पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । ३१३ ‘इगुपध–’ (३।१।१३५) इति कः ॥ (३) ॥ * ॥ नियतं पिब- 'भाण्डं मूलवणिग्वित्ते तुरंगाणां च मण्डने | नदी कूलद्वयो- न्त्यनेन । ‘घनर्थे कः’ (वा० ३१३१५८) ॥ (४) ॥॥ कुटनि- मध्ये भूषणे भाजनेऽपि च ' इति ( हैमः) ॥ (२) ॥*॥ पाति। पावप्यास्त्री (स्त्रियौ) ॥ * ॥ चत्वारि 'घटस्य' || 'पा रक्षणे' (अ० प० अ०) । पिबत्यनेन वा । 'पा पाने' ( भ्वा०प० अ०) ट्रन् ( उ० ४१५९ ) ॥ (३) ॥*॥ अमति 'अमगत्यादिषु' ( भ्वा०प० से ० ) (अमिनक्षियजिवधिपति- भ्योऽनन्' ( उ० ३।१०५ ) ॥ (४) ॥॥ भाजयति । ‘भाज पृथक्कर्मणि' (चु० उ० से ० ) | ल्युट् ( ३ | १|११३ ) ॥ (५) ॥ * ॥ स्यूतादि पिठरादि च सर्वभावपनादिशब्दवाच्यम् ॥ ॥ पञ्च 'भाण्डस्य' || दर्विः कम्बिः खजाका च अस्त्री शरावो वर्धमानकः । अस्त्रीति ॥ शरणम् | ‘शू हिंसायाम्' (क्या०प० से ० ) । ‘ऋदोरप्’ (३।३।५७) । शृणाति वा । अच् (३।१।१३४) शरं शराद्वावति अण् (३ | २ | १) | अच् (३ | १ | १३४) वा ॥ * ॥ - (सरावः) दन्त्यादिरपि - इति मुकुटः ॥ (१) ॥*॥ वर्धते । ‘वृधु वृद्धौ’ (भ्वा॰ आ० से ० ) | शानच् ( ३ | २ | १२४) । शप् (३।१।६८) | मुक् ( ७७२१८२ ) | 'संज्ञायां कन्’ (५॥३॥७५) ॥ (२) ॥ * ॥ द्वे 'पात्रभेदस्य' ॥ ऋजीषं पिष्टपचनम् देति ॥ दृणाति 'दृ विदारणे 'वृहभ्यां विन्' ( उ० ४१५३ ) ॥ ॥ ४११९४५) इति डीषि दर्वी च । (दर्वी पणात ' ‘अर्जेरुज च’ (उ० ४।२८) इतीषन् ॥ ॥ 'ऋचीषम्' इति | इति हैमः) ॥ (१) ॥॥ कम्यते । 'कमु कान्तौ' (भ्वा० ( क्या० प० से ० ) । 'कृदिकारात्-' (ग० ऋजीति ॥ अर्जति । ‘अर्ज अर्जने' (भ्वा०प० से०) । पाठः – इति कश्चित् । 'ऋच् शब्दे' ( तु० प० से०) बा- हुलकात्कीषन् ॥ (१) ॥*॥ पच्यतेऽत्र | 'करणा-' (३|३| ११७) इति ल्युट् । पिष्टस्य पचनम् ॥ (२) ॥ * ॥ द्वे 'पिष्ट- पाकोपयोगिनः पात्रस्य' 'तवा' इति ख्यातस्य || आ० से ० ) । बाहुलकाद्विन् | ( २ ) || खजति । 'खज मन्थे' (भ्वा०प० से ० ) । 'खजेराक : ' ( उ० ३॥१३) ॥ (३) ॥ ॥ एतत्साहचर्या पूर्वयोः स्त्रीत्वम् ॥ * ॥ त्रीणि 'द- र्व्याः’ ‘करछुली' इति ख्यातायाः ॥ स्यात्तर्दूर्दारुहस्तकः । त कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥ कमिति ॥ कम्यते । 'कमु कान्तौ ' ( भ्वा० आ० से ० ) स्यादिति ॥ तरति । 'तू लवनतरणयो: ' ( भ्वा०प० ‘आयादयः–’ (३।१।३१) इति ङ् िन । वृत्तृवहिनिकमिक- से०) 'नो दुट् च' ( उ० १॥