पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९] स्त्रीपुंसयोरश्मजातौ मुक्तादिकेऽपि च ) । (कण्ठदेशस्तनेऽजाया लिङ्गाग्रेऽलिजरेऽपि च ) ' इति विश्वः (मेदिनी) ॥ (२) ॥ * ॥ अश्मजातौ मरकतादौ ॥ ॥ द्वे 'रतस्य' | ३३३ टस्तु चिन्त्यः । 'काचि' धातोरेव सत्त्वात् ॥ (१५) ॥॥ रोचते | ‘रुच दीप्तौ' ( भ्वा० आ० से ० ) । 'युजिरुजितिजां कुश्च' (उ० १९१४६) इति मक् । 'रुक्मं लोहे सुवर्णे च इति हेमचन्द्रः ॥ (१६) ॥ ॥ कृतवरे आकरविशेषे भवम् । अण् (४|३|५३) । कृताः पठिताः स्वरा येन । तस्मै देयम् । ‘शेषे' (४|२| ९२ ) इत्यण् ॥ (१७ ) ॥ ॥ जम्बूरसस्य नद्यां भवम् । 'तत्र भवः' (४३५३) इयण ॥ (१८) ॥ ॥ अष्टौ धातवः पदानि स्थानान्यस्य । 'अष्टनः संज्ञायाम् -' (६॥३॥ १२५ ) इति दीर्घः । यद्वा अष्टानामपदम् ॥ (१९) ॥ ॥ एकोनविंशतिः 'सुवर्णस्य' || अलंकारसुवर्ण यच्छृङ्गीकनकमित्यदः । व्याख्यासुधाख्यव्याख्यासमेतः । । अलमिति ॥ अलंकारसंबन्धि सुवर्णम् ॥ ॥ शृङ्गणामी | शृी। कति । 'कनी दीप्ती' ( भ्वा०प० से० ) कुन् ( उ० २३२) | शृङ्ग इति पृथग् नाम वा ।' शृङ्गी मण्ड- नसुवर्णम्' इति रत्नकोषः । ‘भूषणं कनकं शृङ्गी' इति नाम- माला च । अल्पं शृङ्गं प्राधान्यं वा यस्याः । गौरादिः ( ४ | १४१) | 'स्त्री स्यात्काचिन्मृणाल्यादि' इति वचनात् ॥ (१) ॥ * ॥ एकम् 'अलंकारस्वर्णस्य || दुर्वर्ण रजतं रूप्यं खर्जू श्वेतमित्यपि ॥ ९६ ॥ स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् । तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरम् ॥ ९४ ॥ चामीकरं जातरूपं महारजतकाञ्चने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥ स्वेति ॥ सुष्टु ऋणोति । ‘ऋणु गतौ ' ( त० उ० से ० ) । पचायच् (३।२।१३४) यद्वा अर्णनम् | घन् (३|३|१८ ) | शोभनोऽर्णो गतिरनेन ॥ (१) ॥ ॥ शोभनो वर्णोऽस्य | सुष्टु वर्ण्यते वा । 'वर्ण वर्णने' ( चु०प० से ० ) ण्यन्तः । 'एरच्' (३|३|५६ ) ॥ ( २ ) ॥ ॥ कनति | 'कनी दीप्तौ' ( भ्वा० प० से० )। ‘कृञादिभ्यो वुन्’ (उ० ५९३५) | 'कनकं हेनि | पुंसि स्यात्किशुके नागकेसरे । धत्तूरे काञ्चनारे च कालीये चम्पकेऽपि च' (इति मेदिनी) ॥ (३) ॥ ॥ हिनोति, हीयते वा । 'हि गत्यादौ ' ( स्वा० प० अ० ) । मनिन् ( उ० ४ | १४५) ॥ (५) ॥*॥ हटति । ‘हट दीप्तौ' (भ्वा०प० से०) । ण्वुल् (३|१|१३३) | हाटयति वा । कुन् ( उ० २१३२ ) ॥ (६) ॥ तप्यतेऽनेन । ‘तप संतापे' ( भ्वा०प०अ० ) । ‘कुत्यल्युट:' (३|३|११३) इत्यनीयर् ॥ (७) ॥ ॥ शतकुम्भे द्विति ॥ सुवर्णापेक्षया दुष्टो वर्णोऽस्य, अनेन वा । पर्वते भवम् | 'तत्र भवः' ( ४ | ३|५३ ) इत्य || || अनुश- 'दुर्वर्ण त्रिष्वसद्वर्णे क्लीबमैलेयरूप्ययोः' (इति मेदिनी) ॥ (१) तिकादिः (७।३।२०) । ('शातकौम्भम्') इति तु स्वामी ॥ ॥ * ॥ रजति, रज्यते वा । 'रज रागे' ( भ्वा० उ० अ० ) (८) ॥ ॥ गङ्गाया अपलम् | शुभ्रादित्वात् । (४|११२३) | पृषिरजिभ्यां कित्' ( उ० ३११११) इत्यतच् । 'रजतं त्रिषु हक् । 'यं गर्भ सुषुवे गङ्गा पावकाद्दीप्ततेजसम् । तदुल्वं पर्व- ते न्यस्तं हिरण्यं समपद्यत' इति वायुपुराणम् । 'गाङ्गेयः स्यात्पुमान्भीष्मे क्लीबं स्वर्णकसेरुणोः' (इति मेदिनी ) ॥ (९) ॥ * ॥ बिभर्ति, भरति वा । मनिन् ( उ० ४११४५) (भर्म स्यात्काश्चने भृतौ’ इति मेदिनी) ॥ (१०) ॥ ॥ कर्वत्यनेन । ‘कर्व दर्पे’ ( भ्वा० प० से ० ) | मदुरादिः ( उ० १४१) । 'कर्वुरं सलिले हेनि कर्वुरः पापरक्षसोः । कर्वुरा कृष्णवृ न्तायां शवले पुनरन्यवत्' इति विश्वः ( मेदिनी ) ॥ (११) ॥ ॥ चमीकरे आकरे भवम् । 'तत्र भवः' ( ४ | ३।५३) इत्यण् । यद्वा चमनम् । 'चमु अदने' (भ्वा० प० से० ) । 'इलजादिभ्यः' (वा० ३|३|१०८ ) | 'अनाचमेः' (७|३|३४) इति आढोऽविवक्षितत्वाद्वृद्धिः । 'कृदिकारात्-' (ग० ४११९४५) इति ङीष् । चामीं करोति । 'कृञो हेतु - ' (३।२।२०) इति टः ॥ (१२) ॥ * ॥ जातं रूपं यस्य । यद्वा प्रशस्तं जातम् । 'प्रसंसायां रूपप्' (५१३१६६ ) ॥ (१३) ॥ ॥*॥ महृच्च तद्रजतं च । ‘सन्महत् - ' (२|१|६१) इति समासः । ‘आन्महतः’ (६|३|४६) इत्यात्वम् ॥ (१४) काञ्चति (ते) । 'काचि दीप्तौ ' ( भ्वा आ० से ० ) । शुक्ले स्यात् क्लीबं हारे च दुर्वर्णे' इति विश्वः (मेदिनी) ॥ (२) ॥॥ 'रूप रूपक्रियायाम् ( चु० उ० से ० ) । ण्यन्तः । ‘अचो यत्' (३॥१॥९७ ) | रूप्य: स्यात्सुन्दरे त्रिषु । आइत- स्वर्णरजते रजते च नपुंसकम्' इति विश्व (मेदिनी) हेमचन्द्रौ ॥ (३) ॥ ॥ खर्जति | ‘खर्ज व्यथने' (भ्वा०प० से ० ) । ख- र्जपिजादिभ्य ऊरोलचौ' (उ० ४११४०) इत्यूरः । 'खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः' (इति हैमः ) ॥ (४) ॥* श्वेतते | 'श्विता वर्णे' (भ्वा० आ० से ० ) | अच् (३।१।१३४)। | 'श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकाष्ठपाटलाशङ्खि- नीषु च । क्लीवं रूप्येऽन्यवच्छुक्ले' (इति मेदिनी) ॥ ( २ ) ॥ * ॥ पञ्च 'रूप्यस्य' ॥ ॥ * ॥ नन्द्या - १ वान्ता च । तथा च बाण:- 'वर्ष पर्वतसमूह निवान्तः- दिल्युः (३।१।१३४ ) - पृषोदरादिः (६।३।१०९ ) - इति मुकु- | स्थितापरिमाणशङ्गिहेमकूटं राजकुलम्' इति – मुकुटः ॥ रीतिः स्त्रियामारकूटो न स्त्रियाम् रिणाति वा । 'री गतिरेषणयोः' (त्र्या०प० अ० ) । 'स्त्रियां रीति ॥ रीयते । 'रीङ् क्षरणे' ( दि० आ० अ० ) | क्तिन्' (३१३१९४) । 'रीतिः स्त्रियां स्यन्दप्रचारयोः । पि- त्तले लोहकिट्टे च' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ 'ॠ गतौ'