पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । ३२१ नाशयिता । पेर्यूषः - इति व्याख्यातम् । तन्न । 'इदम्' इति कर्मनिर्देशात् । कर्तरि विचो विधानात् । ‘इदम्' इति कर्तृनि- इति समासः ॥ (१) ॥*॥ नवं च तदुद्धृतं च ॥॥ एकम् | र्देशश्चेत् । तर्हि 'पानकर्तृनाशयितृ' इति वक्तुं युक्तम् ॥ (१) 'अकृताग्निसंयोगस्य नवोद्धृतस्य || नवनीतं नवोद्धृतम् | नेति ॥ नवं च तन्नीतं च । 'विशेषणम्-' (२|१|५७) ॥ * ॥ एकं 'नवप्रसूताया गोः क्षीरस्य' ॥ तत्तु हैयङ्गवीनं यद् ह्योगोदोहोद्भवं घृतम् ॥ ५२ ॥ तेति ॥ दुह्यते इति दोहः । कर्मणि घञ् (३|३|१९ ) गवां दोहः । ह्यो गोदोहः । ह्योगोदोहादुद्भवति । अच् (३ | १।१३४) तस्य ‘हैयङ्गवीनं संज्ञायाम् (५१२/२३) इति नि- पातः ॥ (१) ॥*॥ एकम् ‘एकरात्रपर्युषिताइन उत्प- न्नस्य घृतस्य' | दण्डाहतं कालशेयमरिष्टमपि गोरसः । देति ॥ दण्डेन मथाहतं विलोडितम् । ‘कर्तृकरणे' (२) १॥३२ ) इति समासः ॥ (१) ॥ * ॥ कलश्यां मन्थपात्रे भवम् । 'दृतिकुक्षि - ' ( ४ | ३ | ५६) इति ढञ् ॥ (२) ॥ * ॥ अ रिष्टमक्षेमं यस्मात् । 'अनेक-' (२२१२४) इति समासः । 'अरिष्टमशुभे तर्फे सूतिकागार आसवे । शुभे मरणचिह्ने च' इति विश्वः ॥ (३) ॥*॥ गोरसस्य दुग्धस्य विकारत्वादुपचा- रात् ॥ (४) ॥ * ॥ चत्वारि 'घोलस्य' || अशनाया बुभुक्षा क्षुत् अशेति ॥ अशनस्येच्छा | 'सुप:' (३|११८) इति क्यच् । 'अशनाया (७४२४) इतीत्वाभावः । 'अप्र- ययात्' ( ३ |३|१०३) इत्यः ॥ (१) ॥ ॥ भोक्तुमिच्छा 'भुज पालनाभ्यवहारयोः' (रु०प० अ० ) । 'धातोः कर्मणः' (३॥ १॥७) इति सन् ॥ (२) ॥ * ॥ क्षोधनम् | 'क्षुध बुभुक्षायाम् ( दि० प० अ० ) । किप् (३|२|१७८) ॥ ॥ भागुरिमते टापि 'क्षुधा' च ॥ (३) ॥॥ त्रीणि 'क्षुधः' ॥ ग्रासस्तु कवलः पुमान् ॥ ५४ ॥ ग्रेति ॥ ग्रस्यते । 'ग्रसु अदने' ( भ्वा० आ० से ० ) । 'अकर्तरि च' (३।३।१९) इति धज् ॥ ( १ ) ॥ ॥ वळते । 'वल तृप्तौ' (भ्वा० आ० से ० ) | अच् (३।१।१३४) ॥ (२) ॥ ॥ द्वे 'ग्रासस्य' || सपीतिः स्त्री तुल्यपानम् तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥५३॥ सेति ॥ पानम् । 'पा पाने' (भ्वा०प० अ० ) 'स्त्रियां तेति ॥ तञ्चति । तथ्यते वा । 'तनु गतौ' ( भ्वा०प० तिन्' (३|३|९४) । 'घुमास्था' (६१४१६६) इतीत्वम् । से० ) । ‘स्फायितञ्चि-' इति रक् (उ० २११३) | न्यङ्कादिः वः | सह पीतिर्वा । 