पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] व्याख्यासुधाख्यव्याख्यासमेतः । ३३१ आचितो दश भाराः स्युः ॥ * ॥ निकुञ्चति । 'कुच कौटिल्ये' (भ्वा० प० से ० ) । अच् आचीति || आचीयते स्म । 'चिन् चयने' ( खा० उ० (३११११३४) | खार्थे कन् (ज्ञापि० ५/४/५ ) ॥ (१) ॥ ॥ अ०)। क्तः (३।२।१०२) । 'भारैदशभिराचितिः' इति | कुण्ड्यते, कुण्डते, वा । 'कुडि दाहे' (भ्वा० आ० से ० ) । रत्नकोषः । 'आचितः शकटोन्मेये पलानामयुतद्वये' इति विश्वः (मेदिनी) ॥ (१) ॥ * ॥ एकम् 'आचितस्य' ॥ शाकटो भार आचितः ॥८७॥ शेति ॥ शकटेन उह्यते । ‘शेषे (४४२९९२) इल्यण् ॥ (१) ॥ ॥ एकम् 'आचितभारस्य' ॥ कार्षापणः कार्षिक: स्यात् बाहुलकात् कवच्प्रत्ययः | अनित्यत्वान्न नुम् ॥॥ 'कुटप:' इलपि पाठः – इति मुकुटः । तत्र 'कुट कौटिल्ये' (तु० प० से० ) | कुटेः कपन (उ० ३३१४२ ) ॥ (१) ॥ ॥ प्रस्थीयते- भेदे सानावत्युचवस्तुनि' (इति मेदिनी) ॥ (१) ॥॥ आय- ऽनेन । 'घजयें कः' (वा० ३१३१५८) । 'प्रस्थोऽस्त्रियां मान- विंशतिखारीभि• न मानीभविकाप्रवर्तिकादिग्रहः । 'वाहो भविका स्यादनेन तु । प्रवर्तः पचखारीभिः सस्यमाने प्रकीर्तितः' । 'पलं प्रकुमकं मुष्टिः कुडबस्तचतुष्टयम् । चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् | अष्टाढको भवेद्रोणो द्वि- द्रोणः सूर्प उच्यते । सार्धसूप भवेत्सारी द्विद्रोणा गोण्युदा- हृता । तामेव भारं जानीयाद्वाहो भारचतुष्टयम्' || 'प- रिमाणानाम्' पृथगेकैकम् || पादस्तुरीयो भागः स्यात् कार्षिके ताम्रिके पणः | पेति ॥ पद्यते । ‘पद गतौ' (दि० आ० अ०) । (पद- रुज -' (३|३|१६) इति पञ् | ' ( पदं शब्दे च वाक्येच केति ॥ ताम्रस्यायम् । 'अध्यात्मादित्वात् (वा० ४ | ३ | | व्यवसायप्रदेशयोः) । पदवियोः स्थानत्राणयोरस्तुनोः । ६०) ठञ् ॥॥ पण्यतेऽनेन । ‘पण व्यवहारादी' (भ्वा० श्लोकपादेऽपि च क्ली पुलिः किरणे पुनः पादो बु आ० से ० ) । 'नित्यं पणः - (३|३|६६) इल्यप् | 'पुंसि - ' तुरीयांशे शैलप्रयन्तपर्वते । चरणे च मयूखे च' (इति मे (३।३।११८) इति घो वा । 'हलथ' (३३११२१) घन् वा | | दिनी) ॥ (१) ॥| एकं 'चतुर्थभागस्य' || संज्ञापूर्वकत्वाद्वृद्ध्यभावः । 'पणो वराटमाने स्यान्मूल्ये का- षपणे ग्रहे । ऋय्यशाकादिके द्यूते व्यवहारे भृतौ धने' ( इति अंशभागौ तु चण्टके ॥ ८९ ॥ अंशेति ॥ अंश्यते 'अंश विभाजने' ( ) अदन्तः । विश्वमेदिन्यौ) ॥ (१) ॥*॥ एकं 'ताम्रकृतकार्षापणस्य' कर्मणि पञ् (३।३।१९) ।