पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] व्याख्यासुधा ख्यव्याख्यासमेतः । ३१९ सके भावे कः' (३।३।११४) । न क्षतं येषां ते । चो सचते । ‘षच समवाये' ( भ्वा० उ० से ० ) ' सित निगमि - ' भिन्ननमः । अक्षताश्च पुंभूम्नि, इत्यर्थः । मुकुटस्तु — 'अक्ष- (उ० ११६९) इत्यादिना तुन् ॥ * ॥ ('धानाचूर्ण तु सक्त- तम्' इति पठित्वा 'क्षणु हिंसायाम् ( तु० उ० से ० ) । कर्मणि वः' इति नाममाला ) | दध्युपसिक्ताः सतवः । 'अन्नेन व्यञ्ज- तः (३|२|१०२) । क्षतं खण्डितम् । न क्षतमक्षतम् । इति | नम्' (२|१|३४) इति समासः । शाकपार्थिवादिः (२|१| विगृह्य । ते (लाजा:) नित्यपुंलिङ्गा नियबहुवचनान्ताञ्च | ७८) वा ॥ (२) ॥ * ॥ द्वे 'दधिमिश्रसक्तुनः ॥ - इति व्याख्यौ । 'अक्षतं न द्वयोः पण्डे लाजेषु, त्रिष्व | भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिवि हिंसिते । यवेऽपि क्वचित् ' ( इति मेदिनी) ॥ (२) ॥ ॥ द्वे 'भृष्टवीह्यादेः' ॥ केचित्तु - अखण्डतण्डुला अक्षताः- इत्याहुः ॥ ॥ ४८ ॥ पृथुकः स्याच्चिपिटकः भीति ॥ बभस्ति । 'भस दीप्तौ' ( जु०प० से ) । बाहु- लकात्सः । 'बहुलं छन्दसि ( ७१४१७८) इतीत्वम् । 'ब्राह्मण- भिस्सा' इति (६|३|१ सूत्रे) भाष्यप्रयोगाल्लोकेऽपि । यद्वा प्रिति ॥ प्रथते । 'प्रथ प्रख्याने ' ( चु० उ० से ० ) । भेदनम् | संपदादिः (वा० ३/३/१०८ ) | भिदं स्यति । 'षो 'पृथुकपाका:-' (उ० ५/५३) इति साधुः । 'पृथुकश्चिपिटे अन्तकर्मणि' ( दि० प० अ० ) । 'आतोऽनुप-' (३१२१३ ) ऽर्भके' इति हेमचन्द्रः ॥ ( १ ) ॥ * ॥ नासिकाया नतम् । इति कः । ‘पृषोदरादि:' (६|३|१०९) । मुकुटस्तु—भ्यस्यते 'इनचिपटञ्चिकचि च' (५|२|३३) इति पिटच्, नेचिरादेशः । | भक्ष्यते । 'भ्यस भये' (भ्वा०प० से ० ) भक्षणार्थः । ‘भ्यसेः चिपिटमिव । 'संज्ञायां कन्' (५|३|७५) | 'इवे' (५|३| | संप्रसारणं सच' – इत्याह । तदपाणिनीयम् ॥ ( १ ) ॥ ॥ ९६) इति वा कन् ॥ (२) ॥ * ॥ द्वे 'चिवडा' इति | भज्यते स्म । 'भज सेवायाम् (भ्वा० उ० अ० ) कर्मणि क्तः । 'भक्तमन्ने तत्परे च' इति हेमचन्द्रः ॥ ( २ ) ॥ॐ॥ अद्यते । ‘अद भक्षणे' ( अ० प० से ० ) । 'अनुम्धौ च' ( उ० ४ | ख्यातस्य ॥ धाना भृष्टयवे स्त्रियः ॥ ४७ ॥ पूपोऽपूपः पिष्टकः स्यात् प्विति ॥ पवनम् । ‘पूज् पवने ( वया० उ० से० ) संपदादिक्विप् (वा० ३।३।१०८) पुर्व पाति, पिबति वा । ‘आतोऽनुप-’ (३।२।३) इति कः । मुकुटस्तु — पुनाति । पूपः । ‘नीपादयश्च’ इति पः कित् — इति । तन्न । तादृशसू- त्रस्यापाणिनीयत्वात् ॥ (१) ॥ ॥ न पूय्यते । 'पूयी विश- रणे’ ( भ्वा० आ से० ) । बाहुलकात पः । बलि लोपः (६ | १९६६) यद्वा अपुर्व पाति पिबति वा ॥ ( २ ) ॥ * ॥ पिष्टस्य विकारः । ‘संज्ञायाम्’ (४।३।१४७) इति कन् । 'पिष्टको घृतपूपादौ नेत्ररोगान्तरेऽपि च’ इति विश्वः (मेदिनी) ॥ (३) धेति ॥ ‘दधति । डुधाञ्’ ( जु० उ० से ० ) । 'धावस्य- | २०६) इल्यसुन् । अन्धयति वा । 'अन्ध दृष्ट्युपघाते' ( चु० ज्यतिभ्यो नः’ (उ० ३।६)। बहुवचन निर्देशानि । 'धाना उ० से ० ) | असुन ( उ० ४॥ १८९) ॥ (३) ॥ ॥ अद्यते भृष्टयवेऽङ्कुरे घान्याके चूर्ण सक्तुषु' इति हैमः ॥ (१) स्म । क्तः (३/२/१०२) । 'अन्नाण्णः (४|४८८५) इति निपा- ॥ * ॥ भृष्टश्वासौ यवश्च ॥ ( २ ) ॥ * ॥ द्वे 'भर्जितय- तनातू 'बहुलं तणि' (वा० २१४१५४) इति वा न जग्धिः । वानाम्' || 'अन्नं भक्ते च भुक्ते स्यात्' इति ( मेदिनी) ॥ (४) ॥*॥ उनत्ति । ‘उन्दी क्लेदने’ ( रु०प० से० ) । 'उन्देर्नलोपश्च' ( भ्वा० आ० से ० ) । करणे युट् (३ | ३ | ११७)। पृषोदरा- (उ० २।७६) इति युच् । ऊर्दतेऽनेन वा । 'ऊर्द क्रीडायाम्' स्त्रियाम्' ( इति मेदिनी) । दीदिविसहितोऽस्त्री, इत्यन्वयः ॥ दिः (६।३।१०९) । 'ओदनं न स्त्रियां भक्ते वलायामोदनी (५) ॥ ॥ दीव्यत्यनेन | ‘दिवु क्रीडायाम्' (दि० प० से ० ) । ‘दिवो द्वे दीर्घश्चाभ्यासस्य' ( उ० ४/५५) इति क्किन् । —ह व्यादयश्च' इति किन्— इति मुकुटस्त्वपाणिनीयः ।—‘सः’ पुंसि इति विशेषणात्पुंसि - इति खामी । ‘दीदिविर्धिषणे स्यादन्ने च तदस्त्रियाम्' इति विश्वः ॥ (६) ॥*॥ षट् ‘सि· ॥ * ॥ त्रीणि 'अपूपस्य' || द्धान्नस्य' ॥ भिस्सटा दग्धिका भीति ॥ भिस्सां टीकते । 'टीकृ गतौ' ( भ्वा० आ० से० ) । 'अन्येभ्योऽपि -' (वा० ३।२।१०१ ) इति डः । ‘ङथापोः - ' (६|३|६३) इतिहखः ॥ (१) ॥॥ दयते स्म । तः (३|२|१०२) | कुत्सित दग्धा | ‘कुत्सिते' (५।३।७४) इति कन् ॥ ( २ ) ॥ ॥ 'दग्धौदनस्य' ॥ सर्वरसा मण्डमस्त्रियाम् । सेति ॥ रसश्वासावग्रश्च | सरस्याग्रः इति वा । अग्रो करम्भो दघिसक्तवः । केति ॥ केन जलेन रम्यते मिश्रीक्रियते । केन वायुना चा नीयते । ‘रभिः' ( भ्वा० आ० अ० ) अनेकार्थः । 'अक र्तरि च-' (३।३।१९) इति घन् । ‘रमेरशब्लिटोः' (७|१| ६३) इति नुम् ॥*॥ ‘करम्बः' इति पाठे केन जलेन रम्यते । ‘रवि शब्दे’ ( भ्वा० आ० से ० ) | अच् ( ३ | १ | १३४) यद्वा किरति, कीर्यते, वा । 'कॄ विक्षेपे' ( तु० प० से॰) ‘कॄकदिकडिकटिभ्योऽम्बच्' (उ० ४।८२) ॥ (१) ॥*॥