पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [द्वितीयं काण्डम् तामु चानवतेः स्त्रियः । से०) 'हलच' (३|३|१२१) इति घन् । ' (माषो व्रीह्यन्तरे तेति ॥ तानु विशत्यादिषु नबतिमभिग्याप्य स्त्रीलिङ्गाः । मूर्खे मानत्वग्दोषभेदयोः' इति मेदिनी) । कन् ( ज्ञापि० ५। ४१५) । आद्यश्चासौ माषश्च । शास्त्रीयत्वात् ॥ (१) ॥*॥ थाविशत्या पुरुषःकृतम्, विंशतिः कुण्डानि' इति ॥ एकम् 'भाषकस्य' ॥ पंङ्कः शतसहस्रादि क्रमादशगुणोत्तरम् ॥ ८४ ॥ पेति ॥ ही पन्चती । ‘पद्भिविंशति-' (५११५९) इति साधुः। 'पङ्किर्दशाक्षरच्छन्दोदशःसंख्यावलीषु च' इति विश्वः तयिति ॥ अक्षति | 'अक्षू व्याप्तौ ' ( भ्वा० प० से ० ) । ॥॥ पदमागुणोत्तरं कमात् शतसहस्रादि ज्ञेयम् । यथा | अच् (३|१|१३४) 'अक्षो रथस्यावयवे व्यवहारे बिभीतके । 'दशपद्रयः शतम् दश शतानि सहस्राण्ययुतम्' इत्यादि | योतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् । ते षोडशाक्षः कर्षोऽस्त्री | सायके शकटे कर्षे ज्ञाने चात्मनि रावणौ । अक्षं सौवर्चले तुत्थे हृषीके स्यात्' इति हेमचन्द्रः ॥ (१) ॥ ॥ कर्षति । 'कृष विलेखने' (भ्वा०प० अ०)। अच् (३।१।१३४) । मानप्रभेदे पुंनपुंसकम्' (इति मेदिनी) ॥ 'कर्षो ना ॥ ॥ ॥*॥ मी- (२) ॥*॥ द्वे ‘कर्षस्य’ ॥ याविति ॥ योतेर्बाहुलकाद्भावे कर्तरि वा तुन् योतुः शोधनमः वा । (तस्येदम्' ( ४ | ३ | १२०) ‘दोत्रकारः’। ‘माने बयः’ (४॥३॥१६२) ॥ (२) सतेऽनेन । 'माइ माने' (दि० आ० अ०) । 'पाय्यसां - नव्य-' (३।१।१२९) इति साधु ॥ ( ३ ) ॥ * ॥ मानमर्थो यस्य ॥ (४) ॥ ॥ चत्वारि 'मानार्थस्य' || मानं तुलाङ्गुलिप्रस्थैः मानभेदानाह—मानमिति ॥ तोल्यतेऽनया | 'तुल उ- न्माने' (चु०प० से० ) | भिदायङ् (३|३|१०३ ) (- ‘अनुलोपमाभ्याम्–’ (२।३।७२) इति निर्देशागुणाभावः ॥ गुञ्जाः पञ्चाद्यमाषकः ॥८५॥ ग्विति ॥ मध्यतेऽनेन । 'मष हिंसायाम्' (भ्वा०प० ३३० पलं कर्षचतुष्टयम् । पेति ॥ पलति 'पल गतौ' ( भ्वा० प० से ० ) । अच् (३|१|१३४) । 'पलमुन्मानमांसयोः' इति हैमः ॥ (१ ) ॥॥ कर्षाणां चतुष्टयम् ॥ (२) ॥ * ॥ द्वे 'पलस्य' ॥ सुवर्णविस्तौ हेम्नोऽक्षे स्विति ॥ शोभनो वर्णः स्तुतिः, वा यस्य । रुद्रस्तु ‘सुवर्ण स्वर्णविस्तयोः' इति क्लीबमाह | 'सुवर्णो ना स्वर्णकर्षे सुवर्णा च मखान्तरे । स्त्री कृष्णागुरुणि क्लीबे काञ्चने हरि- चन्दने' इति विश्वः ( मेदिनी ) ॥ ( १ ) ॥ * ॥ विस्यते स्म । ‘बिस उत्सर्गे’ (दि० प० से ० ) । तः ( ३ | २ | १०२ )। आग. मस्यानित्यत्वान्नेट् ॥ (२) ॥ * ॥ द्वे 'अक्षमानस्य' ॥ कुरुविस्तस्तु तत्पले ॥ ८६ ॥ घिकरण्यादुपचारेण तेभ्यो द्विवचन बहुवचने अपि स्तो भवतः । यथा विशवी, तिलो विंशतयः' इति ॥ सामानाधिकरण्याभा- वेगवां विती, गवां विंशतयः' इति मुकुटः ॥ द्वि- स्वबदुत्वयोवंतमानास्तु विंशत्याचा: वर्तन्ते - इति भाष्यप्रदीपो. संख्यायामेव हेमचन्द्रः । ‘पङ्क्तिविंशति–’ (५|११५९ ) इति सूत्रे इयोते नागेशभन तु-विंशत्यादयो ब्यादयश्च धर्मशक्ता एव । धर्मकामैगोरमेशच व्यक्ती कार्याणि । तयोश्च भेदाभेदौ । विंशत्या. विति ॥ तोलयन्ति । 'तुल उन्माने' चुरादिः । अच् दयः कदाचिद्भेदेन संख्यां वदन्ति 'गवां विशतिः' इति । कदाचि (३।१।१३४) । ' - अतुलोपमाभ्याम् ' (२।३।७२) इति उमेदन ‘विंशतिर्गावः' इति ॥ यदाप्यमेदेन तदापि धर्मगतसंख्या निपातनाद्गुणाभावः । णिजभावे तु 'इगुपध-' (३११।१३५) मेदिनियतनो द्रव्यप्रतीतिः शब्दशक्तित्वभावात् । यथा 'गावो | इति कः | 'तुला सादृश्यमानयोः | गृहाणां दारुबन्धाय पी- भनन्ां इत्यार्थी श्रीतिहेतुत्वगुणगतसंख्या वैशिष्टयेनैव द्रव्यप्रतीतिर्थन- ठिकायामपीष्यते । राशौ पलशते भाण्डे ( तुलं स्याद्ब्रह्मदा- ॥ दमांस्तु विशेषः । तत्र कदाचित्स्वगतसंख्या वैशिष्टयेनापि रुणि | आकाशे च पिचौ न स्त्री) इति विश्वहैमचन्द्रौ (मेदि- प्रतीतिः ॥ अन्यगतसंख्यावैशिष्टयमन्यस्य कथम्, इति चेत् । आ- नी ) ॥ (१) ॥*॥ पलानां शतम् ॥ * ॥ एकम् 'तुलायाः || रोपेण, इति गृहाण ॥ द्ववादस्तु स्वगतवाच्य संख्याविशिष्टद्रव्याभे देन ततसंख्या विशिष्टमेव धर्म प्रतिपादयन्ति शब्दशक्तिस्वभावात्, इर्शत न कदाचिदपि तत्रैकवचनम् ॥ नापि विंशत्यादिभ्यो बहुवच भेति ॥ म्रियते । 'भृञ् भरणे' (भ्वा० उ० अ० ) । 'अ- नम् || विंशतिप्रचये तु बहुवचनमिष्टमेव || 'इथेकयो: ' (१९४१२२) | कर्तरि च' (३|३|१९) इति घञ् । 'भारः सहस्रद्वित इत्यादी तु विंशतिवदेव धर्मगतसंख्या विशिष्टद्रव्यस्यैव प्रतीतिः, इति द्विवचनम् । एवं प्रतीतिरीदृशवृत्तिविषयैव, इति नातिप्रसङ्गः - इति भार: स्याविंशतिस्तुलाः । पलानामपि वीवधे' इत्यजयः । 'भारः स्याद्वीवधे विष्णौं पलानां द्विसहस्रके' ( इति मेदिनी) ॥ * ॥ (यादेर्घान्तात् ) अपि (३॥३।५७) भरः ॥ (१) ॥ * ॥ एकम् 'भारस्य' ॥ निष्कर्ष उक्तः ॥ किति ॥ कुरुषु विस्तः ॥ ( १ ) ॥ * ॥ तस्य हेम्नः पले ॥ * ॥ एकम् 'अक्षपलस्य' ॥ तुला स्त्रियां पलशतम्