पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९] रौमकं वसुकम् रौमेति ॥ रुमायां भवम् । अण् (४|३|५३ ) | ‘सं- ज्ञायां कन्' ( ५|३/७५ ) ॥ ( १ ) || वसु कायति । ‘कै शब्दे' ( स्वा० प० अ०) । 'आतोऽनुप - ' ( ३ २ ३ ) इति कः । वस्खेव । यावादित्वात् (५१४१२९) कनू वा । व स्वस्थ्यस्मिन् । व्रीह्यादित्वात् (५/२/११६) ठन् वा | 'इ- सुसु-’ (७॥३॥५१) इति कः। ‘वसुकं रौमके, पुंसि शिवम- ल्लथर्कपर्णयोः' इति विश्वः ( मेदिनी ) ॥ ॥ 'वस्तकम्' इति पाठे वस्त इव । ‘इवे प्रतिकृतौ (५१३ १९६) इति कन् । अ- जगन्धित्वात् । 'रौमके वस्तकं वसु' इति नाममाला ॥ (२) ॥ * ॥ द्वे 'शाम्भरलवणस्य' 'सांभरी' इति ख्यातस्य ॥ व्याख्यासुधाख्यव्याख्यासमेतः । तिलकं तत्र मेचके । तीति ॥ तिलति । 'तिल स्नेहने ' ( तु०प० से ० ) । तेल- ति । ‘तल गौ’ (भ्वा० प० से ० ) वा । कुन् ( उ० २ ३२ ) 'तिलको द्रुमरोगाश्वमेदेषु तिलकालके । क्लीवं सौवर्चलक्लो- नोर्न स्त्रियां तु विशेषके' (इति मेदिनी ) ॥ (१) ॥ * ॥ एकं तस्मिन् ' (सौवर्चले) कृष्णवर्णे ॥ मत्स्यण्डी फणितं खण्डविकारे ३१७ 'फाणितस्य' 'राव' इति ख्यातस्य । - 'शुभ्रखण्डगुटिका- याः क्रमेणैकैकम्’ इति मुकुटः ॥ शर्करा सिता ॥ ४३ ॥ शेति ॥ शृणाति पित्तम् । 'शु हिंसायाम्' ( या० प० से० ) । 'श्रः करन्' ( उ० ४ | ३) 'शर्करा | खण्ड विकृती कर्प- रांशे रुगन्तरे | उपलायां शर्करायुक्तदेशे शकलेऽपि च ' इति हैमः ॥ ( १ ) ॥ * ॥ सिनोति । ‘षिञ् बन्धने' (स्वा० उ० अ० ) । 'अजिघृसिभ्यः क्त: ' ( उ० ३१८९) | शुक्लवर्णत्वाद्वा सिता । 'सितमवसिते च बद्धे धवले त्रिपु | शर्करायां स्त्री ( इति मेदिनी) ॥ (२) ॥ * ॥ द्वे 'शर्करायाः' 'मिश्री' इति ख्यातायाः ॥ पाक्यं विडं च कृतके द्वयम् ॥ ४२ ॥ | कूर्चिका क्षीरविकृतिः स्यात् पेति ॥ पच्यते । ‘ऋहलोर्ण्यत्' (३|१|१२४) 'चजो:--' (७।३।५२) इति कुत्वम् । पाके साधुः इति वा । क्किति ॥ कूर्चति । 'कूर्च विकारे' (भ्वादेराकृतिगणत्वा- 'तत्र सा- | द्वोध्यः | संज्ञायां ण्वुल् (३|३|१०९) । कूर्चो मस्त्वादिरस्त्य- धुः' (४१४९९८) इति यत् ॥ (१) ॥ ॥ विडति । ‘विड | स्या वा । 'अतः - (५/२/११५) इति ठन् । 'दना सह पयः भेदने' ( तु०प० से ० ) । 'इगुपध-' (३।१।१३५) इति कः ॥ (२) ॥ * ॥ द्वे 'कृतके लवणे' 'खारी' इति ख्यातस्य || सौवर्चलेऽक्षरुचके पक्कं यत्तत्स्याद्द विकूर्चिका | तकेण पक्कं यत् क्षीरं सा भवेत्त- क्रकूचिका' । 