पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीयं काण्डम् गन्धाश्मनि तु गन्धकः । सौगन्धिकश्च गेति ॥ गन्धयुक्तोऽश्मा | शाकपार्थिवादिः (वा० २|१| ७८) ॥ (१) ॥*॥ गन्धोऽस्वास्ति । अर्शआद्यच् ( ५ | २ | १२७) । स्वार्थे कन् (ज्ञापि ० ५१४१५) ॥ ॥ 'गन्धिकः' इति पाठे 'अत इनिठनौ' (५१२१११५) इति ठन् ॥ (२) ॥ * ॥ शोभनो गन्धोऽस्य । विनयादित्वात् (५|४|३४ ) स्वार्थे ठक् ॥*॥ ‘आमोदलेशयोर्गन्धः स सुगन्धः सुगन्धकः' इति रभसः ॥ (३) ॥ * ॥ त्रीणि 'रसाञ्जनस्य' || भाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ । क्लीवं तु हरिताले स्यात्’ इति विश्वः (मेदिनी) ॥ (३) ॥ ॥ आलयति । 'अल भूषणादौ ' ( भ्वा०प० से ० ) | अच् ( ३ | १ | १३४) । आलाति वा | ‘ला आदाने' (अ०प०अ०) । 'आतचोपसर्गे' (३॥१॥ १३६) इति कः । 'आलं स्यादनल्पहरितालयोः' इति हेम- चन्द्रः ॥ ( ४ ) ॥ ॥ हरितं वर्णमालाति । 'अतोऽनुप-' (३॥ २१३) इति कः | स्वार्थे कन् (ज्ञापि ० ५९४१५ ) । 'हरिता- लमलं तालवर्णकं नटभूषणम्' इति माधवः । ‘हरिताले तु कर्पूरं गोदन्तो नटसंज्ञकः' इति त्रिकाण्डशेषः ॥ (५) ॥*॥ पञ्च 'हरितालस्य' || | गैरेयमर्थ्य गिरिजमश्मजं च शिलाजतु । गैरथिति ॥ गिरौ भवम् । 'नयादिभ्यः' (४२९७) इति ढक् ॥ (१) ॥ ॥ अर्ध्यते । ‘अर्थ उपयाच्यायाम्’ (चु० आ० से ० ) ण्यन्तः । 'अचो यत्’ (३।१।९७) । अर्था- विपश्चित न्याय्ये त्रिष्वर्थ्य तु शिलाजतु' इति यान्ते रुद्रः ॥ दनपेतम्, वा । 'धर्मपथ्य -' (४|४|९२) इति यत् । 'अर्थ्यो (२) ॥ * ॥ गिरेर्जातम् ‘जनी प्रादुर्भाने' (दि० आ॰ से॰) । स्याच्छिाजन शैलजे । लोहेऽपि गिरिजा गौरीमातुळु- ‘पञ्चम्यामजातौ' (३।२।९८) इति डः । 'गिरिजं लभ्रकेऽपि ज्योश्च योषिति' ( इति मेदिनी) ॥ ( ३ ) ॥ ॥ अश्मनो जा- तम् ॥ (४) ॥ ॥ शिलाया जत्विव | षष्ठीतत्पुरुषः ॥ (५) ॥ ॥ पञ्च 'शिलाजतुनः' ॥ बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥ अमरकोषः । चक्षुष्याकुलाल्यौ तु कुलत्थिका ॥ १०२ ॥ चेति ॥ चक्षुषे हिता । 'शरीरावयवाद्यत्' (५॥१॥६) । 'चक्षुष्यः केतके पुण्डरीकसंज्ञकपादपे । कुलत्थिकासुभगयोः स्त्रियामक्षिहितेऽन्यवत्' (इति मेदिनी ) ॥ ( १ ) ॥ ॥ कुल- मलति । ‘अल भूषणादौ’ (भ्वा० प० से ० ) ( – 'कर्मण्यण' (३।२।१) । ङीप् (४।१।१५) । 'चक्षुष्या कुम्भकारी च कुलाली च कुलत्थिका' इति रत्नकोषः ॥ (२) ॥ ॥ कुलत्थ- प्रतिकृतिः । 'इवे - ' ( ५१३ १९६ ) इति कन् । यद्वा कुले तिष्ठति । ‘सृपि–’ (३।२।४) इति कः । स्वार्थे कन् (ज्ञापि ० ५।४।५) पृषोदरादिः (६।३।१०९) ॥ (३) ॥ ॥ त्रीणि 'तु- ॥ त्थविशेषस्य' || रीतिपुष्पं पुष्पकेतु पौष्पकं कुसुमाञ्जनम् । रीति ॥ रीतेः पित्तलस्य पुष्पमिव | तन्मलवात् ॥ (१) ॥*॥ पुष्पस्य केतुरिव । नाशकत्वात् । 'उदन्तनपुंसकेषु पुष्प- केतु कुसुमाञ्जनम्’ इति रुद्रः ॥ ( २ ) ॥ ॥ पुष्पस्य प्रतिकृतिः ‘इवे…’ (५।३।९६) इति कन् | ततः स्वार्थेऽण् (५ | ४ | ३८) ॥ (३) ॥*॥ कुसुममिव, कुसुमनाशकं वा अञ्जनम् ॥ (४) ॥ * ॥ चत्वारि 'रीतिकायां ध्यायमानायां जातस्य मलस्य' ॥ बोलेति ॥ बोलयति । 'बुल मज्जने' ( चु०प० से ० ) अच् (३।१।१३४)। वाति, वा । 'वा गतिगन्धनयोः (अ प० अ० ) । पिजादित्वात् (उ० ४१९०) ऊलच् ॥ (१) ॥ ॥ गन्धवान् रसोऽस्य || राजदन्तादित्वात् (२|२|३१ ) 'रस- गन्धः' अपि - इति स्वामी ॥ ( २ ) ॥ * ॥ प्राणिति, अनेन आ० से ० ) । 'हलश्च' (३।३।१२१) इति घञ् वा । 'प्राणो हृन्मारुते बोळे वा । 'अन प्राणने' (अ० प० से ० ) | अच् ( ३ |१।१३४) । काव्यजीवेऽनिले बले | पुंलिङ्गः पूरिते वाच्यलिङ्गः पुंभून्नि चा- सुषु' (इति मेदिनी) ॥ (३) ॥*॥ पिण्डते । ‘पिडि संघाते’ पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥ पीति ॥ पिञ्जनम् । ‘पिजि वर्णे' (अ० घञ् (३।३।१८)। ‘निष्ठायामनिट: ' ( वा० वचनान कुत्वम् । पिजं वर्णविशेषं राति । कः (३|२|३) | । ७१३ १५३) इति जपापुष्पे गोले बोलेऽङ्गसियोः । कवले पिण्डं तु वेश्मैक- देशे जीवनायसोः | बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्त गरेऽपि च' इति हेमचन्द्रः ॥ (४) ॥*॥ गां जलं स्यति । ‘षोऽन्त- ‘पिञ्जरोऽश्चान्तरे पीते क्लीबं स्वर्णे च पीतने' ॥ (१) ॥ ॥ (भ्वा० आ० से ० ) | अच् (३।१।१३४) । ‘पिण्डो बृन्दे पीतं वर्णं नयते । ‘णय गतौ’ (भ्वा० आ० से ० ) । ‘णीज्' (भ्वा० उ० अ०) वा । ‘अन्येभ्योऽपि - (वा० ३।२।१०१) इति ङः। ‘पीतनं पीतदारुणि’ | कुङ्कुमे हरिताले च (पुमा- नाम्रातके मतः)' इति विश्वः (मेदिनी) ॥ (२) ॥॥ ताल- यति, तल्यते वा । 'तल प्रतिष्ठायाम्' ( चु०प० से० ) । ण्यन्तः। अच् (३।१।१३४, ३१३१५६) | 'ताल: काल- यामाने हस्तमानद्रुभेदयोः । करास्फोटे करतले हरिताले त्स- रावपि ' ( इति हैमः) । 'ताल: करतलेऽङ्गुष्ठमध्यमाभ्यां च संमिते । गीतकालक्रियामाने करस्फाले द्वमान्तरे । वाद्य १ - अत्राङ् उपसर्गस्य सत्वेनानुपसर्गपदघटितसूत्रस्याप्राध्या तदुपन्यासो अन्तिमूलकः । अत एवैतज्जनकेनापि सिद्धान्तकौमुद्यां 'अनुपसर्गे किन् । गोसंद्रायः' इत्युक्तम् । तस्मात् 'मूलविभुजादि- त्वात्कः' इति व्याख्येयम् । यद्वा हरितमलति । 'कर्मण्यण' (३|२|१) इत्यण् इति बोध्यम् ॥