पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । (भ्वा० कर्मणि' ( दि० प० अ० ) । 'आतोऽनुप - ' (३१२ ३ ) इति | इति रुद्रः ॥ (१) ॥ ॥ पिचयति, पिञ्चते वा । ‘पिञ्च छेदने’ कः । गोसः—इति मुकुटः ॥ ॥ 'गोपः' इति स्वामी । गो- र्जलात्पति । 'पारक्षणे' (अ० प० अ० ) | 'सुपि ' ( ३ | २ | | ४) इति कः ॥ (५) ॥*॥ रसयति, रस्यते, अनेन वा । 'रस आस्वादने' (चु० उ० से०)। अच् (३।१।१३४) ॥ ॥ गोपे उत्पत्तौ रसोऽस्य । 'गोपरसः' इति समस्तमपि - इति स्वामी ॥ (६) ॥*॥ षट् 'गन्धरसस्य' 'वोर' इति ख्या- )। अच् (३।१।१३४) पिच्चं टोकते । 'टौ गतौ ' (भ्वा० आ० से ० ) । 'अन्येभ्योऽपि - ' (वा० ३|२| १०१ ) इति डः । पिच्चयति । 'शकादिभ्योऽटन्' (उ० ४- ८१) वा । 'पिच्चटो नेत्ररोगे स्याक्लीवं सीसकरङ्गयोः' इति विश्वः (मेदिनी ) || ( २ ) ॥ ॥ रङ्गति | 'रगि गतौ' (भ्वा० प० से ० ) । अच् (३।१।१३४) । (रङ्गो ना रागे नृत्यरण- क्षितौ । अस्त्री त्रपुणि' इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ वङ्गति | 'वगि गतौ ' ( भ्वा०प० से ० ) | अच् ( ३ | १ | १३४ ) । 'चङ्गं सीसकरङ्गयोः । वार्ताकेऽपि च कार्पासे पुंभूनि नीवृदन्तरे' इति तस्य ॥ हिण्डीरोऽब्धिकफः फेनः हीति ॥ 'हिण्डी' इति 'हिण्डी' इति वा शब्दमीरयति ॥ (४) ॥ * ॥ चत्वारि 'वङ्गस्य' ‘ईर गतौ कम्पने च’ (अ० आ० से ० ) | अच् ( ३ | ३ | १३४) | | मेदिनी) । 'चङ्गः कार्पा से वृत्ताके चङ्गा जनपदान्तरे | वक्षं अण् (३।२।१) वा । हादिः || || ( डिण्डीर :) | डादिर्वा | त्रपुणि सीसे च' इति पाठः ॥ (१) ॥*॥ अब्धेः कफ इव ॥ (२) ॥ * ॥ स्फायते । 'स्फायी वृद्धौ' (भ्वा० आ० से ० ) । 'फेनमीनौ' (उ० ३१३) इति साधुः ॥ (३) ॥*॥ त्रीणि 'समुद्रफेनस्य' || 'राँग' इति ख्यातस्य ॥ सिन्दूरं नागसंभवम् । सीति ॥ स्यन्दते | ‘स्यन्दू प्रसवणे' (भ्वा० आ० से ० ) । ‘स्यन्देः संप्रसारणं च’ (उ’ १९६८) इत्यूरन् । 'खर्जादिला- दूरः' बाहुलकात्संप्रसारणं च – इति मुकुटोऽपाणिनीयः । 'सिन्दूरस्तरुभेदे स्यात्सिन्दूरं रक्तचूर्णके | सिन्दूरी रो- न्यनारक्तचेलिकाधातकीषु च' ( इति मेदिनी) ॥ ( १ ) ॥ ॥ नागं सीसं संभवः (उत्पत्तिस्थानम् ) अस्य || ( २ ) ॥ * ॥ द्वे 'सिन्दूरस्य' ॥ नागसीसकयोगेष्टवप्राणि नेति ॥ नगे भवः । 'तत्र भव:' ( ४ | ३ | ५३) इत्यण् । ‘नागं नपुंसकं रङ्गे सीसके करणान्तरे । नागः पन्नगमातङ्गक्रू- राचारिषु तोयदे | नागकेसरपुंनाग ( नागदन्तप्रभेदके। 'दे- हानिलप्रमेदे च श्रेष्ठे स्यादुत्तरस्थितः' इति मेदिनी ) ॥ (१) ॥*॥ सिननॊति । ‘षिञ् बन्धने' ( स्वा० उ० अ० ) । किप् (३।२।१७८) । अनित्यत्वान्न तुक् । ईस्यति । 'षोऽन्तकर्मणि' (दि० प० अ०) । 'आतोऽनुप - ' ( ३ | २ | ३ ) इति कः । सि- च_तदीसं च । स्वार्थे कनू (ज्ञापि० ५॥४॥५) ॥ (२) ॥ ॥ योगे धातुसंबन्धे इष्टम् । 'सप्तमी - ' ( २ | १९४० ) इति समासः ॥ (३) ॥*॥ उप्यते | 'डुवपू बीजसंताने' (भ्वा० उ० अ०) । ‘बृधिवपिभ्यां रन्' ( उ० २१२७) ॥ ॥ 'वर्ध' इति मुकुटः । वर्धते । ‘वृधु वर्धने' (भ्वा० आ० से ० ) । रन् ( उ० २१२७) । ('वर्धः सीसवरत्रयोः' इति हैमः ) ॥ (४) ॥ ॥ * ॥ चत्वारि 'सीसस्य' 'सीसो' इति ख्यातस्य ॥ त्रपु पिच्चटम् ॥ १०५ ॥ अथ पिचुस्तूलः अथेति ॥ पिचति । 'पिचु मर्दने' ( ) पचति वा । मृगध्वादिः ( उ० १(३७) । 'पिचुर्ना कुष्टमेदे च कर्षे तूले- ऽसुरान्तरे' इति विश्व मेदिन्यौ ॥ (१) ॥ ॥ तूलयति | तूल्यते, वा । 'तूल निष्कर्षे' (भ्वा०प० से०) 'इगुपध-' (३।१ १३५ ) इति कः । घञ् (३|३१९) चा | 'तूलं स्याद्रह्मदा- रुणि । आकाशेऽथ पिचौ न स्त्री' इति विश्वः (मेदिनी) ॥*॥ 'पिचुतूलः' इति रभसात्संघातोऽपि ॥ (२) ॥ ॥ द्वे 'का र्पासस्य' 'रूई' इति ख्यातस्य ॥ अथ कमलोत्तरम् । स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६॥ अथेति ॥ कमलादुत्तरम् ॥ (१) | | कुस्यति । 'कुस संश्लेषणे' ( दि ० प ० से ) । 'कुसे रुम्भोमेदेताः' (उ० ४।१०६) इत्युम्भः | बाहुलकान्न गुणः । 'कुसुम्भं हेमनि महारजने ना कमण्डलो' ( इति मेदिनी) ॥ (२) ॥॥ वह्निवत् शिखास्य ॥ (३) ॥ ॥ रज्यतेऽनेन । ल्युट् (३|३|११५ ) | ‘रजकरजनर- जःसूपसंख्यानम् (वा० ६|४|२४) इति नलोपः । 'रजेः कुन्' ( उ० २ (७९) वा । महच्च तद्रजनं च । 'सन्महत् - ' (२|१|६१) इति समासः । 'महारजनमुद्दिष्टं शातकुम्भकु सुम्भयो: ' ( इति मेदिनी) ॥ ( ४ ) ॥ ॥ चत्वारि 'कुसुम्भ- स्य' 'कुसुम्भ' इति ख्यातस्य ॥ मेषकम्बल ऊर्णायुः मेषेति ॥ मेषलोमकृतः कम्बलः । शाकपार्थिवादिः (वा० २।१।७८) ॥ ( १ ) ॥ * ॥ ऊर्णास्यास्ति । 'ऊर्णाया युस्' (५/२/१२३) । 'ऊर्णायुर्ना क्षणाभते मेषकम्बलमेषयोः' इति विश्वः (मेदिनी) ॥ (२) ॥ * ॥ द्वे 'कम्बलस्य' ॥ रङ्गवङ्गे त्रेति ॥ त्रपते | 'त्रपूष् लज्जायाम् (भ्वा० आ० से ० ) । च्छेदकविधेययोरैक्येन शाब्दबोधाजनकत्वात् । वार्ताकादिवाचकत्वा- १ - अत्र 'रङ्गः' इति पाठः प्रामादिकः । रङ्गार्थकथने उद्देश्यताव- ‘शस्वस्त्रिहि - ' ( उ० ११० ) इत्युः । 'रङ्गसीसकयोस्त्रपुः' | भावाच्च । मूलपुस्तके तथा पाठस्यानुपलम्भाच ॥ अमर० ४३