पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] अथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥ अथेति ॥ चोपति । 'चुप मन्दायां गतौ' ( भ्वा०प० से०) । ‘चुपेरञ्चोपधायाः’ (उ० १११११) इति कलः | यद्वा न्चपनम् । ‘चप शक्तौ' ( ) | ण्यन्तः | ‘एरच्’ (३३३ ५६) । चर्पं लाति । ‘ला आदाने' (अ०प०अ०) । कः (३।२१३) । 'चपलश्चोरके चले । क्षणिके चिकुरे शीध्रे पारदे प्रस्तरान्तरे । मीने च चपला तु स्यात् पिप्पल्यां विद्युति श्रियाम् । पुंश्चल्यामपि’ इति हेमचन्द्रः ॥ (१) ॥ ॥ रस्यते । व्याख्यासुधाख्यव्याख्यासमेतः । ३३५ नी) । 'गिरिजं निरिजाबीजममलं गवलध्वजम्' इति वाचस्पतिः ॥ (३) ॥*॥ त्रीणि 'अभ्रकस्य' ॥ स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥ स्त्रविति ॥ अज्यते नयनमनेन । 'अञ्जू व्यक्त्यादौ ( रु०प० से ० ) | करणे ल्युट् (३।३।११७) । स्नोतोजमञ्ज- नम् । शाकपार्थिवादिः (वा० २१११७८) ॥ (१) ॥॥ सुवीरे देशे भवम् । तत्र ‘भवः' ( ४ | ३ १५३ ) इत्यण् | 'सौवीरं काञ्जिके स्रोतोञ्जने च बदरीफले । ना तु नीवृति' इति विश्वः ‘रस आखादने' चुरायदन्तः | ‘एरच्' (३१३१५६ ) | रसयति ( मेदिनी) ॥ ( २ ) ॥ * ॥ कपोतस्येदम् । कपोतवर्णत्वात् । घातून् वा । अच् (३।१।१३४) । 'रसः खादे जले वीर्ये 'तस्येदम्' ( ४ | ३ | १२०) इलण् । कापोतं च तदञ्जनं च ॥ शृङ्गारादौ विषे द्रवे। बोले रागे गृहे धातौ तितादौ पारदे- (३) ॥ ॥ यमुनायां भवम् । अण् (४|३|५३) । यद्वा यमुन ऽपि च । रसा तु रसनापाठासलकी क्षितिकडषु ' ( इति हैमः) नाया इदम् । तद्वच्छचामत्वात् ॥ ( ४ ) ॥ * ॥ चत्वारि 'सौ- ॥ (२) ॥॥ शिवेन सूयते स्म । 'घू प्रसवे' (दि० आ० वीराञ्जनस्य' 'सुर्मा' इति ख्यातस्य || से०)। क्तः (३।२।१०२) । 'सूतस्तु सारथौ तक्षिण क्षत्रि- याद्ब्राह्मणीसुते । बन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु' इति तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके । विश्वः (मेदिनी) ॥ (३) ॥ * ॥ पारं ददाति | 'डदाञ् दाने' त्विति ॥ तुत्थयति, तुत्थ्यते, वा । 'तुत्थ आवरणे ( जु० उ० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः ॥ ॥ ) । पचाद्यच् (३।१।१३४) | 'एरच्' (३|३|५६) वा । ‘पारते' इति पाठे पारं तनोति । 'तनु विस्तारे' ( त ० उ० तुत्थं च तदञ्जनं च ॥ ( १ ) ॥ * ॥ शिखिनो ग्रीवा । शिखिग्री- से॰) । ‘अन्येभ्योऽपि–’ (वा० ३।२।१०१) इति डः । 'रसे- | वास्यास्ति | अर्शआद्यच् (५१२/१२७) तद्वद्वर्णवात् ॥ ( २ ) न्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते' इति तारपालः । ॥