पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ अमरकोषः । शशोर्ण शशलोमनि । शेति ॥ शशस्य ऊर्णा । 'शशोर्ण कारणं करम्' इति च न्द्रगोमिलिङ्गानुशासनात् क्लीबत्वम् ॥ (१) ॥*॥ शशस्य लोम ॥ (२) ॥ * ॥ द्वे 'शशलोम्नः ॥ मधुमक्षिकाद मेति ॥ मन्यते । 'मन ज्ञाने' (दि० आ० अ०) । ‘फ- लिपाटि - ' ( उ० १।१८) इति साधु । 'मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुमे । वसन्तदैत्यभिचैत्रे स्याजीवन्त्यां तु यो षिति' इति विश्वमेदिन्यौ ॥ (१) ॥ * ॥ क्षुद्राभिर्मक्षिकाभिः कृतम् । ‘क्षुद्राभ्रमर-’ (४।३।११९) इत्यञ् । 'क्षौद्रं तुम- धुनीरयोः’ इति हेमचन्द्रः ॥ (३) ॥ * ॥ मक्षिकाभिः कृतम् । ‘संज्ञायाम्’ (४।३।११७) इल्यण् ॥ (३) ॥*॥ आदिना भ्रामर-वाटक-पौतिकादिग्रहः ॥ * ॥ त्रीणि 'मधुनः' ॥ [ द्वितीयं काण्डम् यवक्षारो यवाग्रजः ॥ १०८ ॥ पाक्यः येति ॥ यवानां क्षारः ॥ (१) ॥ * ॥ यवाग्राज्जायते स्म । 'पञ्चम्याम् -' (३।२।९८) इति डः ॥ (२) ॥ ॥ पाके साधुः 'तत्र साधुः' (४४९८) इति यत् ॥ ( ३ ) ॥ ॥ त्रीणि 'यवक्षारस्य' || अथ स्वर्जिकक्षारः कापोतः सुखवर्चकः । सौवर्चलं स्याद्र्चकम् अथेति ॥ खर्जिकारसजः क्षारः । शाकपार्थिवादिः (वा० २।१।७८) ॥ (१) ॥ ॥ कपोतवर्णोऽस्यास्ति | ज्योत्स्ना दित्वात् (वा० ५|२|१०३) अण् ॥ (२) ॥ * ॥ सुखं वर्चय- ति । 'वर्च दीप्तौ' (भ्वा० आ० से ० ) | कुन् ( उ० २॥ ३२ ) ॥ (३) ॥ ॥ सुवर्चलाया इदम् । 'तस्येदम्’ (४॥३॥१२०) इत्यण् । 'अथ सौवर्चलं सर्जक्षारे च लवणान्तरे' (इति मे - मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥ | दिनी) ॥ (४) ॥*॥ रोचतेऽनेन । 'रुच दीप्तावभिप्रीतौ च ( भ्वा० आ ० से ० ) | कुन् ( उ० | २|३२) | 'रुचको वीज- पूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽव्यश्वा- भरणमाल्ययोः । सौवर्चलेsपि मङ्गल्यद्रव्येऽपि कटकेsपि च' (इति मेदिनी) ॥ (५) ॥ ॥ पञ्च 'क्षारभेदस्य' 'साजी- क्षार' इति ख्यातस्य || मेति ॥ मधुन उच्छिष्टम् ॥ (१) ॥*॥ सिञ्चति, सिच्यते, वा । ‘षिच क्षरणे’ (तु० उ० अ०) 'पातॄतुदिवचिरिचिसिचि- भ्यस्थक्’ (उ० । २।७) । खार्थे कन् (ज्ञापि ० ५॥४॥५) ॥ (२) ॥ * ॥ द्वे 'मधूच्छिष्टस्य' 'मोम' इति ख्यातस्य || मनःशिला मनोगुप्ता मानोहा नागजिहिका | नैपाली कुनटी गोला मेति ॥ मनःशब्दवाच्या शिला | शाकपार्थिवादिः (वा० २॥१॥७८) ॥ (१) ॥*॥ मनसा गुप्ता | 'कर्तृकरणे' (२॥ १॥ ३२) इति समासः ॥ (२) ॥ ॥ मनःशब्देन हूयते कथ्य- त्वक्क्षीरी वंशरोचना ॥