पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ द्वितीयं काण्डम् सूय०' (३1१1११४) इति साधु ॥ (१) ॥ * ॥ एकम् (हेमरू - व्याभ्यामन्यस्य) 'ताम्रादेर्धातोः' ॥ अमरकोषः । (४|४|१०४) इति ढज् ॥ (३) | || रिच्यते | 'रिचिर् वि- रेचने' (रु० उ० अ०) । 'पतृतुविचिरिचि- ' ( उ० ३१७) इति थक् । —‘वमिकाशि-' इत्यादिना थन् – इति मुकुटस्त्व- पाणिनीयः ॥ ( ४ ) ॥*॥ ऋच्यते । 'ऋच् शब्दे' ( तु०प० से० ) । बाहुलकात् क्थन् ॥ ( ५ ) ॥ ॥ धनति । 'धन रूप्यं तद्वयमाहतम् ॥ ९१ ॥ रूप्यमिति || 'आहतं तु मृषार्थ । गुणिते ताडिते चापि' इति हैमः । आहतं रूपमस्य । 'रूपादाहतप्रशंस- धान्यै’ (जु॰ प० से०) । अच् (३।१११३४) । ‘धनं तु योर्यप्’ (५१२१२०) ॥ (१) ॥ ॥ एकम् 'आहतरूपस्य वसति, हेमरौप्यादेः' ॥ गोधने वित्ते' इति विश्वः ( मेदिनी ) ॥ ( ६ ) ॥ * ॥ उष्यते, वाऽस्मिन् गुणैः । 'यस निवासे' ( स्वा०प० अ०) । 'स्वनिहि-' ( उ० १1१०) इत्युः |– 'पद्यसिवसि -' इत्या दिना उः – इति मुकुटस्त्वपाणिनीयः । वस्ते, वस्यते वा । 'वस आच्छादने' (अ० आ० से ० ) उः | 'वसुर्मयूखाग्निजनाधि- पेषु योके सुरे स्याद्वसु हाटके च । वृद्ध्यौषधस्थानधनेषु रत्ने बसु स्मृतं स्यान्मधुरेऽन्यवच्च' इति विश्वप्रकाशः ॥ (७) ॥॥ हर्यति । ‘हर्य गतिकान्त्योः' (भ्वा० प० से ० ) । 'हर्यतेः' 'कन्यन् हिर् च' ( उ० ५१४४) । – जिहीते भाग्यवन्तम् | 'ओहाङ् गतौ' (जु० आ० अ०) । 'हो हिर् च' इत्यन्यप्रत्ययो हिरादेशश्च - इति मुकुटस्त्वपाणिनीयः । 'हि- रण्यं चे ( रे ) तसि द्रव्ये शातकुम्भवराटयोः । अक्षये मान- भेदे च स्यादकुप्ये नपुंसकम्' (इति मेदिनी ) ॥ ( ८ ) ॥ ॥ द्रवति, द्रूयते वा । 'द्रु गतौ' (भ्वा०प० अ०) । 'दुदक्षि- भ्यामिनन्' ( उ० २१५०) 'द्रविणं न द्वयोर्वित्ते काञ्चने च परराक्रमे' इति विश्वः (मेदिनी) ॥ (९) ॥ ॥ दिवं मनति । 'ना अभ्यासे' (भ्वा०प० अ०) । 'आतोऽनुप - ' ( ३ २ ३ ) इति कः । 'द्युम्नं वित्त बलेऽपि च ' इति हेमचन्द्रः ( मेदिनी ) ॥ (१०) ॥ * ॥ अर्थ्यते । 'अर्थ उपयाच्नायाम्' (चु० आ० से०)। ‘अकर्तरि—’ (३।३।१९) इति घञ् । ऋच्छति, अर्थते वा । 'ऋगतौ' (भ्वा० प० अ० ) । उषिकुषिगार्तिभ्यस्थन्' ( उ० २१४ ) । 'अर्थो विषयार्थनयोर्धनकारणवस्तुषु । अभि धेये च शब्दानां निवृत्तौ च प्रयोजने' ( इति मेदिनी) ॥ (११) ॥*॥ राति सुखम्, रायते वा । ‘रा आदाने' ( अ० प० अ०)। 'राते डैं:' (उ० २१६६ ) । 