पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ अमरकोषः । दाःकडायनः । तेन नीयते । संपदा (०३३१०८) 1 ‘सर्वतोऽक्ति अर्थात्’ (ग० ४।१९४५) इतिष | गौरादित्वात् (४११९४५) वा । पूर्वपदात्' (८१४१३) इति णत्वम् । अत्र पक्षे (वष्कयणी) इकाररहित उपायः ॥ ( २ ) ॥*॥ द्वे 'दीर्घकालेन प्रसूतायाः ॥ धेनुः स्यान्नवसूतिका । धयिति ॥ धीयते । 'धे पाने' (०प००) । “धेट इच' (उ० ३।३४) इति नुः । 'धेन्वादयश्च -' इति मु- वुद्धस्त्वपाणिनीयः 'धेनुर्गोमात्रके दोग्याम्' इति हैमः ॥ (१) ॥॥ नवं सूतं प्रसवोऽस्याः शेषात् (५४१५४) इति कप् ॥ ‘प्रत्ययस्थात्–’ (७॥३॥४४) इतीत्वम् ॥ (२) ॥॥ द्वे 'नूतनप्रसूतायाः' ॥ सुव्रता सुखसंदोद्या [ द्वितीयं काण्डम् पीभावः । 'ओदितच' (८१२२४५) इति निष्ठानत्वम् ॥ (२) ॥ ॥ द्वे 'क्षीराशयस्य' ॥ समौ शिवककीलकौ । ॥ स्विति ॥ शोभनं व्रतमस्याः ॥ (१) ||| सुखेन संदुय- ते । ण्यत् (३।१।१२४) ॥ (२) ॥ ॥ द्वे 'सुशीलायाः ॥ पीनोभी पीवरस्तनी ॥७१॥ पीति ॥ पीनमूधोऽस्याः । ‘ऊघसोऽनङ्’ (५॥४।१३१) । ‘बहुव्रीहेरूधसो ङीष्’ (४|१|२५ ) ॥ (१) ॥ ॥ पीवरः स्त- ननॊऽस्याः । ‘खाङ्गाच्चोपसर्जनात्’ (४११५४) इति ङीष् ॥ (२) || || 'स्थूलस्तन्याः' || द्रोणक्षीरा द्रोणदुग्धा द्रविति ॥ द्रोणपरिमितं क्षीरमस्याः ॥ (१) ॥ ॥ द्रोणं दोरि 'दुहः कप् घथ' ( ३ | २|७० ) इति कप्पश्चान्तादेशः ॥ (२)॥*॥ द्वे 'द्रोणपरिमितदुग्धदाव्याम्' ।। धेनुष्या बन्धके स्थिता । सेति ॥ श्यति गात्रकण्डूम्, शेतेऽत्र वा । 'सर्वनिघृष्-' ( उ० ११ १५३) इति साधुः । स्वार्थे कन् (ज्ञापि ० ५१४१५) ॥ | (१) ॥ * ॥ कील्यते (अत्र ) । 'कील बन्धे' (भ्वा०प० से ० ) । 'हलथ' (३।३।१२१) इति छन् । स्वार्थे कन् (ज्ञापि ० ४|४| ५ ) ॥ ( २ ) ॥ * ॥ द्वे 'पशुबन्धनकाष्ठस्य' || न पुंसि दाम संदानम् नेति ॥ यति । 'दो अवखण्डने' । दीयते वा, अनेन वा । 'देड् रक्षणे' (भ्वा० आ० अ०) । मनिन् (उ० ४८ १४५) ॥ (१) ॥*॥ संदीयते । संपूर्वी दाण् बन्धने । ल्युट् (३।३।१३३) ॥ (२) ॥२॥ द्वे 'दोहनकाले पादबन्ध नरज्जोः ॥ पशुरज्जुस्तु दामनी ॥ ७३ ॥ १।७८) ॥ (१) ॥५॥ दामैव । प्रज्ञायण (५१४ | ३८) 'अनू' पेति ॥ पशुबन्धनी रज्जुः । शाकपार्थिवादिः (वा० २१ (६३४ | १६७) इति प्रकृतिभावः । ‘टिड्डा-’ (४|१॥१५) इति ढीपू | 'नित्यं संज्ञाच्छन्दसोः' (४|१|२९) इति ङीष् वा ॥ * ॥ - 'बन्धनी' – इति पाठः - इति कश्चित् ॥ (२) ॥ ॥ द्वे 'पशुवन्धनरजोः' ॥ वैशाखमन्थमन्थानमन्थानो मन्थदण्डके | वायिति ॥ विशाखा प्रयोजनमस्य । 'विशाखाषाढात्-' (५॥१॥११०) । 'वैशाखो मास मेदेऽपि मन्थाने च प्रकीर्ति- तः' (इति मेदिनी) ॥ (१) ॥ *|| मध्यतेऽनेन 'हलच' (३| धयिति ॥ ‘संज्ञायां धेनुष्या' (४१४१८९) इति साधुः ॥ ३३१२१) इति घन् । 'मन्थो रवौ मथि । सातवे नेत्ररोगे ॥ ॥ एकम् 'बन्धनस्थिताया गोः' ॥ च’ इति हैमः ॥ (१) ॥* ॥ मन्यति । बाहुलकादानच् । ता- समीना सा यैव प्रतिवर्षे प्रसूयते ॥ ७२ ॥ च्छील्ये चानश् (३।२।१२९ ) वा । मुकुटेन तु ‘परमे कित् अति ॥ समायां समायां विजायते 'समां समां विजा- इत्यनुवृत्तौ ‘मन्तः' ( उ० ४११) इत्यनेमानः इत्युक्तम् । ' (५/२/१२) इति खः, उत्तरदले टाब्बिभत्तयोर्लोपः पूर्व- तन्न । अनेनेनेर्विधानात् । आनस्य विधानात् । यदपि - यलोष एवं ॥ (१) ॥ * ॥ एकम् 'प्रतिवर्ष प्रसवित्र्या | मन्थेः शानचि मन्थानः, इति स्वामी - इत्युक्तम् । तदपि 11 न । मन्धेः परस्मैपदित्वात् । आत्मनेपदिभ्यः शानचो वि- धानात् । मुक्प्रसङ्गाच्चानशपि न । आगमशास्त्रस्यानित्यत्वं वा बोध्यम् ॥ (३) ॥ * ॥ मथ्यतेऽनेन । ‘मन्थः” (उ० ४। ११) इतीनिः कित् । यत्तु – 'पथिमाथिभ्यामिन्' - इति मु कुटेनोक्तम् । तदपाणिनीयम् ॥ (४) ॥ * ॥ मन्थस्य दण्डः ॥ (२) ॥ * ॥ पञ्च 'मन्थनदण्डस्य' ॥ कुठरो दण्डविष्कम्मे तु क्लीवमापीनम् ति ॥ बहुति | ‘वह प्रापणे' (भ्वा० उ० से ० ) | ‘उन्दी लेदने' ( रु०प० से०) असुनू ( उ० ९)। ‘ऊधसोऽनङ्’ । (५॥४८१३१) इत्यादिनिर्देशादू ।—‘श्वेः संप्रसारणं च’ (उ० ४ १९३) इत्यनुवृत्तौ दीर्घव' इत्यसुन्— इति मुकुटपाणिनीयः ॥ (१) भ्रा प्यायते स्म । ‘ओ प्यायी वृद्धी' (भ्वा० आ०० ) । किति ॥ कुठति । 'कुठ गतिप्रतिघाते' ( ) । बा- -' (३४४२) इति कः । 'ध्यायः पी' (६३१।२८) | हुलकात्करन् । 'कुठच' इयरः - इति मुकुटस्लपाणिनीयः । 'आर्वस्यान्धूधसोः' (वा० ६११९२८) इति वा | ॥॥ 'कुटरः' इति पाठे तु 'कुट कौटिल्ये' (तु०प० से ० ) ।