पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् ३२४ साला - ' ( उ० ३।१५) इति साधुः ॥ ( १ ) ॥ ॥ गलस्य | 'अरुद्विष-' (६|३|६७) इति मुम् ॥ ( ५ ) ॥ * ॥ पञ्च 'धुरं- कम्बलः । 'कम्बलो नागराजे स्यात्सास्नाप्रावारयोः कृमौ । धरवृषभस्य ॥ ‘(कम्बलश्चोत्तरासङ्गे कम्बलं सलिले मतम् )' इति विश्वः ॥ उभावेकधुरीणैकधुरावेकधुरावहे ॥ ६५ ॥ (२) ॥ * ॥ द्वे 'गलकम्बलस्य' || स्यान्नस्तितस्तु नस्योतः विति ॥ एका चासौ धूच | 'ऋक्पूरब्धूः' (५१४१७४) इत्यः । एकधुरां वहति । 'एकधुक्च' (४४७९) इति खः ॥ (१) ॥ * ॥ (लुपक्षे 'लुक् तद्धितलुकि' (१९२२४९ ) इति टापो निवृत्तौ एकधुरः) ॥ (२) ॥*॥ एकधुराया वहः ॥ (३) || || त्रीणि 'धुरंधरस्य' || स्येति ॥ नसनम् । 'णस कौटिल्ये' (भ्वा० आ० से ० ) । तः (३।३।११४) नस्तं कृतमस्य । 'प्रातिपदिकाद्धात्वर्थे -' ( चु० अ० सू० ) इति णिच् । ततः कर्मणि क्तः ( ३ | २|१०२) ॥ (१) ॥*॥ नासिकायां भवा । 'शरीरावयवाच्च' (४|३|५५) इति यत् । 'ननासिकाया यत्तसक्षुद्रेषु' (वा० ६|१|६३ ) इति नसादेशः । नस्यया नासारज्ज्वा उतः ॥ ॥ 'नस्तोतः' इति पाठः – इति कश्चित् । नस्यते । कर्मणि क्तः (३।२।१०२) | नस्तयोतः ॥ (२) ॥*॥ द्वे 'नासारजुयुक्तस्य' ॥ स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः । स इति ॥ सर्वा चासौ धूश्च । सर्वधुरां वहति । 'खः सर्वधुरातू' (४|४|७८) इति खः ॥ ( १ ) ॥ * ॥ सर्वधुराया | वहः ॥ (२) ॥ ॥ द्वे 'धुरीणश्रेष्ठस्य' || माहेयी सौरभेयी गौरुस्रा माता च शुङ्गिणी ॥६६॥ अर्जुन्यमया रोहिणी स्यात् मेति ॥ 'गौरुखा प्रिया इला मही' इति निरुक्तम् । मह्या अपत्यं स्त्री | 'स्त्रीभ्यो ढक्' (४|१|१२० ) | – मह्यते । 'मह पूजायाम्' ( भ्वा० प० से ० ) | 'पुंसि -' (३।३।११८) इति घः । 'खनो घ च' (३।३।१२५) इति वा । महाया अपत्यम् - इति तु स्वामी ॥ (१) ॥ ॥ सुरभ्या अपत्यम् ॥ (२) ॥ ॥ गच्छति | ‘गमेर्डो:' ( उ० २१६७ ) ॥ (३) ॥॥ वसति क्षीरमस्याम् । 'वस निवासे' (भ्वा० प० अ०) । 'स्फायि - ' ( उ० २११३) इति रक् । 'वचिखपि -' (६।१। १५ ) इति वस्य उः | 'न रपर - ' (८।३।११०) इति षत्वा- भावः । 'उस्स्रो वृषे च किरणे ऽप्युस्त्रार्जुन्युपचित्रयोः ' ( इति मेदिनी ) । 'उस्स्रस्तु वृषभे प्रोक्तः किरणे च तथा पुमान्' ॥ (४) ॥ * ॥ मान्यते । 'मान पूजायाम्' (भ्वा० आ० से ० ) । न्यौ द्वे' इति रुद्रः । 'माता गौर्यादिजननी गो ब्रह्माण्यादिभू- 'नप्तृनेष्ट' (२०|२|९५) इति साधुः । 