पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ३२८ मस्य । 'खमुख' (बा० ५।२।१०७) इति रः | 'खरो रक्षो- न्तरे तीक्ष्णे दुःस्पर्शे रासमेऽपि च' इति हेमचन्द्रः ॥ ( ५ ) ॥*॥ पञ्च 'गर्दभस्य' ॥ न्ति । 'कर्मण्यण्' (३।२।१ ) ॥ ( २ ) ॥ * ॥ निगमे भवः । - वैदेहकः सार्थवाही नैगमो वाणिजो वणिकू । पण्याजीवो ह्यापणिकः ऋयविक्रयकश्च सः ॥ ७८ ॥ वायिति ॥ विदेहेषु भवः धूमादित्वात् (४४२११२७) बुञ् । विदेग्धि वा । ‘दिह उपचये' (अ० उ० अ० ) | ण्वुल् (३।१।१३३) । प्रज्ञाद्यण् (५॥४॥३८) । 'वै निश्चितो देह उप- चयो यस्य' इति वा । 'वैदेहको वाणिजके शुद्राद्वैश्यासुतेs च' इति विश्वः (मेदिनी)हेमचन्द्रौ || (१) सार्थं वह ‘तत्र भवः’ (४।३।५३) इत्यण् । 'नगमः षद्वणिजोः (नागरेऽपि च)' इति विश्वः (मेदिनी) ॥ ॥ संज्ञापूर्वकत्व।द्वृद्ध्यभावे ‘निगमः' अपि । 'निगमो वाणिजे पुर्याम् (कटे वेदे वाणिक्पथे)' इति विश्वः (मेदिनी) ॥ (३) ॥*॥ पणते । ‘पण व्यवहारे स्तुतौ च ' (भ्वा० आ० से ० ) । ‘पणतेरिज्यादेव बः' ( उ० २१७०) प्रज्ञावण (५१४१३८) (४) ॥*॥ ‘वणिक् स्त्रियाम् । वणिज्यायां, पुमान् वाणिजके न्च करणान्तरे' इति विश्वः (मेदिनी) ॥ ( ५ ) ॥ ॥ पण्यते । ‘पण व्यवहारे' ( भ्वा० आ० से ० ) । 'अवयपण्य -' (३॥१॥ १०१) इति साधुः । पण्यमाजीवो यस्य ॥ (६) ॥ ॥ आपणो व्यवहारोऽस्यास्ति । ‘अतः–’ (५१२१११५) इति ठन् ॥ (७) ॥*॥ क्रयविक्रयाभ्यां जीवति । 'वनयविक्रान्' (४|४| १३) (८) ॥*॥ अष्टौ ‘क्रियविक्रयाभ्यां वर्तमानस्य' ॥ विक्रेता स्याद्विकयिकः ॥ [ण्डम् मूल्यं वस्त्रोऽव्यवक्रयः ॥ ७९ ॥ स्विति ॥ मूलेनानाम्यम् | 'नौवयो-' (४|४|११ ) इति यत् ॥ (१) ॥*॥ वसत्यत्र | 'धापूवस्यज्यतिभ्यो नः' ( उ० ३।६) 'वस्त्रं वस्त्रे धने मूल्ये भृतौँ' इति हेमचन्द्रः ॥ (२) ॥*॥ अवक्रीयतेऽनेन । ‘पुंसि -' (३|३|११८) इति घः— 'एरच्' (३|३|५६) — इति मुकुटः । तन्न । युटा बाधात् ॥ (३) ॥ ॥ त्रीणि 'विक्रेयवस्तूनां मूल्यस्य' ॥ नीवी परिपणो मूलधनम् वाणिज्यं तु वणिज्या स्यात् वेति ॥ वणिजां कर्म । ब्राह्मणादित्वात् (५११२४) ध्यञ् ॥ (१) ॥*॥ ‘दूतवणिग्भ्यां च ' इति यः ॥ (१) ॥ ॥ द्वे 'वणिक्कर्मणः' ॥ लाभोऽधिकं फलम् । लेति ॥ लभ्यते । 'डुलभष प्राप्तौ' (भ्वा० आ० अ०) । ‘अकर्तरि -’ (३।३।१९) इति धज् ॥ (१) ॥*॥ अध्यारूढम् । ‘अधिकम्' (५१२|७३) इति साधु ॥ (२) ॥ ॥ फलति । ‘फल निष्पत्ती' ( भ्वा०प० से ० ) । अच् (३।