पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ३४० ( उ० २ १९४) इति तृच् । 'क्षत्ता शूद्रात्क्षत्रियाजे प्रतीहारे कुलकः स्यात्कुलश्रेष्ठी च सारथौ । भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोः पुमान्' (इति मेदिनी) ॥ (१) ॥*॥ अर्या स्वामिनी | सा च क्षत्रिया योग्यत्वात् । तेन ‘क्षत्रियायां च शूद्रजे' इत्यनेनाविरोधः ॥॥ एकम् 'अर्याशूद्राभ्यामुत्पन्नस्य' || ब्राह्मण्यां क्षत्रियात्सूतः ब्रेति ॥ सूयते स्म । 'घूङ् प्रसवे' (दि० आ० से ० ) । तः (३।४।७२) । ‘सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु । ब्राह्मण्यां क्षत्रियाजाते तक्षिण' इति हैमः ॥ ( १ ) ॥ * ॥ एकम् 'ब्राह्मण्यां क्षत्रियाजातस्य' ॥ तस्यां वैदेहको विशः ॥ ३ ॥ तेति ॥ विदेहेषु भवः | ‘तत्र भवः' (४ | ३ | ५३) इत्यण् । विदेहस्यापत्यम् । ‘जनपद्-’ (४।१।१६८) इञ् । स्वायें कन् (ज्ञापि० ५॥४॥५)। ‘वैदेहको वाणिजके शुद्धाद्वैश्यासु- तेऽपि च’ इति विश्वः (मेदिनी) ॥ (१) ॥*॥ एकम् 'ब्राह्म- ण्यां वैश्याजातस्य' ॥ रथकारस्तु माहिष्यात्करण्यां यस्य संभवः । रेति ॥ माहिष्याद्वैश्याक्षत्रियसुतात् करण्यां शूद्रायां बैश्यादुत्पन्नायाम् ॥*॥ रथं करोति । ‘कृञ्’ (त० उ० अ०) । 'कर्मण्य' (३|२|७१ ) | 'रथकारस्तु माहिष्यात करणी च तक्षणि’ (इति मेदिनी) ॥ (१) ॥ * ॥ एकम् 'करण्यां माहिष्यादुत्पन्नस्य' ॥ स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥ स्येति ॥ चण्डति । ‘चडि कोपे' (भ्वा०प० से ० ) 'पति- चण्डिभ्यामालञ्’ (उ० १।११७ ) ॥ (१) ॥॥ प्रत्येकमे- कैकं '(संकरविशेषाणाम्)' ॥ कारुः शिल्पी [द्वितीयं काण्डम् किति ॥ कोलति 'कुल संस्त्याने वन्धुषु च ' ( भ्वा० प० से ० ) | कुन् ( उ० २१३२) | 'कुलकं तु पटोले स्यात्सं- बद्धश्लोकसंहतौ | पुंसि वल्मीकका केन्दुकुलश्रेष्ठेषु कथ्यते (इति मेदिनी) ॥*॥ 'कुलिकः' इति पाठे कुलमधीनत्वेनास्यास्ति । उन् (५॥२॥११५) । 'कुलिको नागभेदे याहुदे कुलस- त्तमे' (इति मेदिनी) ॥ ( १ ) ॥ ॥ कुलश्रेष्ठत्वमस्यास्ति । इनिः (५/२/११५) ॥ (२) ॥ ॥ द्वे 'कारुसङ्के मुख्यस्य' ॥ मालाकारस्तु मालिकः ॥ ५ ॥ मेति ॥ मालां करोति । अण् ( ३|२|१ ) ॥ ( १ ) ॥॥ मालास्यास्ति | 'व्रीह्यादिभ्यश्च' (५|२|११६) इति छन् । यद्वा माला शिल्पमस्या: 'शिल्पम् (४१४१५५) इति उन् । 'मान लिका सप्तलापुत्री ग्रीवालंकरणेऽपि च । पुष्पमाल्ये नदीभेदे पक्षिभेदे च मालिक : ' (इति मेदिनी) ॥ (२) ॥*॥ द्वे 'मालाकारस्य' 'माली' इति ख्यातस्य ॥ संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः । समिति ॥ श्रयति, श्रीयते, वा 'श्रिज् सेवायाम्' ( भ्वा० उ० से ० ) । 'वहिश्रिश्रुयु – ' ( उ० ४१५१ ) इति निः । 'श्रेणिः स्त्रीपुंसयोः पङ्क्को समानशिल्पिसंहृतौ ' ( इति मेदिनी) ॥ (१) ॥ * ॥ एकं 'सजातीयशिल्पिसंघस्य' || पेति ॥ पलं मांसम् । तत्तुल्येन मृदादिना गण्डति वद- नैकदेशमिव करोति । 'गडि वदनैकदेशे' (भ्वा० प० से ० ) । अच् (३।१।१३४) ॥ (१) | | लिम्पति | 'लिप उपदेहे' ( तु० उ० से० ) । ण्वुल् (३|१|१३३) | ( २ ) ॥ * ॥ द्वे 'गृहादौ लेपकारस्य' ॥ तन्तुवायः कुविन्दः स्यात् केति ॥ करोति । ‘कृवापा-' (उ० १११) इत्युण् । 'का- रुतु कारके शिल्पे विश्वकर्मणि शिल्पिनि' इति हेमचन्द्रः ॥ ( १ ) ॥ * ॥ शिल्पमस्यास्ति । 'अत-' (५|२|११५) इतीनिः । 'शिल्पी तु वाच्यवत्कारौ स्त्रियां कोलदलौषधौ' ( इति मे - अ०) । 'हावामञ्च' (३|२|२) इत्यण् ॥ ॥ 'तन्त्रवायः' इति तेति ॥ तन्तून् वयति । 'वेञ् तन्तुसंताने ' ( भ्वा० उ० दिनी) ॥ (१) ॥*॥ ‘तक्षा च तन्तुवायश्च नापितो रजक- पाठे तन्तवो वितन्यन्ते यस्मिंस्तत्तन्त्रम् । तद्वयति ॥ ॥ स्तथा । पञ्चमञ्चर्मकारश्च कारवः शिल्पिनो मताः' || 'तन्त्रवापः' इति पाठान्तरम् । तत्र 'डुवप्' ( भ्वा० उ० द्वे 'चित्रकारादे' || अ० ) । अण् (३|२|१ ) ॥ ( १ ) ॥ * ॥ कुं भुवम्, कुत्सितं वा विन्दति । 'वि लाभे' (तु० उ० अ० ) । 'गवादिषु विन्दे: संज्ञायाम्' (वा० ३।१।१३८) इति शः । कुष्यति । 'कुप क्रोधे' ( दि० प० से ० ) । 'कुपेर्वा बञ्च' (उ० ४१८६) इति किन्दच् ॥ (२) ॥*॥ द्वे 'पटानां निर्मातरि' || तुन्नवायस्तु सौचिकः ॥ ६॥ त्विति ॥ तुन्नं छिन्नं वयति । 'वेञ्' (भ्वा० उ० अ०) । अण् (३॥२॥१) ॥ (१) ॥ * ॥ सूची शिल्पमस्य | 'शिल्पम्' १ 'वैश्यान्मागधवैदेहौ राजविप्राङ्गनासु च' (१०।११) इति मनुवा- क्यानुकूलमूलविरुद्धोऽनेकार्थकोषो नादरणीयः ॥ कुम्भकार: कुलालः स्यात् क्विति ॥ कुम्भं करोति । अण् (३|२|१) | 'कुम्भकारी कुलत्थ्यां च पुंसि स्याद्धटकारके' इति विश्वः (मेदिनी) ॥ ( १ ) अण् (३|२|१) । डलयोरैक्यम् | कुलमालाति वा । कः (वा० ॥ * ॥ कुं भूमिं लालयति । 'लड विलासे' ( भ्वा० प० से० ) | ३(२५) । कुलमलति वा । अण् (३।२।१)। कुलमालुनाति वा | डः (वा० ३।२।१०१ ) | 'धूके कुलालः कुकुभे कुम्भ- कारेऽञ्जनान्तरे' ॥ (२) ॥ * ॥ द्वे 'कुलालस्य' ॥ पलगण्डस्तु लेपकः ।