पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । आर्द्रेति ॥ आर्द्रायां जातम् । 'पूर्वाहापराहा - ' ( ३।२८ ) इति वुन् । आर्द्रयति जिह्वाम् | कुन् ( उ० २ १ ३ २) वा । आर्द्रसंज्ञकं वा । 'संज्ञायां कन्' ( ५/३/७५ ) । अति तन्न । वृद्धत्वाच्छस्य (४।३।११४ ) प्रसङ्गात् । यदपि – कस्य इनि ( उ० ८४|११८ ) तु ह्रस्वान्तोऽपि । ‘सधन्याशुण्ठिसै वायोरारवोऽस्याम् – इति । तदपि न । व्यधिकरणबहुव्रीहिप्र - |न्धवम्' इति वैद्यकम् । इत्थं च गौरादित्वं न कल्प्यम् । 'कृदि- सङ्गात् । 'कारवी मथुरादीप्यत्वक्पत्रीकृष्णजीरके' ( इति |कारात्- ' (ग० ४॥ १॥४५ ) इति सिद्धेः ॥ ( १ ) ॥*॥ महच मेदिनी ) ॥ ( २ ) ॥*॥ प्रथते । 'प्रथ प्रख्याने' ( चु० प० तदौषधं च । 'महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेऽपि से० ) । 'प्रथिम्रदिभ्रस्जां संप्रसारणम् - ' ( उ० ११२८ ) इति च ' इति विश्वः ( मेदिनी ) ॥ ( २ ) ॥ * ॥ विशति | 'विश प्रवे- कुः । ‘वोतो गुणवचनात्’ ( ४१४४) इति ङीष् । 'पृथ्वी शने' ( तु० प० अ० ) 'अशुप्रुषि - ( उ० ११५१ ) इत्या भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके' इति विश्वः ॥ ( ३ ) दिना कुन् । 'विश्वं कृत्स्ले च भुवने, विश्वे देवेषु, नागरे । ॥ * ॥ 'पृथुः स्यान्महति त्रिषु । त्वक्पर्ण्या कृष्णजीरेऽस्त्री विश्वाप्यतिविषायां स्यात्' इति विश्वः । ' ( विश्वा) खतिवि- पुमानग्नौ नृपान्तरे’ (इति मेदिनी ) ॥ (४) ॥ * ॥ कालो वर्णो- षायां स्त्री, जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदे Sस्त्यस्याः | अर्शआद्यच् (५|२|१२७) ॥ (५) ॥ * ॥ उपकु- त्वखिले त्रिषु' ( इति मेदिनी ) ॥ ( ३ ) ॥॥ नगरे भवम् | श्चति । ‘कुञ्च कौटिल्ये' (भ्वा०प० से ० ) से ण्वुल् ( ३ | १ | | 'तत्र भवः' ( ४ | ३ | ५३ ) इत्यण् । 'नागरं मुस्तके झुण्ठ्यां १३३ ) ॥ ( ६ ) ॥*॥ षट् 'कृष्णवर्णे जीरके' ॥ विदग्धे नगरोद्भवे’ ( इति मेदिनी ) ॥ ( ४ ) ॥ ॥ विश्वस्य दो- आर्द्रकं शुङ्गवेरं स्यात् षस्य भेषजम् ॥ ( ५ ) ॥ * ॥ पञ्च 'शुण्ठ्याः' ॥ आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥ आरेति ॥ आर्च्छति 'ऋ गतौ ' ( भ्वा०प० अ०) । अच् कफं वा । ‘अर्द हिंसायाम्’ (चु० उ० से० ) 'अर्दीर्घश्च' | (३।१।१३४ ) नलति | ‘णल गन्धे' (भ्वा० पं० से ) ‘ज्व- ( उ० २।१८) इति रक् ॥ ( १ ) ॥ * ॥ शृङ्गमिव वेरं शरीरम- लिति - ' ( ३ | १ | १४० ) इति णः | आरो नालोऽस्य | ‘शेषा- स्य ॥ ( २ ) ॥ * ॥ द्वे 'आर्द्रकस्य' || द्विभाषा' (५१४/१५४) इति कप् ॥ ( १ ) ॥ * ॥ सुवीरेषु भ वम् | 'तत्र भवः' ( ४ | ३ १५३) इत्यण् । 'सौवीरं काञ्जिके स्रो- तोञ्जने च बदरीफले । ना तु नीवृति ' ( इति मेदिनी ) ॥ ( २ ) अथेति ॥ छत्रमस्त्यस्याः । अर्शआद्यच् (५|२|१२७ ) । ॥ ॥ कोलति । 'कुल संस्त्याने ' ( भ्वा०प० से ० ) | क्विप् (३। टाप् (४२११४) । 'छत्रं सादातपत्राणे छत्रा मधुरिकौ २११७८ ) कुल् अर्धखिन्नो माषोऽस्मिन् | कु बन्धुषो षधौ । धान्याके च शिलीन्ध्रे च' इति हेमचन्द्रः ॥ ( १ ) वा । 'कुल्माषं स्यात्तु का जिके | कुलमाषोऽर्धखिन्न- ॥ * ॥ विगतं तुन्नं दुःखमस्मात् । कप् (५४११५४)। धान्ये + यैवके चणकेऽपि च ।' इति हेमचन्द्रः ॥ ( ३ ) यत्तु - वितुदति मन्दाग्निम् - इति स्वामी । तन्न । सकर्मकात् ॥ ॥ अभिषूयते स्म । 'पुञ् अभिषवे' ( स्वा० उ० अ० ) । कर्तरि वर्तमाने तस्याभावात् । 'वितुद्यते भक्ष्यार्थम्' इति तः ( ३ | २ | १०२) । 'उपसर्गात्' ( ८|३|६५ ) इतित्वम् वा । तुदेः कर्मणि क्तः ( ३ | २ | १०२ ) | कन् ( ज्ञापि० ५॥ ॥*॥ कुल्माषैर्यवादिभिरर्धस्विनैरभिषूयतेस्म । ( कुल्माषा- ४१५ ) । 'वितुन्नकं तु धान्याके झाटामलमयूरके' इति भिषुतम् ) इत्येकं नाम - इति स्वामी ॥ (४) ॥*॥ सू- विश्वः ( मेदिनी ) ॥ ( २ ) ॥ ॥ कुत्सितं तुम्बति | 'तुबि अ- यते स्म, इति । 'घुञ्' ( स्वा० उ० अ० ) । मन् र्दने' (भ्वा०प० से० ) बाहुलकात् 'कुस्तुम्बुरूणि जाति: ( उ० १ | १४० ) । अवन्तिषु अभिषुतं सोमम् । शाकपार्थि- ( ६।१।१४३) इति निर्देशाद्वा उरुः, सुट् ॥ ( ३ ) ॥॥ धन्यते वादिः ( वा० २।१।७८) ॥ ( ५ ) ॥ ॥ धान्याभिषुतमम्लम् | भक्ष्यार्थिभिः । ‘धन शब्दे' (जु०प० से ० ) । 'पिनाकादयश्च' पूर्ववत् ॥ ( ६ ) ॥ * ॥ कुत्सितं जलम् | पृषोदरादिः ( ६|१| ( उ० ४ । १५ ) इति साधु । स्वामी तु – धान्यमकति । ‘अक १०९ ) ॥ (७) ॥ * ॥ 'अजू व्यक्त्यादौ ' ( रु०प० से ० ) । कुटिलायां गतौ' (भ्वा० प० से ० ) अण् ( ३ | २ | १ ) – (इ- 'संज्ञायाम्' ( ३।३।१०९ ) इति भावे ण्वुल् । 'धात्वर्थनिर्देशे’ त्याह ) ॥ * ॥ ह्रस्वादिः इति मुकुट | 'धन्याकं धान्यकं ( वा० ३।३।१०८ ) वा । के अजिकास्य ॥ ॥ ‘काञ्चिके' इति धान्यं कुस्तुम्बुरु धनीयकम्' इति रभसः ॥ ( ४ ) ॥ ॥ | पाठे काञ्चयति । 'कचि काचि दीप्तिबन्धनयोः' (भ्वा० आ० अथ छन्त्रा वितुन्नकम् ॥ ३७ ॥ कुस्तुम्बुरु च धान्यकम् चत्वारि 'धान्याकस्य' ॥ से० ) । ण्यन्तः । इन् ( उ० ४|११८ ) | 'संज्ञायां कन्' (५॥३॥ ७५) 'काञ्चिकं काशिकं वीरं कुल्माषाभिषुतं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् । सौवीरं च सु अथ शुण्ठी महौषधम् । स्त्रीनपुंसक्योर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥ अथेति ॥ शुण्ठति कफम् । 'झुठि प्रतिघाते' (भ्वा० प० से० ) | अच् ( ३।१।१३४) गौरादिः (४१४१ ) ॥ ॥ | प्रमादलिखितम् ॥ ३१५ १ - इदं तु हैमपुस्तके विश्व मेदिन्योश्च एतदर्थनिर्देशानुपलम्भेन