पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शूद्रवर्गः १० ] (४१४/५५) इति ठक् ॥ (२) ॥ ॥ द्वे 'कञ्जुक्यादेर्नि- र्मातरि' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । रङ्गाजीवश्चित्रकार: रेति ॥ रङ्गेणाजीवति । 'जीव प्राणधारणे' (भ्वा० प० से ० ) । 'इगुपध-' (३।१।१३५) इति कः । रङ्ग आजी- वोऽस्य, इति वा ॥ (१) ॥ * ॥ चित्रं करोति । 'दिवाविभानि- शा-' (३|२|२१ ) इति टः ॥ ( २ ) ॥ * ॥ द्वे 'चित्रका- रस्य' ॥ । शस्त्रमार्जोऽसिधावकः । शेति ॥ शस्त्रं मार्टि। ‘भृजू शुद्धौ ' ( अ०प० से ० ) । अण् (३।२।१) ॥ (१) ॥*॥ असं धावति । 'धाबु गतिशु- योः' (भ्वा० उ० से ० ) । अण् ( ३ | २ | १ ) | 'स्वार्थे कन्' (ज्ञापि० ५/४/५) । कुन् ( उ० २१३२) वा ॥ (२) ॥ * ॥ द्वे 'शस्त्र घर्षणोपजीविनः' ॥ पादूकूञ्चर्मकारः स्यात् पेति ॥ पद्यतेऽनया । 'पद गतौ' (दि० आ० अ०) । ‘णित्कशिपयर्तेः' (उ० ११८५ ) इति ऊः । पादूं करोति । किंप् (३।२।७६)॥ (१) ॥ * ॥ चर्म करोति । अण् (३|२| १ ) ॥ ( २ ) ॥ * ॥ द्वे 'चर्मकारस्य' ॥ व्योकारो लोहकारकः ॥ ७ ॥ व्योकेति ॥ 'व्यो' इत्यव्ययं लोहवीजवाची - इति श्री भोजः । व्यो करोति । अण् (३।२।१ ) || ( १ ) ॥ * ॥ लोहं करोति । अण् (३।२।१)। स्वार्थेकन् (ज्ञापि ० ५१४१५) | 'व्योकारोऽयस्करोऽयस्कारो लोहकारः स्यात्' इति रनकोषः ॥ (२) ॥ * ॥ द्वे 'लोहकारस्य' ॥ नाडिंधमः स्वर्णकारः कलादो रुक्मकारके । नेति ॥ नाडीं वंशनलीं धमति । ‘मा शब्दाग्निसंयो- गयोः’ (भ्वा० प० से॰) । ‘नाडीमुथ्योश्च' (३|२|३०) । इति खश् । ‘खित्यनव्ययस्य’ (६|३|६६) इतिहखः ॥ (१) ॥*॥ स्वर्णं करोति । अण् (३।२।१ ) ॥ (२) ॥ ॥ कलामा- दत्ते । 'डदाञ्' (जु० उ० अ०) । मूलविभुजादित्वात् (वा० ३।२।४) कः ॥ (३) ॥*॥ रुक्मं करोति । अण (३।२।१ ) । स्वार्थे कन्, (ज्ञापि० ५॥४॥५) ॥ ( ४ ) ॥ ॥ चत्वारि 'स्व- र्णकारस्य' ॥ स्याच्छाह्निकः काम्बविकः स्येति ॥ शङ्खः शिल्पमस्य | 'शिल्पम्' (४/४/५५) इति ठक् ॥ (१) ॥ * ॥ कम्बु: शिल्पमस्य | ठक् (४/४/५५) । ‘ – शाश्वतिकः' (२०४१९) इति निर्देश का देशोऽनित्यः । कम्बोर्विकारोऽस्यास्ति, इति वा । उनु, (५/२॥११५ ) ॥ (२) ॥ * ॥ द्वे 'शङ्खवादकस्य' | ॥ ३४१ शौल्विकस्ताम्रकुट्टकः ॥ ८ ॥ शाविति || शुल्हनं शिल्पमस्य | 'शिल्पम्' (४४ ५५) इति ठक् ॥ (१) | *|| ताम्रं कुट्टयति । 'कुट्ट छेदने' (चु०प० से ० ) | अण् (३|२|१) | स्वार्थे कन् (ज्ञापि० ५॥ ४॥५) ॥ (२) ॥ ॥ द्वे 'ताम्रकारस्य' ॥ तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् । | तेति ॥ तक्ष्णोति 'तक्ष तनूकरणे' (भ्वा०प० से ० ) | - ऋषि - ' (उ० १।१५६ ) इत्यादिना कनिन् ॥ (१) ॥॥ वर्धते । 'वर्ध छेदने' (चु० प० से ० ) | अच् (३।१।१३४) । वर्ध कषति । 'कष हिंसायाम्' (भ्वा०प० से ० ) | बाहुल- काड्डिः ॥ (२) ॥ ॥ त्वक्षति | 'त्वक्ष तनूकरणे' (भ्वा०प० से० ) | तृच् (३|१|१३३) | 'त्वष्टा पुमान्देवशिल्पितक्ष्णो- रादिलभिद्यपि (इति मेदिनी) ॥ (३) ॥ * ॥ रथं करोति । अण् (३।२।१) ॥ (४) ॥*॥ काष्ठं तक्षति | विप् (३|२|७६) ॥ (५) ॥*॥ पश्च 'सुतार इति ख्यातस्य' || ग्रामाधीनो ग्रामतक्षः ग्रेति ॥ ग्रामेऽधि | 'सप्तमी' (२|१|४०) इति समासः | 'अपडक्ष - ' (५१४१७) इति खः ॥ (१) ॥ ॥ ग्रामस्य तक्षा | ‘ग्रामकौटाभ्यां च तक्ष्णः' (५१४१९५) इति टच् ॥ (२) ॥ ॥ द्वे 'ग्रामत्वष्टुः' || कौटतक्षोऽनधीनकः ॥ ९ ॥ कौटेति ॥ कुट्यां भवः । 'तत्र भवः' ( ४ | ३|५३) इल्य- | कौटश्चासौ तक्षा च | टच् (५४८९५) ॥ (१) ॥ ॥ नाधीनः । स्वार्थे कन् (ज्ञापि ० ५९४/५) ॥ ॥ एकम् 'कौट- त्वष्टुः ॥ अरिमुण्डिदिवाकीर्तिनापितान्तावसायिनः | विति ॥ क्षुरोऽस्यास्ति । 'अतः - ' (५/२/११५) इती- निः ॥ (१) ॥ ॥ मुद्धं करोति ‘मुण्डमिश्र–’ (३।१।२१) इति णिच् | ग्रह्यादित्वात् (३।१।१३४) णिनिः ॥ (२) ॥३॥ | यिनोः' इति विश्वः (मेदिनी) ॥ (३) ॥ ॥ न पियति स्म । ‘पि दिवा कीर्तिरस्य । 'दिवाकीर्तिस्तु पुंसि स्यान्नापितान्तावसा- गतौं' (तु०प०अ०) । 'गत्यर्थी-' (३४१७२) इति क्तः । न — अपितः । निषेधार्थकेन नशब्देन 'सुप्पा' (२११४) इति समासः । यद्वा नापनम् । 'आप व्याप्ती' (स्वा० प० अ०) । घन् (३।३।१८ ) | नापो जातोऽस्य । 'तदस्य संजा- तम्' (५॥२॥३६) इतीतच् ॥ (४) ॥॥ नखानामन्तमवसा- तुं शीलमस्य । 'षोऽन्तकर्मणि' (दि० प० अ० ) । 'वै क्षये* (भ्वा०प०अ०) वा । 'सुपि-' (३|२|७८) इति णिनिः | ‘आतो युक्-' (७|३|३३) | ('अन्तावसायी श्वपचे मुनि- भेदे च नापिते' इति मेदिनी) ॥ ( ५ ) ॥ ॥ पश्च 'नापि- तस्य' ॥