१।१३४) । 'फलं जतीफले सस्ये हेतूत्थे व्युष्टिलाभयोः' । (त्रिफलायां वीति ॥ विक्रीणाति । 'डक्रीज् द्रव्यविनिमये' ( क्या० च कक्कोले, प्रियङ्गौ तु फली स्मृता ) ' इति विश्वः ( मेदिनी) | उ० अ० ) | तृच् ( ३ | १ | १३३ ) || ( १ ) || || विक्रयेण 'फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च क जीवति । 'वस्नक्रयविक्रयाद्वन्' (४|४|१३) ॥ (२) ॥॥ द्वे | कोले शस्त्राग्रे व्युष्टिलाभयोः | फली फलिन्याम्' इति हैमः ॥ 'वस्त्रपात्रादि दत्वा तन्मूल्यं गृह्णतः ॥ क्रायकः ऋयिकः समौ । क्रेति ॥ क्रीणाति । ण्वुल् (३|१|१३३) ॥ (१) ॥*n (३) ॥ ॥ त्रीणि 'अधिकफलस्य || परिदानं परीवर्तो नैमेयनिमयावपि ॥ ८० ॥ क्रयेण जीवति । ठन् (४|४|१३) ॥ ( २ ) ॥ ॥ द्वे 'मूल्येन वस्त्रादि गृह्णतः ॥ इति पाठः ॥ (१) ॥॥ परिवर्तनम् । भावे घञ् (३॥३॥ पेति ॥ परिवृत्य दानम् ॥ * ॥ क्वचित् 'प्रतिदानम्' १८ ) | 'उपसर्गस्य -' (६|३|१२२) इति दीर्घः ॥ (२) ॥ * ॥ निमानम् । 'मेङ् प्रणिदाने' (भ्वा० आ० अ० ) । 'अचो यत्' (३|१|९७) । आत्वम् (६|१|४५) 'ईयति' (६४१६५) | गुणः (७३२८४) | प्रज्ञायण (५१४१३८) च ॥ (३) ॥*॥ निमीयते । 'मीङ् हिंसायाम्' दि० १ – इति काशिका ॥ माधवस्तु 'वणिज्याशब्दः स्वभावात्स्त्री- लिङ्गः | भाव एव प्रत्ययः । न तु कर्मणि' इत्याह ॥ भाष्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव - इति वैयाकरणसिद्धान्तकौमुदी || 'तस्मात् वणिजि साधुः' 'तत्र साधुः' (४|४|९८) इति यत् इति बोध्यम् ॥ (उ० ४८१९४५) इति 'अनित्यमागमशासनम्' इति न नुम् । ‘इगुपधात्कित्’ नीति ॥ नितरामिन्वति । 'इवि प्रीणने' (भ्वा०प० से ० ) ४(१२०) इतीन् । 'कदिकारात् - (ग० डी । —— निपूर्वायेजो निरीच' इति डिः । ‘कृदिकारात्’ (ग० ४११९४५) इति ङीष् । 'व्यो यलोपः' नेदीर्घः । नीवी- वैणे” इति हैमः ॥ (१) ॥’॥ परिपण्यते बृद्ध्यर्थं प्रयुज्यते । इत्याह मुकुटः । 'नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परि 'पुंसि - (३1३।११८) इति घः ॥ (२) ॥*॥ मूलं॒ च तद्धनं च ॥ (३) ॥ ॥ त्रीणि 'ऋयविक्रयादिव्यवहारे यन्मूल- धनं तस्य' ॥ १ – उज्ज्वलदत्तादिषु तु 'नौ व्यो यलोपः पूर्वस्य च दीर्घः' ( ४ ) १३६) इति सूत्रं लभ्यते ॥ २ - परिषण आडम्बरः- इत्यने कार्थंकैरवाकरकौमुदी ॥ -३ इतः प्रभृति एरजिल्यन्तः पाठः कश्मी- रपुस्तकस्थः अन्यत्र तु न ||