पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

⠀ शूद्रवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः । गोलोमी भूतकेशो ना णश्च । अम्बष्ठकरणावादी येषां ते । आदिना उग्रादिग्रहः गविति ॥ गोलोन्नामियम् । अण् ( ४ | ३ | १२० ) | संज्ञा- | ॥॥ एकम् 'संकराणाम् ॥ पूर्वकत्वाद्वृद्ध्यभावोऽपि । 'गोलोमी श्वेतदूर्वायां स्याद्वचाभू- शूद्राविशोस्तु करणः तकेशयोः' इति विश्वः ( मेदिनी ) ॥ ( १ ) ॥ * ॥ भूतानां केश इव । भूतः केशोऽस्य वा ॥ (२) ॥ ॥ द्वे 'भूतकेशस्य' ॥ पत्राङ्गं रक्तचन्दनम् । पेति ॥ पत्राण्यङ्गेऽस्य | ‘पत्राङ्गं न द्वयोर्भूर्जे पद्मके रक्त- चन्दने' इति विश्वः (मेदिनी) ॥ (१) ॥ ॥ रक्तं चन्दनमि- व । रक्तसारत्वात् ॥ (२) ॥ ॥ द्वे 'रक्तसारद्रव्यस्य' 'पतङ्ग' इति ख्यातस्य ॥ त्रिकटु ज्यूषणं व्योषम् त्रीति ॥ त्रयाणां कटूनां समाहारः ॥ (१) ॥ * ॥ ऊषति । ‘उष दाहे' (भ्वा० प० से०) । ल्युट् (३।१।१३४) । त्रयाणां भूषणानां समाहारः । पात्रादिः (वा० २४१३१) ॥ (२) ॥*॥ विशेषेण ओषति । ‘उष दाहे' । ( भ्वा०प० से ० ) । अच् (३।१।१३४) ॥ (३) ॥*॥ त्रीणि 'झुण्ठीपिप्पली- । मरीचानां समाहारस्य' | त्रिफला तु फलत्रिकम् ॥११॥ त्रीति ॥ त्रयाणां फलानां समाहारः अजादिः (४|११४) ॥ * ॥ तृफति | 'तृफ तृप्तौ ' ( तु०प० से ० ) । -'तृफश्च' ( उ० १९१०४ ) इति कलः । 'त्रिफला तृफलापि च ' इति त्रिकाण्डशेषः ॥ (१) ॥*॥ फलानां त्रिकम् ॥ ( २ ) ॥ * ॥ द्वे 'हरीतक्यामलकविभीतकफलानां समाहारस्य' ॥ ॥ इति वैश्यवर्गविवरणम् ॥ प० से ० ) | रक् | ॥ ॥ शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः । श्विति ॥ शोचति । 'शुच शोके' ( भ्वा० ‘शुचेर्दश्च' (उ० २।१९) इति रक् दीर्घश्च । – 'शदे चात् ऊत्वं च’—इति सुभूतिरपाणिनीयः ॥ (१) अवरोऽधमो वार्णोऽस्य । अवरश्चासौ वर्णश्च, इति वा ॥ (२) ॥*॥ वृष्यते, वर्षति वा । ‘वृषु सेचने' ( भ्वा०प० से ० ) । ‘वृषादिभ्यश्च' (उ० १।१०६) इति कलच् । वृषं धर्मं लुनाति वा ‘लूञ् छेदने’ ( क्र्या० उ० से ० ) | ‘अन्येभ्योऽपि - ' (वा० ३।२।१०) इति डः । वृषं लाति वा । कः ( ३ | २ | ३ ) ॥ ( ३ ) ॥*॥ जघन्यात् पादाज्जाताः । 'जनी प्रादुर्भावे' ( दि० आ० से ० ) । 'पञ्चम्याम् - ' ( ३ २ १९८) इति डः । 'जघन्यं मेहने क्लीबे चरमे गर्हितेऽन्यत्' ( इति मेदिनी ) ॥ ( ४ ) ॥ * ॥ चत्वारि 'शूद्रस्य' || आचाण्डालात्तु संकीर्णा अम्बष्ठकरणादयः ॥ १॥ आचेति ॥ संकीर्यते स्म । 'कृ विक्षेपे' ( तु० प० से ० ) | क्तः (३।२।१०२) । ‘ऋत इद्धातोः' (७|१|१००) 'रदाभ्या- मू-' (८१२९४२) इति नत्वम् ॥ (१) ॥ * ॥ अम्बष्टव कर श्विति || शुद्रा च विट् च । तयोः सुतः ॥ ॥ किरति, कीर्यते, वा । ‘कृ’ ( तु० प० से० ) । 'बहुलमन्यत्रापि ' (उ० २७८) इति मुच् । 'कृयल्युट:-' (३|३|११३) इति वा । 'करणं हेतुकर्मणोः । वालवादौ हसे लेपे नृत्यगीतप्रभेदयोः । क्रिया मेदेन्द्रिय क्षेत्रकायसंवेशनेषु च । कायस्थे साधने क्ली पुंसि शूद्राविशोः सुते' इति विश्वः ॥ (१) | || एक 'वैश्या- च्छूद्रायां जातस्य' ॥ अम्बष्ठो वैश्याद्विजन्मनोः । अम्बेति ॥ वैश्या च द्विजन्मा च । तयोः सुतः ॥॥ अम्बे तिष्ठति | 'ष्टा' (भ्वा०प० अ० ) । 'सुपि -' (३२१४) इति कः | ‘अम्बाम्ब - ' (८३१९७) इति षत्वम् । ‘अम्बष्टो देशमेदेऽपि विप्राद्वैश्या सुतेऽपि च । अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि' इति विश्वः (मेदिनी) ॥ (१) ॥*n एकम् 'वैश्याब्राह्मणाभ्यामुत्पन्नस्य || शूद्राक्षत्रिययोरुग्रः श्विति ॥ शुद्रा च क्षत्रियश्च । तयोः सुतः ॥ * ॥ उच्यति । 'उच समवाये' ( दि० प० से ० ) | ऋजेन्द्र - ( उ० २१ २८ ) इति निपातनात्साधुः । 'उग्रः शूद्रासुते क्षत्राद्वे पुंसि त्रिपू- स्कटे | स्त्री वचाक्षुतयोः' ( इति मेदिनी) ॥ ( १ ) ॥*॥ एकम् 'शूद्राक्षत्रियाभ्यामुत्पन्नस्य' ॥ मागधः क्षत्रियाविशोः ॥ २ ॥ मेति ॥ क्षत्रिया च विट् च । तयोः सुतः ॥ ॥ मग ध्यति । 'मगध वेष्टने' कण्डादिः | अच् (३|१|१३४) । 'यस्थ हल: ' (६२४९४९ ) इति यलोपः । प्रज्ञायण (५॥४॥ ३८) । 'मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः । वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली | यूथी भाषाविशेषश्च' इति हेमचन्द्रः ॥ ( १ ) ॥ ॥ एकम् 'क्षत्रियावैश्याभ्या मुत्पन्नस्य' ॥ माहिष्योऽर्याक्षत्रिययोः मेति ॥ अर्या च क्षत्रियच तयोः सुतः ॥ * ॥ महिष्यां साधुः । 'तत्र साधुः' । (४|४|१८) इति यत् । स्वार्थेऽण् (२१४ | ३८ ) | यद्वा मयते, महति वा । 'मह पूजायाम्' ( भ्वा० प० से ० ) 'अविमयोटिषच् ' ( उ० ११४५) | चतुर्वर्णा- दिलात् (वा० ५॥१॥१२४) स्वार्थे ध्यन् ॥ (१) ॥ ॥ एकम् 'वैश्याक्षत्रियाभ्यां जनितस्य' ॥ क्षत्तार्याशूद्रयोः सुतः । क्षेति ॥ अर्या च शूद्रश्च । तयोः सुतः ॥ ॥ क्षदति, क्षद्यते, वा । 'क्षद संभृतौ' ( ) । '-शंसिक्षदादिभ्यः -