८९) इत्यूः, दुडागमश्च । षिभ्यः सः' (उ० ३१६२) । 'कंसोsस्त्री तैजसद्रव्ये कांस्ये र्दति । 'तर्द हिंसायाम् ' ( भ्वा०प० से ० ) । तृणत्ति वा 'उ- मानेऽसुरे तु ना’ (इति मेदिनी) ॥ (१) ॥*॥ पीयते, इति तृदिर् हिंसानादरयोः' (रु० उ० अ० ) इति वा । बाहुल- पानम् । ल्युट् (३।३।११३) । क्षीरादिपानस्य भाजनम् ॥ कादूः ॥ (१) ॥*॥ हस्तप्रतिकृतिः । 'इवे प्रतिकृतौ' (५॥३॥ (२) ॥ ॥ द्वे 'पानपात्रस्य' || ९६) इति कन् । दारुणो हस्तकः ॥ (२) ॥ ॥ एतत्साह- चर्यात्पूर्वः पुंसि ॥ ॥ द्वे 'दर्वीभेदस्य' (पश्चापि पर्यायाः । उक्त हैमानुरोधात् ) ॥ कुतूः कृत्तेः स्नेहपात्रम् (५) क्विति ॥ कुत्सितं तन्यते । 'तनु विस्तारे' ( त० उ० से०) । बाहुलकात् कूः, टिलोपश्च । कौति । 'कु शब्दे' (अ० प० अ०) । बाहुलकात् कूस्तुक्च वा । 'कुत्वा डुपच्' ३।८९) इति निर्देशाद्वा ॥ (१) ॥*॥ कृत्तेश्चर्मणः ॥*॥ स्नेहस्य तैलघृतादेः पात्रम् ॥ (२) ॥ ॥ द्वे 'तैलघृतादिपात्रस्य' ॥ सैवाल्पा कुतुपः पुमान् । सैवेति ॥ 'सा' इति निर्देशात् कुतूः स्त्रीलिङ्गः ॥ * ॥ अल्पा कुतूः । ‘कुत्वा डुपच्’ (५१३१८९) || ( १ ) ॥ ॥ ए- कम् 'अल्पतैलघृता दिपात्रस्य' ॥ अस्त्री शाकं हरितकं शिशुः अस्त्रीति || श्यति । धातुक्षयकारित्वात् । 'शो तनूकरणे' (दि०प०अ० ) | बाहुलकात्कन् । शक्नोल्यनेन भोक्तुम् । 'शक्ल शक्तौ' (स्वा० प० अ० ) | 'हलच' (३।३।१२१ ) इति घञ् । 'शाको द्वीपान्तरेऽपि च । शक्तौ द्रुमविशेषे च पुमा- न्, हरितकेऽस्त्रियाम्' इति विश्वः (मेदिनी) ॥ ( १ ) ॥ * ॥ हरितो वर्णोऽस्यास्ति । अर्शआद्यच् (५|२|१२७) स्वार्थे कन् (ज्ञापि० ५९४/५ ) | हरति, हियते वा । 'हृञ् हरणे' (भ्वा० उ० अ० ) । 'हृश्याभ्यामितन्' ( उ० ३।९३ ) | कन् (ज्ञा० ५॥ ४॥५) ॥ (२) ॥*॥ शीक्यते शीकते । 'शीकृ सेचने' (भ्वा० आ० से०) बाहुलकाद् रुग्हस्खौ गश्च । शिनोति । ‘शिञ् | निशाने' (स्वा० उ० अ०) 'जवादयश्च' (उ० ४११०२) इति साधुः, इति वा । 'शिग्रुर्ना शाकमात्रे च शोभाञ्जनम- हीरुहे' इति विश्वमेदिन्यौ ॥ (३) ॥ * ॥ त्रीणि 'वास्तुकादेः सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३ ॥ सेति ॥ आ उप्यतेऽत्र । ‘डुवप् बीजतन्तुसंताने' (भ्वा० उ० अ०) । ल्युट् (३।३।११७) ॥ (१) ॥ * ॥ 'भदि कल्याणे सुखे च' (भ्वा० आ० से०) | अच् (३|१|१३४) | पृषोद - रादिः (६।३।१०९) ॥*॥ भणति | 'भण शब्दे' (भ्वा० प० से०)। ‘ञमन्ताङ्कः’ (उ० ११११४) । प्रज्ञायण (४|४|३८ ) | | शाकस्य ॥ अमर० ४०