पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] व्याख्यासुधाख्यव्याख्यासमेतः । अथ संधिनी । आक्रान्ता वृषभेण 'कर्णशिरोदेशे' इति रभसः । ततः स्वार्थे कन् (ज्ञापि० ५१ ४॥५) । प्रशस्तं निचिकमस्याः । 'ज्योत्स्नादिभ्यः' (वा० ५१ २|१०३) इत्यण् । 'नैचिकी गौरुत्तमा तु नीचिकी सा अथेति ॥ संधानम् । 'डधाज्' (जु० उ० अ०) । प्रकीर्तिता' इति नाममाला ॥ ( १ ) ॥ * ॥ एकम् ' श्रेष्ठाया | 'आतश्च -' (३।३।१०६ ) इत्यङ् | संधास्यस्याः । ब्रह्मा- गोः' ॥ दिलात् (५|२|११६) इनिः ॥ + अवश्यं संधत्ते वा । ‘आवश्यका - ' (३|३|१७० ) इति णिनिः + । 'संधिनी वृ षभाक्रान्ताकालदुग्धोत्रयोः स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥ * ॥ एकं 'कृतमैथुनायाः ॥ वर्णादिभेदात्संज्ञाः स्युः शवलीधवलादयः ॥ ६७ ॥ वेति ॥ आदिना प्रमाणावयवादिग्रहः । शवलयोगात् । 'अन्यतो ङीष्' (४॥१॥४० ) ॥ ( १ ) ॥ ॥ धवलयोगात् । अनुदात्तत्वाभावान ङीष् । मुकुटस्तु - 'धवली' – इत्याह । तत्र गौरादिङीष् (४॥१॥४१ ) ॥ ( १ ) ॥ * ॥ आदिना 'कृष्णा- अथ वेहद्दर्भोपघातिनी ॥ ६९ ॥ अथेति ॥ विहन्ति गर्भम् । 'संवत्तृपद्वेहत् -' (उ० २। कपिला - पाटला' इत्यादयः । प्रमाणभेदात् दीर्घा हवा खर्वा | ८४ ) इति साधुः ॥ (१) ॥ ॥ गर्भमुपहन्ति | ‘सुप्यजातौ–' वामनी, इत्यादयः । अङ्गभेदात् पिङ्गाक्षी लम्बकर्णी वक- शृङ्गी, इत्यादयः 'धवलादिसंज्ञानाम् ॥ द्विहायनी द्विवर्षा गौः (३१२१७८) इति णिनिः ॥ (२) ॥ ॥ द्वे 'वृषयोगेन गर्भ- पातिन्याः ॥ काल्योपसर्या प्रजने द्वीति ॥ द्वौ हायनौ यस्याः | 'दामहायना' (19) २७) इति ङीष् ॥ (१) ॥ ॥ द्वे वर्षे वयःप्रमाणमस्याः । आहयष्टक् ( ) तस्य 'अर्ध्यर्ध-' (५।१।२८) इति लुक् ॥ (२) ॥ * ॥ द्वे 'द्विवर्षाया गोः ॥ ३२५ एकाब्दा त्वेकहायनी । एकेति ॥ एकोऽदो यस्याः ॥ (१) ॥ ॥ एको हायनो यस्याः । ‘ढीष्’ (४।१।२७) ॥ (२) ॥ * ॥ द्वे 'एकवर्षाया गोः’ ॥ चतुरब्दा चतुर्हायणी चेति ॥ चत्वारोऽब्दा यस्याः ॥ (१) ॥ ॥ चत्वारो हाय- ना यस्याः ङीष् (४।१।२७ ) | 'त्रिचतुर्थी हायनस्य' (वा० ८८४) इति णत्वम् ॥ (२) ॥ * ॥ द्वे 'चतुर्वर्षाया गोः' ॥ एवं व्यब्दा त्रिहायणी ॥ ६८ ॥ एवमिति ॥ त्रयोऽन्दा यस्याः ॥ ( १ ) ॥ ॥ त्रयो हा- यता यस्याः ॥ (२) ॥ * ॥ द्वे 'त्रिवर्षाया गोः' ॥ वशा बन्ध्या वेति ॥ वष्टि । ‘वश कान्ती' ( अ०प० से ० ) | अच् (३|१|१३४) 'वशो जनस्पृहायत्तेष्वायघ्नत्वप्रभुत्वयोः । वशा नार्या वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि' इति हैमः ॥ (१) ॥*॥ बध्नाति । ‘बन्ध बन्धने' (या०प०अ०) । व्यत् (३।१।१२४) ।—अघ्नयादिः ( उ० ४११ १२ ) – इति मुकुटः ॥ (२) ॥ * ॥ द्वे 'वन्ध्यायाः' ॥ अवतोका स्रवदर्भा अवेति ॥ अवगलितं तोकमपत्यं यस्याः ॥ ( १ ) ॥ * ॥ स्रवन् गर्भो यस्याः ॥ (२) ॥ * ॥ द्वे 'अकस्मात् पतित- गर्भायाः ॥ केति ॥ प्रजने गर्भग्रहणे प्राप्तकाला ॥ * ॥ उपस्रियते वृषेण | 'सृ गतौ ' ( भ्वा०प० अ०) 'उपसर्या काल्या प्रज- ने' (३।११०४ ) इति साधुः ॥ ( १ ) ॥ * ॥ एक 'गर्भग्रह- णयोग्यायाः' ॥ प्रष्टौही बालगर्भिणी । प्रेति ॥ प्रष्ठं वहति । 'वहश्च' (३१२१६४) इति ण्विः । 'वह' (४|११७१) इति छीप् ॥ ॥ 'पष्ठौही' इति पाठे पृषोदरा दिलात् (६।३।१०९) रलोपः ॥ (१) ॥ ॥ बाला चासौ गर्भिणी च ॥ (२) ॥ * ॥ द्वे 'प्रथमं गर्भ धृतवत्याः ॥ स्यादचण्डी तु सुकरा स्येति ॥ चण्डी ॥ (१) ॥ ॥ सु सुखं करोति । अच् (३।१।१३४) सुक्रियते वा | 'ईदुःसुषु ' ( ३।३।१२६) इति खल् ॥ (२) ॥*॥ द्वे 'सुशीलायाः' ॥ बहुसूतिः परेष्टुका ॥ ७० ॥ बेति ॥ बड़ी सुतिर्यस्याः ॥ (१) | || परमिच्छति । परैरिष्यते, वा । बाहुलकात्तुः | स्वार्थे कन् (ज्ञापि ० ५४४५) ॥ (२) ॥ * ॥ द्वे 'बहुप्रसूतायाः ॥ चिरसूता वष्कयिणी चीति | चिरं सूता | 'सुसुपा' (२११४) इति समा सः ॥ (१) ॥*॥ वष्कते | 'बष्क गतौ' (चु० उ० से० ) | बाहुलकादयन् । वष्कय स्तरुणवत्सः । सोऽस्त्यस्याः 'अतः- (५/२/११५) इतीनिः । 'अट्कुप्वाङ्' (८४१२) इति णत्व- म् । 'पूर्वपदात् - ' (८४१३) इति मुकुटस्य प्रमादः । स- मासाभावात् ॥*॥ यद्वा 'वष्कयस्त्वेकहायनो वत्सः' इति णित्वात् 'मातोयुक्' (७ |३|३३) इति युगापत्तेश्च । अत एवैत- १ - इदमसंगतम् । णिनेः कित्वाभावात् आतो लोपाप्राप्तेः ज्जनकेन सिद्धान्तकौमुच 'स्थायी' 'गोसंदायः' इत्यत्र युगेव कृतः ॥