पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ शूलाकृतं भटित्रं च शूल्यम् श्विति ॥ शूलेन कृतम् । 'शूलापाके' (५/४/६५) इति डाच् ॥ (१) ॥*॥ भटति। ‘भट भृतौ ' (भ्वा०प० से ० ) । ‘अशिश्रादिभ्य इत्रोत्रौ' (उ० ४|१७३) इतीत्रः |-- प्रहादि- स्वादित्रच्-~~-इति मुकुटस्तु चिन्त्यः | भव्यते स्म वा ॥ (३) ॥ * ॥ शूले संस्कृतम् । 'शूलोखाद्यत्' (४|२|३७) ॥ (३) ॥ * ॥ त्रीणि 'लोहशलाकया पक्कमांसस्य' ॥ अमरकोषः । उख्यं तु पैठरम् । उष्येति ॥ उखायां संस्कृतम् । यत् (४२१७॥ (१) ॥ ॥ पिठरे संस्कृतं ‘संस्कृतं भक्षाः' यत् (४/२/१६ ) ॥ इत्यण् ॥ (२) ॥ ॥ द्वे 'स्थालीसंस्कृतस्यान्नादेः' ॥ प्रणीतमुपसंपन्नम् प्रेति ॥ प्रणीयते स्म । कर्मणि तः (३|२|१०२) । 'प्र गीतमुपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृतानौ च' इति हैमः ॥ (१) ॥*॥ उपसंपद्यते स्म । ‘पद गतौ ' (दि० आ० अ०) । ‘गत्यर्था–’ (३।४।७२ ) इति क्तः । 'उपसंपन्नमु- द्दिष्टं निहते च सुसंस्कृते’ इति विश्वः ( मेदिनी) ॥ ( २ ) ॥ * ॥ द्वे 'पाकेन संस्कृतस्य व्यञ्जनादेः ॥ [द्वितीयं काण्डम् नम् । घञ् (३।३।१८)। चिक्कस्य अणम् 'अण शब्दे' (भ्वा० प० से० ) | अच् ( ३ | १ | १३४) शकन्ध्वादिः (वा० ६१ ९४ ) | चियते । 'चिती संज्ञाने' (भ्वा०प० से ० ) । 'चित्तेः कणः कञ्च' ( उ० ४११७६) इति मुकुटस्त्वपाणिनीयः ॥ (१) ॥* ॥ मस्यति । 'मसी परिणामे' ( दि० प० से०) । बाहुलकादृणः । यद्वा समृणोति । 'ऋणु गतौ' (त० उ० से ० ) । 'इगुपध-' (३|१|१३५) इति कः | पृषोदरादिः (६|३| १०९ ) । 'मसृणोऽकर्कशे स्निग्धे त्रिषु मायां तु योषिति' इश्वः (मेदिनी) ॥ (२) ॥ ॥ स्निह्यति स्म । ‘स्निह प्रीतौ ' (दि ० प ० से ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः । ‘वा द्रुह ' (८|२|३३) इति घः ॥ (३) ॥ * ॥ त्रीणि 'स्त्रि- ग्धस्य' ॥ तुल्ये भावितवासिते ॥ ४६ ॥ त्विति ॥ भाव्यते स्म 'भुवोऽवकल्कने' इति चुरादि- ण्यन्तात् क्तः (३।२।१०२ ) | 'भावितं वासिते प्राप्ते' इति विश्वः (मेदिनी) ॥ (१) ॥ ॥ वास्यते स्म । 'वास उप- सेवायाम्' ( चु० उ० से० ) | क्तः ( ३।२।१०२ ) | वा सिता करिणी नार्योर्वासितं भाविते रुते' (इति मेदिनी ) । 'अथ वासितम् । वस्त्रच्छन्ने ज्ञानमात्रे भावितेऽप्यथ 'वा- सिता | स्त्रीकरिण्योः' इति हैमः ॥ (२) ॥ * ॥ द्वे 'ग्राहित हिङ्ग्ग्वादिगन्धस्य व्यञ्जनादेः ॥ आपकं पौलिरभ्यूषः । । प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥ प्रेति ॥ प्रयस्यते स्म । ‘यसु प्रयत्ने' (दि०प० से ० ) । तः (३।२।१०२) ॥ (१) ॥ * ॥ सुष्टु संस्क्रियते स्म । तः (३।२।१०२) । ‘संपरिभ्याम्–' (६|१|१३७) इति सुट् ॥ ( २ ) ॥ * ॥ द्वे 'द्रव्यान्तरसंस्कृतस्य पक्कस्य' |॥ स्यात्पिच्छिलं तु विजिलम् आपेति ॥ ईषत्पकम् । 'आङीषदर्थे' (वा० २१२।१८) इति समासः ॥ (१) ॥ * ॥ पोलति । 'पुल महत्त्वे' (भ्वा० स्येति ॥ पिच्छोऽस्यास्ति | पिच्छादित्वात् (५|२|१०० ) प० से० ) | ज्वलादित्वात् (३११११४०) णः । भावे घन् इलच् । 'पिच्छा तु शाल्मलीवेटे मण्डे चाश्वपदामये । ( (३|३|१८) वा । पोलेन निर्वृत्तः । सुतंगमादित्वात् (४॥२१॥ पूगच्छटाकोशमोचानिजयुतेषु च । पिच्छः पुच्छे ) इति ८०) इज् । अभ्यूषसाहचर्यात्पुंसि ॥ ( २ ) ॥ * ॥ अभ्यूषति | विश्वः ॥ (१) ॥*॥ विजनम् । 'ओविजी भयचलनयोः' (तु० अभ्यूषते वा । 'ऊष रुजायाम् -' (भ्वा०प० से ० ) । 'इगु- आ० से ० ) । 'इगुपधात् कित्' ( उ० ४ १२०) इतीन् । पध-' (३।२।१३५ ) इति कः | घन् (३।३।१८) वा ॥ ॥ वि लाति । 'ला दाने' (अ० प० अ०) । 'आतोऽनुप-' 'तोक्मं हरितो यवोऽभ्यूषः' इति बोपालितात् हस्वादिः (३॥२॥३) इति कः ॥ (२) ॥ ॥ द्वे 'मण्डयुक्तभक्तजल- (स्वमध्यः) अपि तत्र 'उष दाहे' (भ्वा० प० से ० ) इति युक्तव्यञ्जनयोः' ॥ धातुर्योध्यः ॥ ॥ अस्मादेवाचि (३११११३४) 'अभ्योषः' अपि, इत्येके ॥ (३) ॥ * ॥ त्रीणि 'हरितयवादेर्भर्जि- तस्य' ॥ संमृष्टं शोधितं समे । सेति ॥ संभृज्यते स्म । ‘मृजू शुद्धौ ' ( अ०प० से ० ) । कर्मणि क्तः (३॥५॥१०२) ॥ (१) ॥ ॥ शोध्यते स्म । 'शुध शुद्धौ ' (दि० प० अ०) । ण्यन्तात् कर्मणि क्तः ( ३ | २ | १०२) ॥ (२) ॥ * ॥ द्वे 'केशकीटाद्यपनयेन शोधितस्या- नादेः ॥ लाजाः पुंभूनि चाक्षताः । लेति ॥ लज्यन्ते । 'लज भर्जने' (भ्वा० प० से ० ) । घञ् (३।३।१९) पुंसि बहुत्वे । 'लाजः स्यादार्द्रतण्डुलें । नपुं- सकमुशीरेऽथ स्त्रियां पुंभूनि चाक्षते' (इति मेदिनी) ॥ ( १ ) ॥ *|| क्षणनम् । 'क्षणु हिंसायाम् ' ( त ० उ० से० ) । 'नपुं चिकणं मसृणं स्निग्धम् चीति ॥ चिक्कनम् । 'चिक्क गतौ' ( ) | संपदादि- क्विप् (वा० ३।३।१०८)। चिक्कं कणति | ‘कण शब्दे' (भ्वा० प० से ० ) । मूलविभुजादिकः (वा० ३१२१५) | यद्वा चिक्क- | पन्यस्तत्वेन तदस्मरणमूलकम् ॥ (उ० ४|१७६) | बाहुलकादगुण: । 'चिकणं मसृणं स्निग्धम्' इत्यस्यो १ - इदं तु सिद्धान्तकौमुद्यामेतज्जनकेनापि 'चितेः कणः कश्च'