पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ वीराम्लं तथा शुक्लं तुषोदकम्' इति धन्वन्तरिः ॥ (८ ) ॥ * ॥ अष्टौं 'काञ्जिकस्य' ॥ अमरकोषः । [ द्वितीयं काण्डम् ॥*॥ पीयते स्म । ‘पीङ् पाने’ (दि० आ० अ० )। ‘पा पाने' (भ्वा०प० अ० ) | कर्मणि क्तः ( ३|२|१०२) । 'घु मास्था - ' ( ६१४१६६ ) इतीत्वम् । 'पीतो वर्णनिपीतयोः । पीता हरिद्रा' इति हैमः ॥ ( ३ ) ॥ ॥ हरिं वर्ण द्राति । 'द्रा कुत्सायां गतौ ' ( अ० प० अ०) । ‘आतोऽनुप-' ( ३।२।३ ) इति कः । हरिभिर्ब्रूयते वा । हरितं द्रवति वा । 'द्रु गतौ' (भ्वा०प०अ० ) । 'अन्येभ्योऽपि - ( वा० ३।२।१०१ ) इति डः ॥ ( ४ ) ॥ * ॥ वरश्चासौ वर्णश्च । सोऽस्त्यस्याः । 'अतः - २ (५|२|११५ ) इतीनिः ॥ ( ५ ) ॥ ॥ पञ्च 'हरि- द्रायाः ॥ सहस्रवेधि जतुकं बाल्हीकं हिङ्गु रामठम् । सेति ॥ सहस्रं वेधितुं शीलमस्य | ‘विध विधाने' ( तु० प० से ० ) । ‘सुप्यजातौ’ ( ३२|७८ ) इति णिनिः ॥ ( १ ) ॥*॥ जत्विव । ‘इवे प्रतिकृतौ' (५१३१९६) इति कन् । 'जतु काजिनपत्रायां जतुकं हिङ्गुलाक्षयोः' (इति मेदिनी) ॥ (२) ॥*॥ वल्हीकेषु भवम् । ‘तत्र भवः' (४|३|५३ ) इत्यण् । हस्वमध्यमपि । ‘( अथ ) बाल्हिकः । देशभेदेऽश्वमेदे च वाल्हिकं हिङ्गु कुङ्कुमम् । (वाल्हीकवत् ) ' ( इति हैमः ) ॥ ( ३ ) ॥*॥ हिनोति । ‘हि गतौ वृद्धौ च ' ( स्वा०प० अ० ) । हिमं गच्छति वा । मृगय्वादिः ( उ० ११३७ ) ॥ ( ४ ) ॥*॥ रामठदेशोद्भवत्वादुपचारः । रमन्तेऽनेन वा । 'रमु क्रीडा- याम्’ (भ्वा० आ॰ अ॰ )। ‘रमेर्वृद्धिश्च' ( उ० १1१०१ ) 'सामुद्रं लवणान्तरे | लक्षणे च शरीरस्य' । सामुद्रं यत्तु लवणमक्षीवं वसिरं च तत् ॥ ४१ ॥ सेति ॥ समुद्रे भवम् । 'तत्र भवः' ( ४ | ३ | ५३ ) इत्यण् । इति हैमः ॥*॥ लुनाति । 'लूज् छेदने' ( क्या० उ० से० ) | नन्यादित्वात् ‘रमेर्वृद्धिश्च’ इति सूत्रस्य सत्वात् ॥ ( ५ ) ॥ ॥ पञ्च ‘हिङ्गु- नाण्णत्वम् । 'लवणं सैन्धवादौना सिन्धुरक्षोभिदो रसे । (३।१।१३४ ) ल्युः । 'लवणाहुक्' (४१४२४) इति निपात- " वृक्षस्य निर्यासे' ॥ इत्यठः । - रमयति । बाहुलकादठः - इति मुकुटश्चिन्त्यः | तत्पनी कारवी पृथ्वी वाष्पिका कबरी पृथुः ॥ ४० ॥ तद्युक्ते वाच्यलिङ्गः स्यान्नदी भेद द्विषोः स्त्रियाम्' ( इति मेदिनी ) ॥* ॥ अक्षण ई । अक्षीं वाति, वायति वा । 'वा गत्यादौ' ( अ० प० अ० ) । 'ओ वै शोषणे' ( भ्वा०प० अ० ) । आ- तोऽनुप - ' ( ३ १ २ ३ ) इति कः | 'अक्षीवं वशिरे, शिप्रौ ना, मत्ते पुनरन्यवत्' इति विश्वः ( मेदिनी च ) ॥ (१) ॥*॥ वसनम् । 'वसु स्तम्मे ' ( दि० प० से ० ) । इन् ( उ० ४ । ११८ ) | वसिं राति ‘रा दाने' (अ० प० अ० ) । 'आतो - ऽनुप - ' ( ३ | २ | ३ ) इति कः ॥ * ॥ 'वश कान्तौ' ( अ० प० से० ) | इन् ( उ० ४११८ ) | वशि राति | 'वशिरः पुमान् । किणिहीहस्तिपिप्पल्योः क्लीबेsब्धिलवणे स्मृतः' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ द्वे 'लवणस्य' || सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे । तेति ॥ तस्य हिङ्गुतरोः पत्री ॥ * ॥ ‘त्वक्पत्री' इति च पाठः । 'तत्पनी त्वचमाख्यातं त्वक्पत्री कारवीति च' | ( इति रुद्रः ) । 'त्वक्पत्रं तु वराङ्गके | त्वक्पत्रीति च का रव्याम्’ इति हैमः ( विश्वः ) ॥ ( १ ) ॥*॥ कारं वाति । 'वा गतिगन्धनयोः’ ( अ० प० अ० ) । 'आतोऽनुप - ' ( ३|२|३) इति कः । गौरादिः (४।१।४१ ) ॥ (२) ॥ ॥ प्रथते । 'प्रथ प्रख्याने’ (चु० उ० से० ) । 'प्रथिनदिभ्रस्जां संप्रसारणम्' ( उ० १९२८ ) इति कुः | 'वोतो गुणवचनात्' (४|१४४) इति वा ङीष् । 'पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके' इति विश्वः ( मेदिनी च ) ॥ ( ३ ) ॥ * ॥ ‘पृथुः स्यान्महति त्रिषु । त्वक्पत्र्यां कृष्णजीरेऽस्त्री पुमाननौ नृपान्तरे' ( इति मेदिनी ) ॥ (६) ॥*॥ वाष्पमिव । 'इवे प्रतिकृतौ' (५॥३॥९६) इति कन् । टाप् ( ४॥ १॥४) ॥ ॥ 'बाप्पीका' इति पाठे पृ. षोदरादिः ( ६।३।१०९) । (४) ॥ * ॥ ‘जानपद-’ (४॥१॥ ४२ ) इति ङीषि कबरी केशानां संनिवेश विशेषः | सैव ॥ ॥ ‘कर्वरी' इति च पाठभेदः - इति खामी ॥ ( ५ ) ॥॥ पञ्च ( पट् ) 'हिङ्गुतरोः पत्र्याम्' ॥ निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी । नीति ॥ निशा आह्वा यस्याः । निशान पर्याय लक्ष्यन्ते ॥ (१) ॥*॥ काञ्चतेऽनया । 'काचि दीप्त्यादौ' ( भ्वा० आ० से ० ) । '- करणा-' ( ३।३।११७ ) इति ल्युट् । ‘टिड्डा-' (४।१।१५) इति ङीप् । 'काञ्चनः काञ्चनारे स्या- सैन्धेति ॥ सिन्धुषु भवः । 'कच्छादिभ्यश्च' (४१३ १३३) इत्यण् । 'सैन्धवस्तु सिन्धुदेशोद्भवे हये । माण- न्थेऽपि ' इति हेमैचन्द्रः ॥ ( १ ) ॥ ॥ शीतं च तच्छिवं च अथ शीतशिवं क्लीवं शैलेयमणिमन्थयोः । पुंसि सक्तुफ- लावृक्षे तथा मधुरिकौषधौ' ( इति मेदिनी ) ॥*॥ शितं शु- भ्रम् । सितं च तच्छिवं च । (सितशिवम् ) – इति मुकुटः ॥ ( २ ) ॥ * ॥ मणिबन्धाख्यपर्वते भवम् । 'तत्र भवः' ( ४| ३१५३ ) इत्यण् ॥ ॥ — मणिमन्थपर्वते भवम् । (माणिव- न्धम् ) – इति तु खामी ॥ ( ३ ) ॥*॥ सिन्धुषु जातम् । ‘सप्तम्यां जनेर्डः’ ( ३।२।९७ ) ॥ ( ४ ) न्धुजे लवणे' ॥ चत्वारि 'सि- श्चम्पके नागकेसरे । उदुम्बरे च धत्तूरे हरिद्रायां तु का ज्वनी । क्लीबेऽब्जकेसरे हेन्नि' इति विश्वः ( मेदिनी ) ॥ (२) | इत्येव पाठ उपलभ्यते ॥ १ ~~ हैमपुस्तके सटीकेऽपि 'सैन्धवः सिन्धुदेशजे । सिन्धूत्थे स्यात्'