पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[द्वितीयं काण्डम् अमरकोषः । जग्धिस्तु भोजनम् ॥ ५५ ॥ | 'पाल रक्षणे' ( चु०प० से ० ) । 'कर्मण्यण' (३।२।१ ) | 'गो- पालो नृपगोपेशे+गोकिलो मुसले हले +' (इति मेदिनी) जेमनं लेह आहारो निघसो न्याद इत्यपि । ॥ (२) ॥५॥ गां संचष्टे । 'चक्षिङ् व्यक्तायां वाचि' (अ०- आ० से ० ) । 'चक्षिङः ख्याञ्' (२॥४॥५४) 'समि ख्यः' (३। २॥२७) इति कः ॥ (३) ॥ * ॥ गां दोग्धि । ‘सत्सूद्विष- (३॥२॥६१) इति क्विप् ॥ ॥ मूलविभुजादित्वात् ( वा० ३॥२१॥ ५) । के ‘गोदुहः' अपि । 'गोपगोदुहबलवाः’ इति त्रिकाण्ड- शेषः ॥ (४) ॥॥ आ समन्ताद्भियं राति । ‘आतः–’ (३॥ २१३) इति कः । आ अभि ईरयति वा । 'ईर गत्यादौ ' ( अ० अ० से ० ) । पचाद्यच् (३।१।१३४) ॥ (५) ॥*॥ वलनम् | 'वल्ल संवरणे' ( भ्वा० आ० से ० ) घञ् (३॥३॥ १८) । वलं वाति, वायति वा । ' वा गत्यादौ ' ( अ० प० अ० ) । 'ओ वै शोषणे' ( भ्वा०प० अ० ) वा । 'आत:- ' (३।२।३) इति कः ॥ (६) ॥*॥ षट् 'गोपालानाम् ॥ गोमहिष्यादिकं पाबन्धनम् ३२२ जेति ॥ अदनम् । 'अद भक्षणे' (अ०प०अ० ) । तिन् (३॥३॥९४) । 'अदो जग्धिः' (२|४|३६) ॥ (१) ॥*॥ भुजेः ( रु० आ० अ० ) ल्युट् (३॥३॥ ११५ ) ॥ (२) ॥ ॥ ‘जिमु अदने' (भ्वा० प० से ० ) | ल्युट् (३।३।११५) ॥ (३) ॥*॥ ‘लिह आस्वादने’ ( अ० उ० अ० ) । घञ् (३) ३।१८) ॥*॥ ‘लेपः’ इति पाठे ‘लिप उपदेहे' (तु०प० अ०) घञ् (३।३।१८) । ‘लेपस्तु लेपने । अशने च सुरायां च इतिहेमचन्द्रः ॥ (४) ॥* ॥ आहरणम् | 'हृञः' ( भ्वा० उ० अ० ) घञ् (३।३।१८) ॥ (५) ॥ * ॥ न्यदनम् । अदेः (अ० प० अ०) ‘नौ ण च’ (३।३१६०) इत्यप्, णश्च । ‘घन- पोश्च' (२|४|३८) घस्लादेशः ॥ (६) ॥ ॥ (७) ॥*॥ सप्त 'भोजनस्य' ॥ सौहित्यं तर्पणं तृप्तिः साविति ॥ सुहितस्य भावः | घ्यञ् (५॥१॥१२४) ॥ (१) ॥*॥ ‘तृप प्रीणने’ ( दि० प ० अ० ) | ल्युट् ( ३ |३| ११५) ॥ (२) ॥*॥ क्तिन् (वा० ३१ ३१९४) ॥ (३) ॥॥ त्रीणि 'तृप्तेः' ॥ फेला भुक्तसमुज्झितम् ॥ ५६ ॥ फेयिति ॥ फेल्यते । 'फेऌ गतौ ' ( भ्वा०प० से ० ) । 'गुरोश्च' (३|३|१०४) इयः ॥ (१) ॥ * ॥ पूर्व भुक्तं पश्चा- त्समुज्झितम् । ‘पूर्वकालैक - ' (२|१|४९) इति समासः ॥ (२) ॥ * ॥ द्वे 'भुक्तोत्सृष्टस्य' ॥ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् | केति ॥ कमनम् । 'कमु कान्तौ' ( भ्वा० आ० से ० ) । घञ् (३|३|१८) । ‘विशेषैर्यद्यबाधितः' इति क्लीबत्वम् । 