'मातरौ गोजन- मिधु' इति विश्वः (मेदिनी) ॥ (५) ॥*॥ शृङ्गमस्त्यस्याः | ‘अतः' (५॥२॥११५) इतीनिः ॥ (६) ॥*॥ अर्जुनवर्णयो- गात् । ‘अन्यतो ङीष्' (४।१।४०) । 'अर्जुनः ककुमे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे स्यादर्जुनी गवि । उषायां बाहुदानयां कुहिन्यामपि च क्वचित्' इति विश्वः (मेदिनी) ॥ (७) ॥*॥ न हन्यते, हन्ति दातारम्, वा । 'अभ्यादयश्च' ( उ० ४ | ११२) इति साधुः ॥ (८) ॥ * ॥ रोहितवर्णयोगात् । 'वर्णा- धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः | ध्विति ॥ वहतीति वहः | अच् (३|१|१३४ ) | धुरो वहः ॥ (१) ॥॥ 'धुरो यड्ढकौ' (४१४१७७ ) ॥ (२) ॥ * ॥ (३) ॥ * ॥ 'खः सर्वधुरात्' (४१४१७८) इति योगविभागात् । खः ॥ (४) ॥ ॥ धुरं धारयति । 'संज्ञायां भृतृवृजि - ' (३| | दनुदात्तात् - ' (४|११३९) इति ङीनौ । 'रोहिणी सोमवल्के २।४६) इति खच् । ‘खचि ह्रखः' (६१४९४) 'वाचंयमपुरं- दरौ च' (६।३।६९) इति चकारस्यानुक्तसमुच्चयार्थत्वादक् । मे कण्ठरोगोमयोर्गवि । (लोहिताकटुरोहिण्योः ) ' इति हेमच- न्द्रः ॥ (९) ॥ * ॥ नव 'गवि' ॥ प्रष्ठवाड् युगपार्श्वगः ॥ ६३ ॥ प्रेति ॥ प्रष्ठमग्रगामिनं वहति । 'वहश्च' (३|२|६४) इति ण्विः ॥ * ॥ स्वामी तु– पञ्चमं षष्ठं वा वर्ष वहन्ति, इति विगृह्य ('प्रष्ठवाट्' इति) रेफरहितं पठति । तत्र पृषोदरादित्वं (६|३|१०९) बोध्यम् ॥ ( १ ) ॥ * ॥ युगस्य स्कन्धकाष्ठस्य पार्श्वं गच्छति । 'अन्येष्वपि -' (वा० ३१२१४८) इति डः ॥ (२) ॥ ॥ द्वे 'दमनकाले कण्ठारोपितकाष्ठवाहस्य' ॥ युगादीनां तु वोढारो युग्यप्रासज्य शाकटाः । य्विति ॥ युगम् (१) प्रासङ्गम् (१) शकटम् (१) वहति । 'तद्वहति रथयुगप्रासङ्गम् (४|४|७६) इति यत् ॥ ॥ ‘शकटादण्’ (४|४|८०) ॥*॥ क्रमेणैकैकम् 'रथादिवाह्या- श्ववृषभाणाम् ॥ खनति तेन तद्वोढास्येदं हालिकसैरिकौ ॥ ६४ ॥ खेति ॥ हलेन (१) सीरेण ( २ ) खनति | 'तेन दीव्यति खनति—’ (४॥४॥२) इति ठक् ॥*॥ हलम् (१) सीरम् (२) महति । ‘हलसीराट्ठक्’ (४|४|८१) ॥ ॥ हलस्य (१) सीरस्य (२) इदम् । ‘हलसीराङ्कक्’ (४१३१२४) ॥ ॥ द्वे 'उता र्थेषु नाम्नी ॥ १ – 'वाचंयम -' इत्यत्र 'इच एकाचोऽम्' इत्यतः 'अम्' इत्यस्या- नुवृत्ते: 'अत्रापि अम्' एव विधेयः । तथा च मुमोऽत्रोपन्यासो व्यर्थः ॥ भकूविधानलेखस्तु सिद्धान्तकौमुद्या अप्यज्ञानमूलकः ॥ स्यादुत्तमा गोषु नैचिकी । स्येति ॥ नीचैश्चरति । 'चरति' (४४१८) इति ठक् । 'अव्ययानाम् (६|४|१४४) इति ढिलोपः । यद्वा 'निचि'