*॥ वितुद्यते स्म । 'तुद व्यथने ' ( तु० उ० अ० ) । तः (३। 'पारतस्तु मनाक्पाण्डुः सूतस्तु रहितो मलातू । पारदस्तु |२|१०२ ) | स्वार्थे कन् (ज्ञापि ० ५९४/५ ) ॥ (३) ॥ ॥ म मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः' इति शब्दार्णवः ॥ यूरस्य प्रतिकृतिः । ‘इवे प्रतिकृतौ (५१३१९६) इति कन् । (४) ॥ * ॥ चत्वारि 'पारस्य' || मयूरं कायति वा । सादृश्यात् । 'कै शब्दे' (भ्वा०प० अ० ) । कः (३।२।३) ॥ (४) ॥*॥ चलारि 'तुत्थाञ्जनस्य', 'तू- तिया' इति ख्यातस्य ॥ ( गवलं माहिषं शुङ्गम् गेति ॥ अलति । ‘अल भूषणादौ' (भ्वा०प० से०) । कर्परी दार्विका काथोद्भवं तुत्यम् अच् (३।१।१३४)। गवामलम् । यद्वा गवनम् | 'गुड् शब्दे' ( भ्वा० आ० अ० ) । 'ऋदोरप्' (३१३१५७) गवं लाति । कः (३।२।३) ॥ (१) ॥*॥ एकं 'महिषटङ्गस्य' ॥ १ - रसः प्रायेण महिषश स्थाप्यतेऽतो रसानन्तरमस्य कथनम् - इति मुकुटः ॥ २ - 'गिरिजामलम्' इत्येकं नाम - इति स्वामिमुकुटौ | केति ॥ कल्पते । 'कृपू सामर्थ्य' (भ्वा० आ० से ० ) । बाहुलकादरट् लत्वाभावश्च ॥ ( १ ) ॥ * ॥ दाव दारुहरिद्रा | तद्विकारोऽपि दाव अमेदोपचारात् । स्वार्थे कन् (ज्ञापि० ५। ४४५) ॥ (२) ॥॥ तत्तुत्थं काथोद्भवमावर्तितं सदुक्तपर्या- यम् ॥ ॥ तुत्थं चास्य नाम | 'तुत्थं स्यादमृतासङ्गं कर्पूरी तुन्नमित्यपि ' इति रभसः ॥ ( ३ ) ॥* ॥ त्रीणि 'आवर्तन- निष्पन्नस्य रसाञ्जनभेदस्य' || अभ्रकं गिरिजामले । अभ्रेति ॥ अभ्रति, अभ्रयते वा । 'अभ्र गतौ' (भ्वा० प० से ० ) । कुन् ( उ० २।३२ ) | अभ्रस्य प्रतिकृतिर्वा । 'इवे प्रतिकृतौ' (५।३।९६) इति कन् ॥ (१) ॥ *|| गिरौ जातम् । ‘जनी प्रादुर्भावे' (दि० आ० से ० ) । 'सप्तम्यां जनेर्ड:' (३। २।९७) । (‘गिरिजं त्वभ्रकेऽपि स्याच्छिलाजतुनि शैलजे । लोहेsपि गिरिजा गौरीमातुलुङ्ग्योश्च योषिति' इति मेदिनी) रसगर्भ तार्क्ष्यशैलम् रसाञ्जनम् ॥ १०१ ॥ (वा० २१ रेति ॥ रसजमञ्जनम् । शाकपार्थिवादिः ॥ (२) ॥*॥ अमति । ‘अम गतौ' (भ्वा०प० से ० ) । वृ- | ७८) ॥ (२) ॥ ॥ रसो गर्भेऽस्य ॥ ( २ ) ॥ * ॥ तार्क्ष्य- षादित्वात् (उ० १।१०६) कलच् । न मलमस्य, इति वा । ('अमलं त्वभ्रके क्लीबं लक्ष्म्यां स्त्री निर्मले त्रिषु' इति मेदि- शैले भवम् । अभेदोपचारात्, इति मुकुटः ॥ ( ३ ) ॥ * ॥ त्रीणि 'रसाञ्जनस्य' । खामी तु– तुत्थाजनादि पश्च पर्याया- नुक्त्वा दार्विकाक्काथोद्भवादिपञ्चकं रसवतीपर्यायानाह ॥ १ - स्वामी तु तुत्थाअनादिपञ्चकं कर्पर्यन्तं तुत्थाअनपर्यायमुक्त्वा दार्विकाक्काथोद्भवे तुत्थरसाअनादित्रयमाह - इति मुकुटः ॥