पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] आ० अ० ) । 'एरच्' (३|३|५६) ॥ (४) ॥ ॥ चत्वारि 'परिवर्तनस्य' 'अदलाबदला' इति ख्यातस्य ॥ पुमानुपनिधिसः प्विति ॥ उपनिधीयते । ‘डधान्' ( जु० उ० अ० ) । ‘उपसर्गे घोः किः’ (३।३।९२) ॥ ( १ ) ॥ * ॥ न्यस्यते | ‘अ - सु क्षेपणे' (दि० प० से०) । कर्मणि घञ् (३|३|१९ ) ॥ ( २ ) ॥ * ॥ द्वे 'निक्षेपस्य' | व्याख्यासुधाख्यव्याख्यासमेतः । संख्याः संख्येये ह्यादश त्रिषु | समिति || दशन्ति, दशन्ते, वा । 'दंश दशने' (भ्वा० प० अ०) । बाहुलकारकनिन् । दशशब्दमभिव्याप्य | 'आङ् मर्यादाभिविध्योः' (२|१|१३) 'नपुंसकत्-' (५|४|१०९) इति पक्षे टच न । एकादिका नवदशपर्यन्ताः संख्याः सं- ख्येये, त्रिलिशा | तेन ‘एको विप्रः' इत्यादि भवति, न तु ‘विप्रस्यैकः’ इत्यादि ॥ क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥ ऋयिति ॥ (१) ॥ * ॥ एवं 'हट्टे प्रसारणयोग्यस्य' || विक्रेयं पणितव्यं च पण्यं प्रतिदानं तदर्पणम् | प्रेति ॥ प्रतीपं दानम् ॥ (१) ॥ ॥ तस्यार्पणम् ॥ (२) ॥ * ॥ द्वे 'स्वामिने निक्षेपार्पणस्य' || क्रये प्रसारितं ऋय्यम् संख्यार्थी द्विबहुत्वे स्तः क्रेति ॥ क्रीयते । ‘अचो यत्' (३।११९७) । गुणः (७॥३॥ समिति ॥ विंशत्यादीनां यदा संख्यार्थः तदा द्विवचन- ८४) ‘क्रय्यस्तदर्थे’ (६।१।८२) इति साधु ॥ (१) ॥ ॥ बहुचचने अपि स्तः । यथा 'द्वे विंशती, तिस्रो त्रिंशतयः’ इति ॥ एक 'ग्राहका गृह्णीयुरिति बुद्ध्यापणे प्रसारितस्य' ॥ वीति || विक्रीयते । 'अचो यत्' (३|१|९७ ) ॥ (१) ॥*॥ पण्यते । ‘पण व्यवहारे' (भ्वा० आ० से ० ) | 'तव्यत्त व्यानीयरः' (३|१|९६) ॥ (२) ॥ ॥ 'अवयपण्य - ' (श२१ १०१ ) इति साधु ॥ (३) |||| त्रीणि 'वियक्रिया- कर्मणः ॥ कय्यादयस्त्रिषु | ३२९ १- एकाथा दशान्ताः संख्या: संख्येयेषु वर्तमानास्त्रिलिङ्गाः । एका शाटी, एक पटः, एवं कुण्डम् | दश स्त्रियः, दश पटा दश कुण्डानि | आदर्शत । अष्टादशान्ताः - इति क्षीरखागी || आदशेति । दशशब्दश्रुतिपर्यन्तमष्टादशं यावत् संख्या एकादिकाः संख्येये द्रव्ये वर्तन्ते । हिरवधारणे । तेन सामानाधिकरण्येनैव ता- सां वृत्तिरित्यर्थः । यथा 'एको विप्रः' 'दश विप्राः' इति, न तु वैयधिकरण्येन वृत्तिरिति, न तु 'एको विप्रस्य, दश विप्राणाम्' इत्यादिः |~-इति मुकुटः ॥ अत्र चेकाथा अष्टादशान्ता संख्या संख्येये वर्तते । यदाद वाचरपतिः | 'अष्टादशभ्य एकायाः संख्या: संख्येयगोचराः' इति - इति खोपशनाममालाण्याख्यायां हेमाचा. र्यः ॥ इदं च प्रायिकम् । 'बहुनु बहुवचनम्' (१|४|२१ ) इति सू भाष्ये किंसंबन्ध्येकले, किंसंबन्धिदिले, किंसंबन्धिबहुते' इत्यर्थे क्रेति ॥ (पण्यान्ताः) | क्लीचे सत्यापनं सत्यंकारः सत्याकृतिः स्त्रियाम् ॥८३॥ | 'कमिन्कयोयोः, केषां बहुषु' इति प्रयोगेण संख्यापरत्व- स्थापि प्रतीतः ॥ इदं त्वन्नावगन्तव्यम् संख्यापरलेऽप्येषां स्वाथ- क्लीति || सत्यय करणम् | 'सत्यापपाश' (३१११२५) यद्रव्यगतसंख्याविशिष्टधर्ममात्रप्रतिपादकता । अत पवोकभाष्यप्र इति णिजापुकौ । भावे ल्युट् (३|३|११४) | 'सत्यापना | योगे द्विवचनादिः इति ॥ २- विंशत्यायाः सर्वा एव संख्याः सत्याकृतिः' इति स्त्रोकाण्डे बोपा लितात् 'ण्यासश्रन्थः - ' (३| | संख्येये संख्यायां च नित्यमेकवचनान्ता एवं वर्तन्ते || यद्भाष्यम्- ३।११७) इति युजपि ॥ (१) ॥ ॥ घञ् (३३११८) । 'का- 'आदशभ्यः संख्या संख्येये बर्तते । ऊर्ध संख्याने संख्येये च' रे सत्यागदस्य' (६|३|८७) इति मुम् ॥ (२) ॥ ॥ तिन् | इति ॥ शितिःपाः | विंशतिः पटानाम् । शतं गावः शतं (३१३१९४ ) | 'सत्यादशपथे' (५१४१६६) इति डाच् ॥ (३) | ॥ * ॥ त्रीणि 'साई' इति ख्यातायाः ॥ विपणो विक्रयः गवाम् इति क्षीरस्वामी ॥ विशत्याथास्तु संख्याशब्दा एकत्त्रे वर्तमानाः संख्येये संख्याने च वर्तते। यथा 'विशतिर्घटाः, विशति घंटानाम् | शतं गावः शतं गवाम्' इति ॥ यवाह वाचरपति:-- 'ऊनविंशत्यादि कारतु सर्वाः संख्येयसंख्ययोः" इति - इति हेमचन्द्रः ।। | ३ - संख्यामात्रायें वर्तमानाया विशत्यादेः संख्याया द्विवचन बहुवचने अपि स्व एकशेषेण | 'द्वे विंशती, तिस्रो विशतयः । गां विंशती, गवां विंशतयः' इति क्षीरस्वामी ॥ यदा तु भेदविवक्षा- यां संख्यान्तरस्यार्थेऽभिध्ये विशत्यादयो वर्तन्ते, तदा तरसामाना वीति ॥ विपणनम् | घञ् (३|३|१८ ) | सेज्ञापूर्वकत्वाश वृद्धिः । ‘खनो घ च' (३।३।१२५) इति घो वा ॥ (१) ॥*॥ विक्रयणम् । ‘एरच्' (३१३१५६) | (२) ॥*॥ द्वे 'विक्रयक्रियायाः' || अमर० ४२ विशत्याद्याः सदैकत्वे सर्वाः संख्येय संख्ययोः ॥८३ ॥ संख्ययोर्वर्तन्ते । एकवचनान्ताश्च । वीति ॥ 'विंशतिः' इत्याद्या त्रासां ताः संख्याः संख्येय- यथा 'विंशतिगवः' 'गवां विंशतिः' इति ॥