ॥*॥ ( देवाजीवः, इति) अदन्तपाठे देव आजीवोऽस्य ॥ (१) ॥ * ॥ देवान् जीविकार्ये लाति । कः ( ३|२|३ ) | देवं लक्षणया तत्स्वं लाति वा ॥ ( २ ) ॥*॥ द्वे 'देवपूजोपजीविनः' ॥ स्यान्माया शाम्बरी [ द्वितीयं काण्डम् शैलूषः' इति तालव्यादिमूर्धन्यान्तेषु रभसः ॥ ( २ ) ॥*॥ जायया जीवन्ति । ‘जीव प्राणधारणे' (भ्वा०प० से ० ) । 'इगुपध - ' (३|१|१३५) इति कः ॥ ( ३ ) ॥ * ॥ कृशाश्वेन प्रोक्तं नटसूत्रमधीयते । 'कर्मन्दकृशाश्वादिनिः' (४|४|१११) ॥ (४) ॥* ॥ भरतस्य मुनेः शिष्याः | अण् (४ | ३ | १२० ) । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा विभर्ति स्वाङ्गम् । ‘ड भृव्’ ( जु० उ० अ०) । 'भृमृदृशि - ( उ० ३११११) इत्यतच् - बिदाद्यनो (४११०४) वा । 'यजनोश्च' (२४८६४) इति लुकि भरतः - इति मुकुटः | तन्न | अबहुवचने वृद्धिप्रस- ङ्गात् । पूर्वव्याख्याविरोधाच ॥ ( ५ ) ॥ * ॥ नटति । ‘नट नृत्तौ' (भ्वा०प० से ० ) | अच् (३।१।१३४ ) ॥ ( ६ ) ॥*॥ 'रङ्गावतारी शैलूषो नटो भरतभारतौ' इति वाचस्पतिः ॥ ॥ * ॥ षट् 'नटानाम्' ॥ मायाकारस्तु प्रातिहारिकः ॥११॥ मेति ॥ मायां करोति । अण् (३॥२॥१) ॥ ( १ ) ॥ ॥ प्रतिहरणम् । 'हृन्' (भ्वा० उ० अ०) भावे घञ् (३।३।१८) । प्रतिहारो व्याजः प्रयोजनमस्य 'प्रयोजनम्' (५191905) इति ठक् ॥ (२) ॥*॥ द्वे 'इन्द्रजालिकस्य' || शलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः | भरता इत्यपि नटाः चारणास्तु कुशीलवाः ॥ १२ ॥ चेति ॥ चारयन्ति कीर्तिम् । 'चर गतौ ' ( भ्वा० प ० से ० ) । णिजन्तः । नन्यादिल्युः (३|१|१३४) (१) ॥*॥ कुत्सितं शीलमस्त्येषाम् । 'कुगति - ' (२|२|१८) इति समासः । 'अ- न्यत्रापि दृश्यते' (वा० ५॥२॥ १०९) इति वा । कुशीलं वान्ति वा । ' वा गत्यादौ' (अ० प० अ०)। कः (३।२।३) ॥ (२) ॥ * ॥ द्वे 'बन्दिविशेषस्य' ॥ मार्दङ्गिका मौरजिकाः मेति ॥ मृदङ्गो लक्षणया तद्वादनं शिल्पभेषाम् । 'शिल्प- म्’ (४|४|५५) इति ठक् ॥ (१) ॥ ॥ मुरजः शिल्पमेषाम् । ठक् (४॥४॥५५) ॥ (२) ॥ * ॥ द्वे 'मृदङ्गवादनशीलस्य ॥ पाणिवादास्तु पाणिघाः । स्येति ॥ विश्वं माति यस्याम्, मिमीते, वा । 'मा माने' (अ० प० अ० ) । 'माङ् माने' ( जु० आ० अ०) वा । पेति ॥ पाणिं वादयन्ति । 'वदे:' (भ्वा० प० से ० ) । ‘माच्छाससिभ्यो यः' ( उ० ४११०९ ) | मां याति वा । | ण्यन्तादण् ( ३ | २|१ ) ॥ (१) ॥* ॥ पाणि घ्नन्ति । 'पाणिघ- 'आतोऽनुप - ' (३|२|३) इति कः । 'माया साच्छाम्बरी- बुद्ध्योर्मायः पीताम्बरेऽसुरे' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ शम्बराख्यदैल्यस्येदम् । ‘तस्येदम् (४ | ३ | १२०) इत्यण् ॥ ( २ ) ॥ * ॥ द्वे 'इन्द्रजालादिमायायाः' || ताडघौ शिल्पिनि' (३|२|५५) इति साधुः (२) ॥ *॥ द्वे 'करतालिकावादनशीलस्य' || वेणुध्माः स्युर्वेणविकाः वयिति ॥ वेणुं धमन्ति । 'मा शब्दादौ ' ( भ्वा० प० से०) । 'आतोऽनुप-' (३|२|३) इति कः ॥ (१) ॥*॥ वे- णोर्विकारः | ‘ओरञ्' ( ४ | ३ | १३९) । वैणवं शिल्पमस्य । ठक् (४४५५) ॥ (२) ॥ * ॥ द्वे 'वेणुवादनशीलस्य' | वीणावादास्तु वैणिकाः ॥ १३ ॥ वीति ॥ वीणां वादयन्ति ॥ (१) ॥ ॥ वीणा शिल्पमे षाम् ॥ (२) ॥ ॥ द्वे 'वीणावादनशीलस्य' || जीवान्तकः शाकुनिकः शायिति || शिलादिना प्रोक्तं नटसूत्रमधीयते । 'पारा- शर्यशिलालिभ्याम् –' (४|३|११) इति णिनिः ॥ (१) ॥॥ शिलूषस्य ऋषेरपत्यम् । अण् (४|१|११४) । 'नटे बिल्वे च | णां हन्तरि' ॥ जीति ॥ जीवानामन्तकः ॥ (१) ॥ ॥ शकुनान् हन्ति । 'पक्षिमत्स्य- (४॥४॥३५) इति ठक् ॥ (२) ॥ ॥ द्वे 'पक्षि-