'सहस्य सः संज्ञायाम्' (६|३।७८) ॥ समाना पीति: । 'समानस्य छन्दसि -' (६|३|८४ ) इति सभा- (७१३।५३) ॥ (१) ॥*॥ उदकेन यति वर्धते । 'टु ओ (१) ॥ ॥ तुल्यं च यत्पानं च ॥ (२) ॥*॥ द्वे ‘बहुभिः श्वि गतिवृद्ध्यो: ' ( भ्वा० प० से० ) । विप् (३।२।७६) । तुक् (६।१।७१) । ‘उदकस्योदः संज्ञायाम् (६|३|५७)। 'उदश्वित:' (४|२|१९) इति निर्देशादसंप्रसारणम् ॥ ( १ ) ॥ * ॥ मथ्यते स्म । 'मथे विलोडने' ( भ्वा० प० से० ) । क्तः संमील्य पानस्य' ॥ (३।२।१०२) ॥ (१) ॥*॥ एकैकं क्रमेण 'चतुर्थाशजल- घोलर्धिजलघोलनिर्जलघोलानाम् ॥ मण्डं दधिभवं मस्तु मेति ॥ दनो भवति ॥ ॥ मस्यते 'मसी परिणामे' ( दि० प० से ० ) 'सितानि - ( उ० १९६९) इति तुन् ॥ (१) ॥ * ॥ एकं 'वस्त्रनिःसृत धिजलस्य । - दध्न उपरिभा गस्य - इत्यन्ये ॥ सन्धिः स्त्री सहभोजनम् । सेति ॥ अदनम् । 'अद भक्षणे' (अ०प०अ०) । क्तिन् (२३१३१९४) 'बहुलं छन्दसि' (२४१३९) इति घस् । ‘घसि- भसोर्हलि च' (६।४।१०० ) इत्युपधालोपः । 'झलो झलि' ( ८|२|२६) इति सलोपः । 'झषस्तथोर्थोऽधः' (४।२।४०)। 'झलां जश् झशि' (८/४/५३, भा० ५९) इति घस्य गः । समानाधिः पूर्ववत् ॥ (१) ॥ ॥ सहभोजनम् । 'सुप् सुपा' (२१११४) इति समासः ॥ (२) ॥ ॥ द्वे 'बहुभिः संमील्य भोजनस्य ॥ उदन्या तु पिपासा तृटू तर्षः । उदेति ॥ उदकस्येच्छा अशनायावत् ॥ ( १ ) ॥*॥ पातुमिच्छा । 'पा पाने' (भ्वा०प० अ० ) । 'धातोः' (३| ११७) इति सन् | ‘अ प्रत्ययात्' (३।३।१०३) ॥ (२) ॥*॥ तर्षणम् | 'जितृषा पिपासायाम्' ( दि० प० से० ) संपदादिः (वा० ३।३।१०८) । (तृटू तृष्णावत्तर्षवच भवेल्लिप्सापि- पासयोः' इति हैमः) || ( ३ ) ॥ * ॥ घञ् (३॥३॥ १८) वा ॥ * ॥ 'तृषा लिप्सातृषोः स्त्रियाम्' इति विश्वः (मेदिनी) ॥ पीयूषोभिवं पयः | पीति ॥ पीयति । पीथ्यते अनेन वा । 'पीयू प्रीतौ' (सौत्रः) । ‘पीयेरूषन्’ (उ० ४८७६) 'पीयूषं सप्तदिवसाव- धिक्षीरे तथामृते’ इति विश्वमेदिन्यौ ॥ ॥ मुकुटस्तु— 'पेयू- षम्' इति पठति । तत्र बाहुलकाद्गुणः । यत्तु - पीयते इदम्। ‘पीङ् पाने’ (दि० आ० अ० ) | 'अन्येभ्योऽपि ' (३) २७५ ) इति विच् । पेः पानकर्ता । 'यूष हिंसायाम्' ( भ्वा० से० ) इत्यतः इगुपधत्वात् कः (३२१११३५) | यूषो । (४) ॥ ॥ चत्वारि 'पिपासायाः' ॥ अमर० ४१