पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् अस्य तुं नालिका ॥ ३४ ॥ कडम्बश्च कलम्बश्च वेसवार उपस्करः । अन्तर्भावितण्यर्थः । 'अन्येष्वपि -' (३|२|१०१ ) इति डः (१) ॥ * ॥ म्रियते विषमनेन । 'मृङ् प्राणत्यागे' (तु० आ० अस्येति ॥ कडति ‘कड मदे' (भ्वा०प० से ० ) | 'कृ. अ०) । बाहुलकादीचः ॥ * ॥ ( मरिचम् ) हस्खमध्यमपि ॥ कदिकडिकटिभ्योऽम्बच्’ (उ० ४४८२) ॥ (१) ॥ ॥ डलयो- (२) ॥ ॥ कोलति । 'कुल संस्त्याने' (भ्वा०प० से ० ) । रैक्यम् । केन लम्बते वा। 'लवि अवस्रंसने' (भ्वा० आ० से ० ) | 'कृञादिभ्यो वुन्' ( उ० ५१३५) | ण्वुल् ( ३ | १ | १३३ । वा०) अच् (३।१।१३४) । ‘कलम्बी शाकभेदे स्यात्कदम्बशरयोः ॥ (३) ॥ ॥ कर्षति । 'कृष विलेखने' (भ्वा० प० से०) पुमान्' (इति मेदिनी) । ('कलम्ब: सायके नीपे नालीशाके 'कृषेर्वर्णे' ( उ० ३१४) इति नक् । 'कृष्णः सत्यवतीपुत्रे वा- कलम्ब्यपि ' इति विश्वः) ॥ (२) ॥ ॥ द्वे 'शाकनालस्य' यसे केशवेऽर्जुने | कृष्णा स्याद्रौपदी नीलीकणाद्राक्षासु योषि ( - त्रीणि - इति मुकुटः ) ॥ ति । मेचके वाच्यलिङ्गः स्यात् क्लीबे मरिचलोहयोः' इति विश्वः (मेदिनी) ॥ (४) ॥ * ॥ ऊषति | 'ऊष दाहे' 'रुजा- वेसेति ॥ वेसनम् ‘बिस प्रेरणे' (दि० प० से ० ) । घन् यामू' (भ्वा०प० से ० ) । ल्युट् (३|१|११३) | ऊषणं (३।३।१८)। वेसं प्रेरणं वारयति वृणोति वा । ‘वृज् वरणे' मरिचे क्लीवं कणायाभूषणा स्मृता' (इति मेदिनी) ॥ ॥ (खा० उ० से॰) ‘कर्मण्येण्’ (३।२।१ ) ॥ (१) ॥॥ उप- ( उषणम्) इति हखपाठे । 'उष दाहे' (भ्वा०प० से०) स्करोति व्यञ्जनेन समवैति । कृषः ( तु० उ० अ० ) | अच् संज्ञापूर्वकत्वादुणाभावः ॥ (५) ॥*॥ धर्मपत्तने जातम् । (३।१।१३४) ‘सैमवाये च’ (६।१।१३८) इति सुट् ) ॥ (२) | ‘तत्र जात : ' ( ४ | ३ | २५) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः ॥ ॥ * ॥ द्वे 'संस्कारार्थे दीयमानस्य हिग्वादेः' ।—हि - (६) ॥*॥ पट् ‘मरीचस्य' ॥ डुजीर कहरिद्राधान्या कशुण्ठीसर्षपादे : - इति मुकुटः । 'चित्र जीरको जरणोऽजाजी कणा कं पिप्पलीमूलं पिप्पलीचव्यनागरम् | धान्याकं रजनीश्वेतत- ण्डुलाश्च समांशकाः । वेसवार इति ख्यातः शाकादिषु नियो- जयेत्' इत्यात्रेयसंहिता । - विंशतिः पलानि हरिद्रायाः, दश पलानि धान्याकस्य, पञ्च पलानि शुद्धजीरकस्य, पलसार्धद्वयं मेथिकायाः । एतच्चतुष्टयं भर्जितमेव ग्राह्यम् । त्रीणि पला- नि मरीचस्य, अर्धपलं रामठस्य एतत्सर्वमेकत्र संयोज्य संमर्दितं 'वेसवार' इत्युच्यते-इत्यन्ये ॥ तिम्तिडीकं च चुक्रं च वृक्षाम्लम् तीति ॥ तिम्यति । ‘तिम आर्द्रीींभावे' (दि० प० से ० ) । 'अनी (ली) कादयश्च' ( उ० ४१२५ ) इति साधु ॥ ( १ ) ॥*॥ चकति(ते) ‘चक तृप्तौ प्रतीघाते च' (भ्वा० आ० से ० ) । 'चकिरम्योरुच्चोपधायाः' (उ० २११४) इति रक् । 'चुकं वृ क्षाम्ले चाङ्गेर्या स्त्री पुंस्यम्लेऽम्ल वेतसे' इति विश्वः (मेदिनी) ॥ (२) ॥*॥ वृक्षस्याम्लम् ॥ (३) ॥ * ॥ त्रीणि 'तिन्तिडी- कस्याम्लभेदस्य' 'चूका' इति ख्यातस्य ।- वल्ली विशेष- स्य - इयन्ये ॥ ३१४ अथ वेल्लुजम् ॥ ३५ ॥ मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम् । अथेति ॥ वेलनम् । ‘वेल्ल चलने' (भ्वा०प० से ० ) । घञ् (३।३।१८)। वेल्लं जायते । 'जी' ( दि० आ० से ० ) । १ - अत एव 'नाला न ना पद्मदण्डे नाली शाककडम्बके' इति मेदिन्यां नालीशब्दस्य कडम्बवाचकता दृश्यते ॥ २ - सिद्धा- न्तकौमुद्यां तु पूर्वसूत्रे 'उप' ग्रहणमकृत्वोत्तरसूत्रे 'चात्प्रागुक्तयो- रर्थयोः' इत्युक्तम् । तस्मात् 'उपात्' (६।१।१३९) इति सूत्रेण समवायेऽपि सुट् ॥ जीति ॥ जवति । 'जुः' सौत्रः । 'जोरी च' ( उ० २ | २३) इति रक् | जिनाति वा । 'ज्या वयोहानौ' (या० प० अ०) 'ज्यैश्च' इति रक् । 'संज्ञायाम् –' (५१३/७५ ) । इति कन् ॥ (१) ॥ * ॥ जरयति ' द्धृष् वयोहानौ' ( दि ० प ० से ० ) । नन्यादिल्युः (३|१|१३४) | जरणं हिङ्गुनि स्मृतम् | ज रणो जीरकेऽपि स्यात्कृष्णे सौवर्चलेsपि च ' इति विश्वः ॥ ( २ ) ॥ * ॥ अजमजति । 'अज गतिक्षेपणयोः' (भ्वा०प० से०) । 'कर्मण्यण्' (३।२।१) डीप् (४|१११५) 'बहुलं तणि ' ( वा० २४१५४) इति वी न ॥ (३) ॥ ॥ कणति । ‘कण शब्दे' (भ्वा० प० से ० ) | अच् ( ३ | १ | १३४ ) | 'कणा जी- रककुम्भीरमक्षिकापिप्पलीषु च । कणोऽतिसूक्ष्मे धान्यांशे' इति विश्वः (मेदिनी) ॥ (४) ॥॥ चत्वारि ‘जीरकस्य’ ॥ कृष्णे तु जीरके ॥ ३६॥ सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका | क्रिति ॥ सुषवणम् । 'षू प्रेरणे' ( तु०प० से ० ) । ‘ऋ- दोरप्' (३|३|५७) । 'उपसर्गात्सुनोति - ' ( ८३१६५ ) इति षत्वम् । सोऽस्त्यस्याः | पिप्पल्यादिः (०४|११४१) ॥ (१) ॥ * ॥ कारं वाति । ‘वा गतिगन्धनयोः' (अ० ० अ० ) । 'आतोऽनुप - ' । (३|२|३) इति कः । गौरादिः (४।१।४१)। यद्वा कारणम् । 'कृञ् हिंसायाम् ' ( क्या० उ० से ० ) । ण्यन्तः । संपदादि विप् (वा० ३।३।१०८ ) | कारमवति । 'अव रक्ष- णादै |' (भ्वा०प० से ० ) । अण् ( ३ | २ | १ ) ङीप् (४८११५ ) संज्ञापूर्वकत्वान्न वृद्धिः । यत्तु -कारोरियम् - इति मुकुटः । १ - वाक्यम् 'रकि ज्यः संप्रसारणम्' इति (१॥२॥४ सूत्रस्थ) - भाष्यमूलकम् ॥