—‘अमेः शन्’ इतित्वपाणिनीयः। तुलामानमुक्तम् ॥ 'अंशो विभाजने प्रोक्त एकदेशेऽपि वस्तुनः' इति हेमचन्द्रः ॥ (१) ॥*॥ भज्यते । ‘भज सेवायाम्' (म्वा० उ० अ०) । कर्मणि घञ् (३।३।१९) । 'भागो रूपार्धके भाग्यैकदेशयोः' इति हैमः ॥ ( २ ) ॥ ॥ चण्यते | 'वटि विभाजने' (चु० प० से ० ) कर्मणि पञ् (३१३|१९) | स्वार्थ कन् ( ज्ञापि० ५॥४१५) ॥ (३) ॥ ॥ त्रीणि ‘विभागस्य’ ॥ द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु । हिरण्यं द्रविणं द्युम्न मधेरै विभवा अपि ॥ ९० ॥ देति ॥ हरिव | 'द्रव्यं च भव्ये (५/३/१०४ ) इति साधुः । 'द्रव्यं भव्ये धने ६मादौ जनुद्रुमधिकारयोः । विनये भेषजे रीलाम्' इति हैमः ॥ (१) ॥ ॥ विद्यते स्म | ‘विद्रु लाभे' (तु० उ० अ० ) । 'वित्तो भोगप्रयययोः' (८/२९५८) इति साधुः । 'वित्तं क्लीयं धने वाच्यािं ख्याते विचारिते' (इति मेदिनी ) ॥ ( २ ) ॥*॥ स्वपती साधु | 'पथ्यतिथि ' केति ॥ कर्षस्यायम् ‘तस्येदम्' (४ | ३|१२०) इत्यण् । आपणनम् । 'पण व्यवहारादौ ' ( भ्वा० आ० से ० ) | 'नित्यं पण:-' (३|३|६६) इत्यप् 'खनो घ च ' (३।३।१२५) इति घोवा कार्पेण वा आपणः । 'कार्पापणोऽस्त्री | कार्षिके पणषोडशकेऽपि च’ ( इति मेदिनी) ॥ (१) ॥ * ॥ कर्षस्यायम् । अध्यात्मादित्वात् (वा० ४१३१६०) ठव् ॥ (२) ॥ * ॥ द्वे 'रजतरूप्यस्य' ॥ ॥ अङ्गुलिमानं च हस्तादि नृवर्ग उक्तम् ॥ प्रस्थमानं त्वाह- अस्त्रियामाढकोणौ खारी वाहो निकुञ्चकः ॥८८॥ कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् । गतौं' 1 अस्त्रीति ॥ आढौकते। ‘ढौल गती’ (भ्वा० आ० से०)। अच् (३।१।१३४) । पृषोदरादिः (६।३११०९) । 'आढकी च तुवर्यां स्त्री परिमाणान्तरे त्रिपु' (इति मेदिनी) ॥ (१) ॥ * ॥ एकं (सर्वतो दशाङ्गुलिमानस्य ) | द्रवति । 'द्रु (भ्वा० प० से॰) । ‘कृवृद्धृसिद्धपत्यनिखपिभ्यो नित्' ( उ० ३।१० ) इति नः | 'द्रोणोऽस्त्रियामाढके स्यादाढका दिचतुष्टये | पुमान् कृपीपतौं कृष्णका केऽस्त्री नीवृदन्तरे | स्त्रियां काष्टाम्यु- वाहिन्यां गवादिन्यामपीष्यते’ इति विश्वः (मेदिनी) ॥ (१) ॥*॥ खमाराति । मूलविभुजादिः (वा० ३१२१५) | गौरादिः (४।१।४१) ॥ (१) ॥*॥ उत्पतेऽनेन | 'वह प्रापणे' (भ्वा० उ० अ०) 'हलव' (३।३।१२१) इति घन् । 'वाहोऽश्वमा नयोः । वृषे, वाहा तु वाहौ स्यात्' इति हेमचन्द्रः ॥ (१) १ – पुनरित्यन्तस्यात्र लेखोऽनुचितः पदशब्दार्थबोधकस्य पदशब्दव्याख्यायां स्वयं लिखितस्यात्र पादशब्दव्याख्यायामप्रकृ तत्वात् ||