'कर्चिका सूचिकायां च तूलिकायां च कुमले । कपाटाकुटिके ( टोद्भेदने ) क्षीरविकृतावपि योषिति' ( इति मेदिनी) || ( 9 ) ||| क्षीरस्य विकृतिः ॥ (२) ॥*॥ ('उमे क्षीरस्य विकृती किलाटी कूचिका तथा' इति हैमना- ममाला) ॥ ॥ द्वे 'किलाटिकायाः' 'मावा' इति ख्या- तायाः ॥ साविति ॥ सुनु वर्च्यते दीप्यते । 'वर्च दीप्तो' (भ्वा० आ० से ० ) । वृषादित्वात् ( उ० ११०६ ) कलच् । प्रज्ञायण (५|४|३८) । 'अथ सौवर्चलं सर्जक्षारे च लवणान्तरे' (इति मेदिनी) ॥ (१) ॥ * ॥ अक्षति | 'अक्षू व्याप्तौ' (भ्वा० प० से०)। अच् (३।१।१३४) 'अक्षो रथस्याबयवे व्यव- हारे बिभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ । अक्षं सौवर्चले तुत्ये हृषीके' इति हेमचन्द्रः ॥ ( २ ) ॥॥ | ( १ ) रोचते । ‘रुच दीप्तौ' ( भ्वा० आ० से ० ) कुन् ( उ० २ | | उ० ३२) । 'रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्र- न्येऽपि कटकेऽपि च’ इति विश्वमेदिन्यौ ॥ (३) ॥* ॥ त्रीणि 'मधुरलवणस्य' 'सौंचर' इति ख्यातस्य || रसाला तु मार्जिता । रेति ॥ रसानालाति । मूलविभुजादिः (वा० ३१२।५ ) ॥ ॥ ॥ मार्ज्यते स्म । 'मृजू शौचालंकारयोः' ( चु० से० ) | चुरादिः | तः ( ३ | २ | १०२ ) ॥ (२) ॥॥ 'अर्धाटकः सुचिरपर्युषितस्य दनः खण्डस्य षोडश पलानि शशिप्रभस्य | सर्पिः पलं मधु पलं मरिचं द्विकर्ष | शुण्ठ्याः पलार्धमपि चार्धपलं चतुर्णाम् । सूक्ष्मे पटेललनया मृदुपारिघृष्टा कर्पूरधूलिमुरभीकृत पात्रसंस्था । एषा वृकोदर- कृता सरसा रसाला यावादिता भगवता मधुसूदनेन' इति सूदशास्त्रम् । ('रसालायां तु मार्जितः । शिखरिणी' इति हैमनाममाला) ॥ ॥ द्वे 'दधिमधुशर्करामरीचार्द्रादि- भिः कृतस्य लेह्यस्य' 'शिखरिण' इति ख्यातायाः स्यान्तेमनं तु निष्ठानम् स्येति ॥ तिम्यतेऽनेन । 'तिम आर्द्राभावे' (दि० १० से०) । 'करणे ल्युट्' (३|३|११७) | 'तेमनं व्यअने लेदे मेति ॥ मदं मुदं वा स्यन्दते । 'स्यन्दू प्रस्रवणे' (भ्वा० तेमनी चुल्लिभियपि इति हेमचन्द्रः ॥ (१) ॥*॥ निष्ठीय- आ० से ० ) 'कर्मण्यण्' (३।२।१ ) | टिड्डा - (४/१/१५ ) तेऽत्र | 'ष्ठा गतिनिवृत्त (वा०प०अ०) । ल्युट् (३॥३॥ इति ङीप् । पृषोदरादिः (६।३।१०९ ) ॥ ( १ ) ॥ * ॥ फाण्यते | ११७) ॥ (२) ॥॥ द्वे 'व्यञ्जनस्य' ॥ (स्म) । 'फण गतौ' (भ्वा०प० से ० ) ण्यन्तः । क्तः (३|२| १०२) ॥ (२) ॥*॥ खण्डो विकारोऽस्य ॥ ( ३ ) ॥ * ॥ त्रीणि त्रिलिङ्गा वासितावधेः ॥ ४४ ॥ त्रीति ॥ वासितपर्यन्ताः ॥