'कामं वाढेऽनुमतिरेतसोः । कामः खरेच्छाकाम्येषु' । इति हैमः ॥ (१) ॥*॥ (२) ॥ * ॥ (३) ॥ * ॥ 'आप्ऌ व्याप्तौ ( खा० प० अ० ) । भावे तः (३३२११४) ॥ (४) ॥ * ॥ एषणम् । 'इषु इच्छायाम्' ( तु०प० से ० ) । क्तः (३|३| ११४)। ‘इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु | सप्त- तन्तौ पुमान् क्लीवे संस्कारे क्रतुकर्मणि' इति विश्वः (मेदिनी) ॥ (५) ॥*॥ आप्तुमिष्टम् । ‘आफ्त व्याप्तौ ' ( खा० प० अ० ) । सन् (३।१।७) । कः (३|३|११४) । 'आज्ञप्यृधामीत्' (७ ४॥५५) । ‘अव्ययं विभक्ति–’ (२|१|६ ) इयव्ययीभावः ॥ (६) ॥ * ॥ षट् 'इच्छानतिक्रमस्य' ॥ गोमेति ॥ गौश्च महिषी च, गोमहिष्यौ आदी यस्य । तत् ॥ ॥ पादे बन्धनमस्य || || 'यादवं धनम्' इति पाठे तु गोमहिष्यादिकं धनम् । यदूनामिदम् । ‘तस्येदम्’ (४।३। १२० ) इत्यण् । 'गवादि यादवं वित्तम्' इति बोपालितः ॥ (१) ॥ ॥ आदिना खराजाविकादिग्रहः ॥॥ एकम् ॥ द्वौ गवीश्वरे । प० अ० ) । गोपालके गोष्ठा- गोमान् गोमी द्वाविति ॥ गवामीश्वरः ॥ (१) ॥ ॥ बहवो गावोऽस्य | भूम्नि मतुप् (५|२|९४) ॥ (२) ॥ * ॥ 'ज्योला -' (५२) ११४) इति निमिश्च ॥ (३) |||| त्रीणि 'गवां स्वामिनः || गोकुलं तु गोधनं स्याद्रवां व्रजे ॥ ५८ ॥ गविति ॥ गवां कुलम् ॥ (१) ॥ ॥ गवां धनं समूहः । 'गोकुले धनगोधने' इति व्याडिः ॥ ( २ ) ॥ ॥ द्वे 'गोसंघा- तस्य' ॥ त्रिष्वाशितंगवीनं तद्गावो यत्राशिताः पुरा । त्रीति ॥ आशिता भोजिता गावो यत्र । 'अषड-' (५॥ ४॥७) इति खः । नुम् तु निपातितः ॥ (१) ॥*॥ एकं ‘पूर्व गवां चरणस्थानस्य ॥ उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥ अनवान् सौरभेयो गौः गोपे गोपालगोसंख्यगोधुगाभीरबल्लवाः ॥ ५७ ॥ गविति ॥ गां पाति । ‘पा रक्षणे' (अ० 'आतोऽनुप-' (३|२|३) इति कः । 'गोपो विति ॥ उक्षति । 'उक्ष सेचने' ( भ्वा० प० से० ) । 'वनुक्षन् - ' ( उ० १।१५९) इति कनि । -- बाहुलकात्कनि (ते) । 'दि कल्याणे' (भ्वा० अ० से ० ) । 'ऋजेन्द्र - नू – इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः ॥ (१) ॥ ॥ भन्दति ध्यक्षे पृथ्वीपतावपि । ग्रामौघाधिकृते पुंसि सारिवाख्यौषधौ ( उ० २१ २८) इति साधुः । - स्फायितश्चि- ' ( उ० ३।१३) स्त्रियाम्' इति विश्वः (मेदिनी) ॥ (१) ॥ ॥ गां पालयति । १ - इदं तु न प्रकृतोपयोगि 'गोकिलशब्दार्थबोधकत्वात्' ॥