पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । मन्थनी नर्गरी समे ॥ ७४ ॥ मेति ॥ मथ्यतेऽस्याम् । ‘करणा-' (३|३|११७) इति ल्युट् ॥ (१) || 'गर्ग' इति शब्द राति । 'आतः - (३) २१३) इति कः । गौरादिः (४|११४१) गिरति वा । ' 'निगरणे' ( तु० प० से० ) । बाहुला ॥ (२) ॥ * ॥ द्वे बाहुलकादरः ॥ (१) ॥* || दण्डं विष्कनाति । 'स्कम्भु रोध- स्तभच्छा गवस्तच्छगलका अजे । ने' सौन्त्रः । 'कर्मण्यण्' (३ | २ | १) | 'वेः स्कभ्रातेर्नित्यम्' स्तेति ॥ स्तनोति । 'स्तम्भु रोधने' (सौत्रः) मूल विभुजा- (८॥३॥७७) इति षत्वम् ॥ (१) ॥ * ॥ द्वे 'मन्थबन्धनका दित्वात् (वा० ३१२१५ ) कः | पचायचि (३ | १ | १३४) तु ष्टस्य' । गर्गरीमुखस्य वा । 'मन्थदण्डधारककाष्ठस्य वा ॥ नलोपो न स्यात् ॥॥ तुम इति पाठे, तोभते । 'तुफ हिंसायाम्' (स्वा० आ० से ० ) ॥ ॥ 'शुभ' इति पाठे 'शुभ, हिंसायाम्' भ्वा० प० से० ) | ‘इगुपध-' (३।१।१३५) इति कः ॥ (१) ॥ * ॥ वस्तयति । 'वस्त अर्दने' ( चु० आ० से० ) चुरादिः । अव् (३॥ १ ॥१३४) ॥ (३) ॥ * ॥ छायते । 'छो छेदने' (दि० प० अ० ) 'छो गुक् हस्खध' ( उ० १ । ११३) इत्यलन्च् । स्वार्थे कन् ॥ (४) ॥ ॥ पञ्च 'अजस्य' । मेढोरथ्रोरणोर्णायुर्मेषवृष्णय एडके ॥ ७६ ॥ 'मन्थनपात्रस्य' |॥ उष्ट्रे क्रमेलकमयमहाङ्गाः विति ॥ ओषति । उष्यते वा । 'उष दाहे' (भ्वा०प० से० ) । हून् (उ० ४७१५९) संज्ञां पूर्वकत्वगुणाभावः ।' उ. पिसूभूभ्यः कित्' इति न्- इति मुकुटस्वपाणिनीयः ॥ (१) ॥*॥ क्रामति ‘क्रमु पादविलेपे' (वा०प० से ० ) । विच् (३|२|७५) | इलति । 'इल क्षेपे' ( तु० प० से० ) । एल्यति । ‘इल गतौँ’ (चु० प० से ० ) | बुल् (३॥ १॥१३३) क्रम् चास|वेलकश्च ॥ (२) ॥* | मीनाति । 'मीज् हिंसायाम्' ( क्र्या० उ॰ अ॰ ) । मयते ‘मय गतौ' (भ्वा० आ० से०) भे वा । अच् (३।१।१३४)। ('मयः शिल्लिनि दैत्यानां करमेs. श्वतरेऽपि च' इति मेदिनी) ॥ (३) ॥ ॥ महान्त्यज्ञान्यस्य । ‘अनेकम्–' (२।२।२४) इति बहुव्रीहिः ॥ (४) ॥ ॥ चत्वारि 'उष्ट्रस्य' ॥ मयिति ॥ मेहति । 'मिह सेचने' ( भ्वा०प०अ० ) । ट्रन (उ० ४१४९) ॥ (१) ॥ * ॥ उरु भ्रमति | 'मु चलने ( भ्वा०प० से ० ) । 'अन्येभ्योऽपि - ' (वा० ३४२११०१) रभ्यते । ‘रभ राभस्ये' ( भ्वा० आ० अ० ) । बाहुलकाद्रक् इति डः | पृषोदरादिः (१|३|१०९) । यद्वा उना शंभुना ॥ (१) ॥ ॥ ऋच्छति, अर्थते, वा । ‘ऋ गतौ’ (भ्वा०प० अ) । 'अः क्युरुच' ( उ० ५॥१७) इति क्युन् ॥ (३) ॥ * ॥ ऊर्जा अ । 'ऊर्णाया युस्' (५॥२॥१२३) ॥ (४) ॥ ॥ मिषति | 'मिष स्पर्धायाम्' ( तु० प० से ० ) । अच् (३१११३४) ॥ (५) ॥ ॥ वर्षति । ‘वृषु सेचने' (भ्वा० प० से ० ) । 'भ्यां कित' (उ० ४८४९) इति निः । --- 'सृणिवेणिवृष्णिपाणिचूर्णयः' इति निः- इति मुकुटस्त्वपाणि- नीयः ॥ (६) ॥*॥ इलति । एलयति वा । 'इल गतिक्षेपणयोः ' ( तु० प० से० ) । ण्वुल् (३॥ १॥ १३३ ) | डलयोरेकत्वम् (७) ॥*॥ सप्त 'मेषस्य' ॥ उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् । करभः शिशुः | केति ॥ किरति, कीर्यते वा । 'कलि (कलि ) गर्दिभ्यो ऽभच्’ (उ० ४।१२२) । ‘करभो मणिबन्धादिकनिष्ठन्तोष्ट- तत्सुते' इति मेदिनी) ॥ (१) ॥ * ॥ एकम् 'उष्ट्रशिशोः ॥ करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥ विति ॥ उष्ट्राणाम् (१), उरभ्राणाम् (१), अजानाम् केति ॥ ‘शृङ्खलमस्य बन्धनं करमे (५२१७९) इति | (१), समूहः । ‘गोत्रोक्षो’ (४११॥३९) इति ॥ कमैकेकम् ॥ कन् ॥ (१) ॥*॥ एकं 'दारुविकारशङ्खलाप्रायबन्धन- युक्तस्य करभस्य' ॥ अजा छागी • आजेति ॥ अजति । 'अज गतौं' ( भ्वा०प० से ० ) पचायच् (३।१।१३४) । ‘अजा विभ्याम् (५|११८) इति निर्देशान्न वी । ‘अजाद्यतष्टां' (४२११४) | अजरछागे हरे विष्णौ रघुजे वेधसि स्मरे' इति हैमः ॥ (१) ॥*॥ छ्यति, छायते, वा । ‘छो छेदने” ( दि० प० से ० ) । 'छापूखडिभ्यः कित्' (उ० १११२४) इति गन् । 'जाते:- ' (४|१||६३) इति ङीष् ॥ (२) ॥*॥ द्वे 'अजायाः' ॥ १–इदं च ‘उषिखनिभ्यां कित्' ( उ० ४८१६२) इति सूत्रा- सरणमूल कम् ॥ चक्रीवन्तस्तु वालेया रासभा गर्भा: खराः चेति ॥ चक्रवद्रमणं चक्रम् । तदस्यास्ति । मधु ॥ ॥ वलय उपसंहाराय संहितः 'छदिरुपाय - (५११३) २१९४) । ‘आसन्दीचत् –' (८|२|१२) इति साधुः ॥ (. इति ढन् । वढेरपत्यम् । 'इतवानिजः' (४॥१॥१२२) इति ढग् वा । 'बालेयो गर्दभे पुंसि मृदौ वलिहिते त्रिषु' इति (मेदिनी) ॥ (२) ॥ ॥ रासते | 'रास शब्दे' (भ्वा० आ० से० ) । 'रासिवल्लिभ्यां च' (उ० ३।१२५) इत्यभच् ॥ (३) ॥ ॥ गर्दति | ‘गर्द शब्दे' (भ्वा०प० से ० ) | 'कृशालिक लिगर्दिभ्योऽभच्' (उ० ३।१२२) । 'गर्भ श्वेतकुमुदे गर्दभो गन्ध मियपि । रासभे, गर्दभी क्षुद्रजन्तुरोगप्रमेदयोः इति विश्वः (मेदिनी) ॥ (४) ॥ ७ ॥ खं मुखबिलमतिशयित-