'रा द्वयोर्विभवे खर्णे' इति रुद्रः ॥ (१२) ॥*॥ विभवति | अच् ( ३ | १ | १३४ ) । ‘विभवो धननिर्वृत्योः’ इति हैमः ॥ (१३ ) ॥ ॥ त्रयोदश 'द्रव्यस्य' || गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः | गेति ॥ गरुत्मतो जातत्वात् 'तस्येदम्' (४|३|१२०) इत्यण् ॥ (१) ॥ ॥ मरकं तरन्त्यनेन । 'हृ' (भ्वा०प० ०) । 'अन्येभ्योऽपि -' (वा० ३१२११०१) इति डः ॥ (२) ॥ * ॥ अश्मनो गर्भः ॥ (३) ॥ ॥ हरिद्वर्णो मणिः । शाक- पार्थिवादिः (वा० २११९७८) ॥ ( ४ ) ॥ ॥ चत्वारि 'गारु- त्मतस्य' ॥ शोणरत्नं लोहितकः पद्मरागः ॥ शोणेति ॥ शोणं च तद्रलं च ॥ (१) ॥ * ॥ लोहितमेव । 'लोहितान्मणौ' (५|४|३०) इति कन् ॥ ( २ ) ॥ ॥ पद्ममिव रागोऽस्य | 'अनेकमन्य - ' (२|२|२४) इति समासः ॥ (३) ॥ * ॥ त्रीणि 'पद्मरागस्य' || । अथ मौक्तिकम् ॥ ९२ ॥ मुक्ता अथेति ॥ मुक्तैव । 'विनयादिभ्यष्टक' (५॥४॥३४) ॥ (१) ॥ * मुच्यते स 'मोक्ष' (तु० उ० अ०)। तः (३।२।१०२) । 'मुक्ता मौक्तिकपुंश्चल्योः' इति हैमः ॥ ( २ ) ॥ * ॥ द्वे 'मौक्तिकस्य' ॥ । अथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम् । अथेति ॥ विशिष्टो द्रुमः । यद्वा विशिष्टे द्रौ भवः । 'द्यु- दुभ्यां मः' (५/२/१०८) । ( विद्रुमो रत्नवृक्षेऽपि प्रवाले- ऽपि पुमानयम्' इति मेदिनी) ॥ (१) ॥ * ॥ प्रचलति । 'वल प्राणने' (भ्वा० प० से ० ) । 'ज्वलित - ( ३ | १ | १४०) इति णः । 'प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे' इति विश्वः (मेदिनी) ॥ (२) ॥ * ॥ द्वे 'प्रवालस्य' ॥ रत्नं मणिर्द्वयोरइमजातौ मुक्तादिकेऽपि च ॥ ९३ ॥ ॥ स्यात्कोषश्च हिरण्यं च हेमरूपये कृताकृते । रेति ॥ रमन्तेऽस्मिन् । 'रमु क्रीडायाम्' (भ्वा० आ० स्येति ॥ कुष्यते । ‘कुष निष्कर्षे' (ऋया० प० से ० ) । ‘अकर्तरि-’ (३।३।१९) इति घञ् ॥॥ कुश्यते । 'कुश सं- श्लेषणे' ( ) ‘तालव्या मूर्धन्याश्चैते’ इत्यधिकारे 'को· अ०) । बाहुलकात् प् | तुक् (६|३|१|७१)। ‘रत्नं ख- शविशदौ च' इति शभेदः ॥ (१) ॥*॥ (२) ॥*॥ हेम | जातिश्रेष्ठे स्यान्मणौ' इति हैमः ॥ ( १ ) ॥ ॥ मण्यते 'मण च रूप्यं च । कृतं चाकृतं च | घटिताघटिते ॥ ॥ द्वे 'घ' शब्दे' (भ्वा०प० से ० ) | इन् ( उ० ४११८) । 'मणिः टिताघटितहेमरूप्ययोः ॥ ताभ्यां यदन्यत्तत्कुप्यम् 'तेति ॥ गुप्यते । 'गुपूरक्षणे' (भ्वा० प० से ० ) 'राज- | ईयम् - इति मुकुटः ॥ १ - तवयं कुप्याकुप्यम् इति क्षीरस्वामी । तयोर्हेमरूप्ययो