१०९ ॥ त्वेति ॥ त्वचो वंशात् क्षीरमस्याः । गौरादिः ( ४ ॥ १ ॥ ४१) ॥ (१) ॥ * ॥ रोचते | नन्यादिः (३।१।१३४) वंशस्य रोचना | 'स्याद्वंशरोचना वांशी तुकाक्षीरी तुकाशुभा) । ते । ह्वेञ् (भ्वा० उ० से०) । 'अंतञ्चोपसर्गे' (३|३|१०६) त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी तु वैणवी' इति इत्यङ् ॥ (३) ॥*॥ नागानां जिह्वेव | स्वार्थे कन् (ज्ञापि० शाश्वतः ॥ (२) ॥ * ॥ द्वे 'वेणुजन्यस्यौषधि विशेषस्य' ॥ ५॥४॥५) ॥ (४) ॥*॥_नेपाले भवा । 'तन्त्र भवः' ( ४ | ३ | शिशुजं श्वेत मरिचम् ५३) इयण् । 'नैपाली नवमालीमनः शिलासुवहासु च' इति विश्वः ॥ (५) ॥*॥ कौ नटति | 'नट अवस्यन्दने' (चु०प० से०)। अच् (३।१।१३४) । गौरादिः (४|१९४१) । यद्वा कुत्सिता नटीव ॥ (६) ॥ ॥ गां दीप्तिं लाति । कः ( ३ २ | ३) । गुज्यते वा । 'गुड वेष्टने ' ( तु०प० से ० ) । घञ् (३॥ ३।१९) । डलयोरैक्यम् । ‘गोला गोदावरीसख्योः कुनटी, दुर्गयोः स्त्रियाम् । पात्राञ्जने मण्डने चालिजरे वालखेलने' +'चेला लक्ष्म्यां पुमान् कम्पे कम्पयुक्तेऽभिधेयवत् - ' ( इति मेदिनी) ॥ (७) ॥*॥ सप्त 'मनः शिलायाः' |॥ १ - इदमसंगतम् । अत्रोपसर्गाभावेनैतत्सूत्राप्राप्तेः । तस्मात् ‘कृतो बहुलम्' ( वा० ३१ ३ | ११३ ) इति न्यासे 'सुपि' ( ३१२१४ ) इति योग विभागेन के प्राप्ते 'कविधौ संप्रसारणिभ्यो डः' (वा० ३। २३) इति डप्रत्ययो बोध्यः ॥ २- अत्र 'चलम्' इत्यस्य स्थाने इयोः' इति पाठं कल्पयित्वा अत्र पाठः प्रामादिक: मूले हैमविश्व- ।श्च लक्ष्म्यादीनां गोलाशब्दार्थेऽनुपलम्भात् । किंतु मूलानुसारेण लशब्दार्थकथनम् || शीति ॥ शिग्रोर्जायते स्म । 'पञ्चम्याम्' (३|३|९८) इति डः ॥ (१) ॥*॥ श्वेतं मरिचमिव ॥ (२) ॥॥ द्वे 'शो- भाञ्जनबीजस्य ॥ मोरटं मूलमैक्षवम् । दिभ्योऽटन्' (उ० ४४८१ ) ॥ (१) ॥*॥ इक्षोरिदम् ॥*॥ मोरेति ॥ मुरति । 'मुर वेष्टने ' ( तु०प० से ० ) 'शका- एकम् 'इक्षुविकारस्य' ॥ ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि ॥ ११० ॥ ग्रेति ॥ ग्रन्थेः प्रतिकृतिः | 'इवे- ' ( ५ |३|९६) इति कन् । 'ग्रन्थिकं पिप्पलीमूले गुग्गुलुप्रन्थिपर्णयोः । करीरे पुंसि दैवज्ञे सहदेवाख्य पाण्डवे' इति विश्वः (मेदिनी) ॥ ( १ ) ॥ * ॥ पिप्पल्या मूलम् ॥ (२) ॥ * ॥ चटकायाः शिर इव ॥ * ॥ 'शिरः' अपि । 'शिरो ना पिप्पलीमूले' इति रभसः । ('शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति' इति रान्ते मेदिनी) ॥ (३) ॥*॥ त्रीणि 'पिप्पलीमूलस्य' ||